Occurrences

Nibandhasaṃgraha

Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Sū., 14, 17.1, 3.0 ṣaḍarśāṃsi nānākāmataśca madhye kalpate rasaḥ oja api dhātava 'pi //
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 8.0 na tu sākṣāddhṛdayaṃ kutaḥ hṛdayasyaujaḥsthānatvāt //