Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareyabrāhmaṇa
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
Atharvaveda (Paippalāda)
AVP, 1, 76, 1.1 ūrdhvo bhava prati vidhyādhy asmad ugraṃ dhanur ojasvān ā tanuṣva /
Atharvaveda (Śaunaka)
AVŚ, 8, 5, 4.2 ojasvān vimṛdho vaśī so asmān pātu sarvataḥ //
AVŚ, 8, 5, 16.1 ayam id vai pratīvarta ojasvān saṃjayo maṇiḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 9.1 tasmiṃs tiraḥ pavitraṃ surām ānīya saktūn opya naiyagrodhībhyāṃ śalākābhyām upamanthatīndrāya tvaujasvata ojasvantaṃ śrīṇāmīti //
BaudhŚS, 18, 9, 12.1 atha yajamāno mukhaṃ vimṛṣṭe ojasvad astu me mukham ojasvacchiro astu me /
BaudhŚS, 18, 9, 12.1 atha yajamāno mukhaṃ vimṛṣṭe ojasvad astu me mukham ojasvacchiro astu me /
BaudhŚS, 18, 9, 12.2 ojasvān viśvataḥ pratyaṅ ojasā saṃ pipṛgdhi meti //
Kāṭhakasaṃhitā
KS, 21, 1, 65.0 yā ojasvatīs tā uttarāt //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 32, 2.2 indrāya tvaujasvate /
MS, 1, 3, 32, 2.4 indrāya tvaujasvate //
Taittirīyasaṃhitā
TS, 5, 3, 4, 77.1 yasyaujasvatīr uttarata ojasvy eva bhavati //
Vaitānasūtra
VaitS, 4, 1, 13.2 indra ṣoḍaśinn ojasvāṃs tvaṃ deveṣv asi /
VaitS, 4, 1, 13.3 ojasvantaṃ mām āyuṣmantaṃ manuṣyeṣu kṛṇuhi /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 3.3 ojasvatī stha rāṣṭradā rāṣṭraṃ me datta svāhā /
VSM, 10, 3.4 ojasvatī stha rāṣṭradā rāṣṭram amuṣmai datta /
Āpastambaśrautasūtra
ĀpŚS, 16, 33, 1.6 adhipati sthaujasvān ādityānāṃ vo devānāṃ devatābhir gṛhṇāmi /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
Ṛgveda
ṚV, 8, 76, 5.1 marutvantam ṛjīṣiṇam ojasvantaṃ virapśinam /