Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 6.1 oṣadhivanaspatayo nadyo vanāny anumantrayate yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 1, 5, 6.1 oṣadhivanaspatayo nadyo vanāny anumantrayate yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /
BaudhGS, 2, 3, 5.1 athaudanaṃ dadhnā madhunā ghṛtenādbhir iti samudāyutya hiraṇyenauṣadhasya kumāraṃ prāśayati yā jātā oṣadhayaḥ iti ṣaḍbhir anucchandasam //
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
BaudhGS, 2, 3, 6.1 bhūr bhuvaḥ suvar apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadhayaḥ santvasau iti sarvāsvanuṣajati //
BaudhGS, 2, 4, 10.2 oṣadhe trāyasvainam /
BaudhGS, 2, 8, 17.1 madhye 'gārasya oṣadhivanaspatibhyaḥ svāhā rakṣodevajanebhyaḥ svāhā iti //
BaudhGS, 2, 9, 19.1 yās tatrauṣadhayaḥ santi tā deyāḥ //
BaudhGS, 2, 9, 22.1 oṣadhivibhāgas tu vibhavavatā kāryo 'bhāve bhūmir udakaṃ tṛṇāni kalyāṇī vāg iti //
BaudhGS, 4, 1, 3.1 sthaṇḍilam uddhṛtaṃ gaur aśvo vā yadi vikired anyad vā śvāpadam adhitiṣṭhet tasya padam abhyukṣya japati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhGS, 4, 2, 12.2 yā oṣadhayo yā vanaspatayo yā nadyo yāni dhanvāni ye vanā /