Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 5.2 anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo 'nabhiśasty abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ svite mā dhāḥ //
VSM, 7, 28.2 ojase me varcodā varcase pavasva /
VSM, 7, 36.5 upayāmagṛhīto 'si marutāṃ tvaujase //
VSM, 7, 40.1 mahāṁ indro ya ojasā parjanyo vṛṣṭimāṁ iva /
VSM, 8, 39.1 uttiṣṭhann ojasā saha pītvī śipre avepayaḥ /
VSM, 8, 39.3 upayāmagṛhīto 'sīndrāya tvaujase /
VSM, 8, 39.4 eṣa te yonir indrāya tvaujase /
VSM, 8, 59.4 yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā /
VSM, 10, 15.3 ojo 'si saho 'sy amṛtam asi //
VSM, 10, 23.3 marutām ojase svāhā /
VSM, 10, 28.3 varuṇo 'si satyaujāḥ /
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 11, 6.1 yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā /
VSM, 13, 14.3 indrasya tvaujasā sādayāmi //
VSM, 14, 23.12 ojas triṇavaḥ /
VSM, 14, 25.3 adityai bhāgo 'si pūṣṇa ādhipatyam oja spṛtaṃ triṇava stomaḥ /
VSM, 15, 3.1 ṣoḍaśī stoma ojo draviṇam /