Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 242.1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 2, 42, 27.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 5, 73, 11.1 bhrukuṭiṃ ca punaḥ kurvann oṣṭhau ca vilihann iva /
MBh, 6, 87, 29.2 saṃdaśya daśanair oṣṭhaṃ sṛkkiṇī parisaṃlihan //
MBh, 7, 35, 28.2 saṃdaṣṭauṣṭhapuṭaiḥ krodhāt kṣaradbhiḥ śoṇitaṃ bahu //
MBh, 7, 145, 23.1 tacchiro nyapatad bhūmau saṃdaṣṭauṣṭhapuṭaṃ raṇe /
MBh, 7, 161, 26.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 8, 14, 57.1 paśyāparān naraśreṣṭha saṃdaṣṭauṣṭhapuṭān punaḥ /
MBh, 8, 58, 27.2 roṣasaṃraktanetrāṇi saṃdaṣṭauṣṭhāni bhūtale /
MBh, 8, 65, 14.2 athābravīt pāṇinā pāṇim āghnan saṃdaṣṭauṣṭho nṛtyati vādayann iva /
MBh, 9, 27, 11.1 udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ /
MBh, 9, 44, 97.1 pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ /
MBh, 9, 44, 97.2 nānāpādauṣṭhadaṃṣṭrāśca nānāhastaśirodharāḥ /
MBh, 12, 101, 32.2 pratispandauṣṭhadantasya nyastasarvāyudhasya ca //
MBh, 12, 104, 46.2 viśvāsam oṣṭhasaṃdaṃśaṃ śirasaśca prakampanam //
MBh, 12, 335, 48.2 goloko brahmalokaśca oṣṭhāvāstāṃ mahātmanaḥ /