Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 33, 11.2 sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn //
ṚV, 1, 129, 10.2 ojiṣṭha trātar avitā rathaṃ kaṃ cid amartya /
ṚV, 1, 169, 4.1 tvaṃ tū na indra taṃ rayiṃ dā ojiṣṭhayā dakṣiṇayeva rātim /
ṚV, 3, 21, 5.1 ojiṣṭhaṃ te madhyato meda udbhṛtam pra te vayaṃ dadāmahe /
ṚV, 4, 20, 1.2 ojiṣṭhebhir nṛpatir vajrabāhuḥ saṃge samatsu turvaṇiḥ pṛtanyūn //
ṚV, 4, 41, 4.1 indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram /
ṚV, 5, 10, 1.1 agna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo /
ṚV, 6, 19, 6.1 śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram /
ṚV, 6, 33, 1.1 ya ojiṣṭha indra taṃ su no dā mado vṛṣan svabhiṣṭir dāsvān /
ṚV, 6, 46, 5.1 indra jyeṣṭhaṃ na ā bharaṃ ojiṣṭham papuri śravaḥ /
ṚV, 8, 4, 10.2 nimeghamāno maghavan dive diva ojiṣṭhaṃ dadhiṣe sahaḥ //
ṚV, 8, 34, 16.2 ojiṣṭham aśvyam paśum //
ṚV, 8, 93, 8.1 indraḥ sa dāmane kṛta ojiṣṭhaḥ sa made hitaḥ /
ṚV, 8, 97, 10.2 kratvā variṣṭhaṃ vara āmurim utogram ojiṣṭhaṃ tavasaṃ tarasvinam //
ṚV, 9, 66, 16.1 mahāṁ asi soma jyeṣṭha ugrāṇām inda ojiṣṭhaḥ /
ṚV, 9, 67, 1.1 tvaṃ somāsi dhārayur mandra ojiṣṭho adhvare /
ṚV, 9, 101, 9.1 ya ojiṣṭhas tam ā bhara pavamāna śravāyyam /
ṚV, 10, 73, 1.1 janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ /