Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 3, 6, 24.0 oṣadhe trāyasvainam //
KS, 6, 2, 40.0 tasmād oṣadhayo 'nabhyaktā rebhante //
KS, 6, 2, 41.0 oṣadhibhyo 'dhi paśavaḥ //
KS, 6, 5, 4.0 rudra oṣadhīr viṣeṇālimpat //
KS, 6, 6, 42.0 yadā vā agnis saṃtapyate 'tha jāyata oṣadhayaḥ pāvakāḥ //
KS, 6, 6, 43.0 oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti //
KS, 6, 6, 52.0 madhya eva yajñasya dyāvāpṛthivī etasya sadohavirdhāne ahorātrāṇīdhmo diśaḥ paridhayaḥ pruṣvāḥ prokṣaṇīr oṣadhayo barhir yajamāno yūpaḥ //
KS, 8, 10, 62.0 āpa oṣadhayo vanaspatayas tad eva somaḥ //
KS, 8, 11, 28.0 oṣadhayaś ca vai vanaspatayaś ca divā samadadhuḥ //
KS, 8, 15, 19.0 agnir vā utsīdann apa oṣadhīr anūtsīdati //
KS, 8, 15, 20.0 āpa etā oṣadhayo yad darbhāḥ //
KS, 11, 5, 27.0 saumīr ataḥ prācīnam oṣadhayaḥ //
KS, 11, 10, 14.0 apāṃ vā eṣa oṣadhīnāṃ raso yan madhu //
KS, 11, 10, 15.0 adbhya eṣa oṣadhibhyo varṣati //
KS, 11, 10, 16.0 yarhi varṣaty adbhya evauṣadhibhyo vṛṣṭiṃ ninayati //
KS, 12, 7, 33.0 grāmyā vā anyā oṣadhayaḥ //
KS, 12, 7, 36.0 soma oṣadhīnām adhirājaḥ //
KS, 12, 13, 17.0 atha vā imās tarhy aphalā oṣadhaya āsan //
KS, 13, 4, 62.0 oṣadhibhyo vehatam ālabheta prajākāmaḥ //
KS, 13, 4, 63.0 oṣadhīnāṃ vā eṣā priyā //
KS, 13, 4, 65.0 tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti //
KS, 14, 8, 19.0 ardhaṃ praty oṣadhīnām //
KS, 15, 6, 25.0 anādhṛṣṭās sthāpām oṣadhīnāṃ rasaḥ //
KS, 19, 5, 1.0 apo devīr upa sṛja madhumatīr ity oṣadhīnāṃ pratiṣṭhityai //
KS, 19, 5, 2.0 tāsām āsthānād ujjihatām oṣadhayas supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
KS, 19, 5, 2.0 tāsām āsthānād ujjihatām oṣadhayas supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad gā ity oṣadhayo vā etasya mātaraḥ //
KS, 19, 5, 51.0 oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo vā etasya bhāgadheyam //
KS, 19, 5, 51.0 oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo vā etasya bhāgadheyam //
KS, 19, 5, 54.0 puṣpavatīs supippalā iti tasmād oṣadhayaḥ phalaṃ gṛhṇanti //
KS, 20, 3, 31.0 oṣadhīnām ṛgbhir oṣadhīnāṃ phalāni vapati //
KS, 20, 3, 31.0 oṣadhīnām ṛgbhir oṣadhīnāṃ phalāni vapati //
KS, 20, 3, 39.0 sapta vai grāmyā oṣadhayaḥ saptāraṇyāḥ //
KS, 20, 3, 45.0 kṛṣṭe hy āśiṣṭham oṣadhayaḥ pratitiṣṭhanti //
KS, 20, 7, 11.0 yan madhunābhyanakty apām evauṣadhīnāṃ rasam avarunddhe //