Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa

Carakasaṃhitā
Ca, Sū., 14, 19.1 durbalātiviśuṣkāṇāmupakṣīṇaujasāṃ tathā /
Mahābhārata
MBh, 1, 2, 76.2 daityānāṃ dānavānāṃ ca yakṣāṇāṃ ca mahaujasām //
MBh, 1, 116, 30.57 kunti drakṣyasi putrāṇāṃ pañcānām amitaujasām /
MBh, 1, 119, 17.1 śatam ekottaraṃ teṣāṃ kumārāṇāṃ mahaujasām /
MBh, 1, 182, 12.1 teṣāṃ hi draupadīṃ dṛṣṭvā sarveṣām amitaujasām /
MBh, 1, 205, 2.1 teṣāṃ manujasiṃhānāṃ pañcānām amitaujasām /
MBh, 3, 106, 7.1 ṣaṣṭis tāni sahasrāṇi putrāṇām amitaujasām /
MBh, 3, 170, 63.2 nivātakavacānāṃ ca vadhaṃ saṃkhye mahaujasām //
MBh, 5, 54, 22.3 ityeṣāṃ niścayo hyāsīt tatkālam amitaujasām //
MBh, 5, 191, 4.1 tataḥ saṃpreṣayāmāsa mitrāṇām amitaujasām /
MBh, 6, 16, 5.1 hayānāṃ ca gajānāṃ ca śūrāṇāṃ cāmitaujasām /
MBh, 7, 43, 4.2 sṛjatāṃ śaravarṣāṇi prasaktam amitaujasām //
MBh, 7, 138, 8.2 teṣāṃ saṃloḍyamānānāṃ pāṇḍavair nihataujasām /
MBh, 12, 278, 3.1 vardhayāmāsa tejaśca kimartham amitaujasām /
MBh, 13, 4, 16.2 gaṅgājalāt samuttasthau sahasraṃ vipulaujasām //
MBh, 16, 9, 12.1 punaḥ punar na mṛśyāmi vināśam amitaujasām /
Manusmṛti
ManuS, 1, 16.1 teṣāṃ tv avayavān sūkṣmān ṣaṇṇām apy amitaujasām /
ManuS, 1, 19.1 teṣām idaṃ tu saptānāṃ puruṣāṇāṃ mahaujasām /
Rāmāyaṇa
Rām, Bā, 52, 19.1 hayānāṃ deśajātānāṃ kulajānāṃ mahaujasām /
Rām, Su, 54, 21.1 kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām /
Rām, Yu, 15, 25.1 tāni koṭisahasrāṇi vānarāṇāṃ mahaujasām /
Rām, Yu, 16, 8.1 kaśca senāpatisteṣāṃ vānarāṇāṃ mahaujasām /
Rām, Yu, 18, 5.1 eṣa koṭīsahasreṇa vānarāṇāṃ mahaujasām /
Rām, Yu, 30, 13.1 teṣāṃ praviśatāṃ tatra vānarāṇāṃ mahaujasām /
Rām, Yu, 54, 10.1 so 'pi sainyāni saṃkruddho vānarāṇāṃ mahaujasām /
Rām, Utt, 24, 29.2 prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 4, 51.1 vyāyāmamathitoraskakṣīṇendriyabalaujasām /
Harivaṃśa
HV, 3, 44.2 śataṃ caivaṃ samākhyātaṃ rudrāṇām amitaujasām //
HV, 3, 85.1 surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām /
HV, 3, 103.2 rocayan vai gaṇaśreṣṭhaṃ devānām amitaujasām //
HV, 7, 34.1 eteṣāṃ kīrtitānāṃ tu maharṣīṇāṃ mahaujasām /
HV, 10, 28.3 kimarthaṃ ca śakādīnāṃ kṣatriyāṇāṃ mahaujasām //
HV, 15, 19.1 nīpasyaikaśataṃ tāta putrāṇām amitaujasām /
HV, 27, 31.1 kukurāṇām imaṃ vaṃśaṃ dhārayann amitaujasām /
Kirātārjunīya
Kir, 2, 4.1 pariṇāmasukhe garīyasi vyathake 'smin vacasi kṣataujasām /
Kūrmapurāṇa
KūPur, 1, 46, 28.2 sphāṭikastambhasaṃyuktaṃ yakṣāṇāmamitaujasām //
Liṅgapurāṇa
LiPur, 1, 50, 10.1 śataśṛṅge puraśataṃ yakṣāṇāmamitaujasām /
Matsyapurāṇa
MPur, 49, 52.2 nīpasyaikaśataṃ tv āsīt putrāṇām amitaujasām //
MPur, 150, 181.1 tayā vṛṣṭyā bādhyamānā daityendrāṇāṃ mahaujasām /
MPur, 162, 35.1 teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām /
Suśrutasaṃhitā
Su, Cik., 38, 73.2 yukto bastiḥ sukhoṣṇo 'yaṃ māṃsaśukrabalaujasām //
Viṣṇupurāṇa
ViPur, 1, 15, 124.1 śataṃ tv evaṃ samāmnātaṃ rudrāṇām amitaujasām //
ViPur, 1, 21, 19.1 surasāyāḥ sahasraṃ tu sarpāṇām amitaujasām /
Bhāratamañjarī
BhāMañj, 1, 597.1 śatamekottaraṃ rājñaḥ kumārāṇāṃ mahaujasām /
BhāMañj, 5, 135.1 nivedya kuśalaṃ tasmai pāṇḍavānāṃ mahaujasām /
Garuḍapurāṇa
GarPur, 1, 6, 59.2 surasāyāḥ sahasraṃ tu sarpāṇāmamitaujasām //
Skandapurāṇa
SkPur, 10, 8.2 anekāni sahasrāṇi rudrāṇām amitaujasām //