Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 25.2 cīyate laghurūkṣābhir oṣadhibhiḥ samīraṇaḥ //
AHS, Sū., 12, 26.2 adbhir amlavipākābhir oṣadhibhiś ca tādṛśam //
AHS, Sū., 12, 27.2 cīyate snigdhaśītābhir udakauṣadhibhiḥ kaphaḥ //
AHS, Sū., 18, 16.2 ṛṣayaḥ sauṣadhigrāmā bhūtasaṃghāś ca pāntu vaḥ //
AHS, Śār., 1, 42.2 oṣadhīr jīvanīyāśca bāhyāntarupayojayet //
AHS, Nidānasthāna, 2, 40.1 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ /
AHS, Nidānasthāna, 2, 41.1 oṣadhigandhaje mūrchā śirorug vamathuḥ kṣavaḥ /
AHS, Cikitsitasthāna, 1, 168.2 oṣadhigandhaje pittaśamanaṃ viṣajid viṣe //
AHS, Cikitsitasthāna, 1, 177.1 oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ /
AHS, Cikitsitasthāna, 5, 81.2 gaurasarṣapakalkena snānīyauṣadhibhiśca saḥ //
AHS, Cikitsitasthāna, 7, 56.1 yā sarvauṣadhisampūrṇān mathyamānāt surāsuraiḥ /
AHS, Utt., 1, 18.2 kṣīraṃ kṣīriṇya oṣadhyaḥ śokādeśca viparyayaḥ //
AHS, Utt., 35, 33.1 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā /
AHS, Utt., 35, 49.2 nānāprāṇyaṅgaśamalaviruddhauṣadhibhasmanām //
AHS, Utt., 36, 29.2 kuśauṣadhikaṇṭakavad ye caranti ca kānanam //