Occurrences

Pañcaviṃśabrāhmaṇa

Pañcaviṃśabrāhmaṇa
PB, 1, 9, 12.0 ojo 'si pitṛbhyas tvā pitṝn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 2, 8, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo vā āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 6, 10, 11.0 viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigṛhṇāty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 11.0 viśvā dadhāna ojasety ojasaivāsmai vīryeṇa viśaṃ purastāt parigṛhṇāty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 16.0 prāsya dhārā akṣarann iti divo vṛṣṭiṃ cyāvayati vṛṣṇaḥ sutasyaujasa ity antarikṣāt //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 9, 2, 17.0 idaṃ hy anv ojaseti mādhucchandasaṃ prajāpater vā eṣā tanūr ayātayāmnī prayujyate //
PB, 10, 1, 6.0 taṃ caujo balam ity āhur ardhamāsaśo hi prajāḥ paśava ojo balaṃ puṣyanti //
PB, 10, 1, 6.0 taṃ caujo balam ity āhur ardhamāsaśo hi prajāḥ paśava ojo balaṃ puṣyanti //
PB, 11, 6, 11.0 ojasy eva tad vīrye pratitiṣṭhati ojo vīryaṃ pañcadaśaḥ //
PB, 11, 6, 11.0 ojasy eva tad vīrye pratitiṣṭhati ojo vīryaṃ pañcadaśaḥ //
PB, 11, 11, 13.0 ojo evaitābhyāṃ vīryam avarunddhe //
PB, 11, 11, 14.0 pañcadaśa eva stomo bhavaty ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ pañcadaśaḥ //
PB, 11, 11, 14.0 pañcadaśa eva stomo bhavaty ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ pañcadaśaḥ //
PB, 13, 2, 5.0 uttiṣṭhann ojasā sahety aindram //
PB, 13, 2, 6.0 pañca vā ṛtava utthānasya rūpam ojasā sahety ojasaiva vīryeṇa sahottiṣṭhanti //
PB, 13, 2, 6.0 pañca vā ṛtava utthānasya rūpam ojasā sahety ojasaiva vīryeṇa sahottiṣṭhanti //
PB, 14, 1, 6.0 ojo vīryaṃ triṣṭub ojasyeva vīrye parākramya prayanti //
PB, 14, 1, 6.0 ojo vīryaṃ triṣṭub ojasyeva vīrye parākramya prayanti //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 14, 5, 13.0 prajāpatiḥ prajā asṛjata tā asmāt sṛṣṭā abalā ivācchadayaṃs tāsv etena sāmnā dakṣāyety ojo vīryam adadhād yad etat sāma bhavaty oja eva vīryam ātman dhatte //
PB, 14, 5, 19.0 ekādaśākṣaraṇidhano bhavaty ekādaśākṣarā triṣṭub ojovīryaṃ triṣṭub ojasy eva vīrye pratitiṣṭhati //
PB, 14, 5, 19.0 ekādaśākṣaraṇidhano bhavaty ekādaśākṣarā triṣṭub ojovīryaṃ triṣṭub ojasy eva vīrye pratitiṣṭhati //
PB, 14, 7, 9.0 catuścatvāriṃśa eva stomo bhavatyojasyeva tadvīrye pratitiṣṭhatyojovīryaṃ triṣṭup //
PB, 14, 7, 9.0 catuścatvāriṃśa eva stomo bhavatyojasyeva tadvīrye pratitiṣṭhatyojovīryaṃ triṣṭup //
PB, 14, 12, 3.0 purāṃ bhindur yuvā kavir amitaujā ajāyatendro viśvasya karmaṇo dhartā vajrī puruṣṭuta iti dhṛtyā eva //
PB, 14, 12, 10.0 catuścatvāriṃśa eva stomo bhavatyojasyeva tad vīrye pratitiṣṭhaty ojo vīryaṃ triṣṭup //
PB, 14, 12, 10.0 catuścatvāriṃśa eva stomo bhavatyojasyeva tad vīrye pratitiṣṭhaty ojo vīryaṃ triṣṭup //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 6, 5.0 ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ traikakubham //
PB, 15, 6, 5.0 ojasy eva tad vīrye pratitiṣṭhaty ojo vīryaṃ traikakubham //