Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 7, 16.1 ojo balam evāvarunddhe //
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 5, 3, 2, 6.1 indrāgnī vai devānām ojobhṛtau //
TS, 5, 3, 2, 7.1 ojasaivainām antarikṣe cinute dhṛtyai //
TS, 5, 3, 2, 40.1 ojo vā agniḥ //
TS, 5, 3, 2, 41.1 oja evottarato dhatte //
TS, 5, 3, 3, 22.1 ojo vai bhāntaḥ //
TS, 5, 3, 3, 23.1 ojaḥ pañcadaśaḥ //
TS, 5, 3, 3, 24.1 oja evottarato dhatte //
TS, 5, 3, 3, 48.1 ojas triṇava iti paścāt //
TS, 5, 3, 4, 25.1 ojo vā indraḥ //
TS, 5, 3, 4, 26.1 ojo viṣṇuḥ //
TS, 5, 3, 4, 27.1 ojaḥ kṣatram //
TS, 5, 3, 4, 28.1 ojaḥ pañcadaśaḥ //
TS, 5, 3, 4, 29.1 oja evottarato dhatte //
TS, 5, 3, 5, 10.1 ojo vai ṣoḍaśaḥ //
TS, 5, 3, 5, 11.1 oja evottarato dhatte //
TS, 5, 3, 6, 1.1 raśmir ity evādityam asṛjata pretir iti dharmam anvitir iti divam saṃdhir ity antarikṣam pratidhir iti pṛthivīm viṣṭambha iti vṛṣṭim pravety ahar anuveti rātrim uśig iti vasūn praketa iti rudrān sudītir ity ādityān oja iti pitṝn tantur iti prajāḥ pṛtanāṣāḍ iti paśūn revad ity oṣadhīḥ //
TS, 5, 5, 8, 4.0 oja evāsmin dadhāti //
TS, 6, 2, 2, 36.0 devānām oja ity āha //
TS, 6, 2, 2, 37.0 devānāṃ hy etad ojaḥ //
TS, 6, 5, 4, 4.0 ojobhṛtau vā etau devānāṃ yad indrāgnī //
TS, 6, 5, 4, 5.0 yad aindrāgno gṛhyate oja evāvarunddhe //
TS, 6, 6, 5, 18.0 indriyam evaindreṇāvarunddhe viśam mārutenaujo balam aindrāgnena //