Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Nibandhasaṃgraha
Rasamañjarī
Rājanighaṇṭu
Sarvāṅgasundarā
Smaradīpikā
Sūryaśatakaṭīkā
Tantrasāra
Ānandakanda
Caurapañcaśikā
Dhanurveda
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Atharvaveda (Śaunaka)
AVŚ, 10, 9, 14.1 yau ta oṣṭhau ye nāsike ye śṛṅge ye ca te 'kṣiṇī /
Gobhilagṛhyasūtra
GobhGS, 3, 4, 29.0 upopaviśya mukhyān prāṇān saṃmṛśann oṣṭhāpidhānā nakulīti //
Gopathabrāhmaṇa
GB, 1, 1, 27, 6.0 ubhāv oṣṭhau sthānam //
GB, 1, 3, 18, 23.0 sahaivainayor oṣṭhaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 3, 8, 19.0 atha yat pradeśinyām iḍāyāḥ pūrvam añjanam adharauṣṭhe nilimpate //
KauṣB, 3, 8, 20.0 uttaram uttarauṣṭhe //
KauṣB, 3, 8, 21.0 ayaṃ vai loko 'dharauṣṭhaḥ //
KauṣB, 3, 8, 22.0 asau loka uttarauṣṭhaḥ //
KauṣB, 3, 8, 23.0 atha yad oṣṭhāvantareṇa tad idam antarikṣam //
Khādiragṛhyasūtra
KhādGS, 3, 1, 26.0 upaviśyauṣṭhāpidhāneti mukhyān prāṇān abhimṛśet //
Vasiṣṭhadharmasūtra
VasDhS, 3, 39.1 oṣṭhau saṃspṛśya yatrālomakau //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 3.0 trir oṣṭhau parimṛjet //
ĀpDhS, 1, 16, 10.0 śyāvāntaparyantāv oṣṭhāv upaspṛśyācāmet //
Āpastambagṛhyasūtra
ĀpGS, 11, 12.1 kumāra uttareṇa mantreṇottaram oṣṭham upaspṛśate //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 14.2 taddhotauṣṭhayor nilimpate manasaspatinā te hutasyāśnāmīṣe prāṇāyeti //
ŚBM, 1, 8, 1, 15.2 taddhotauṣṭhayor nilimpate vācaspatinā te hutasyāśnāmyūrja udānāyeti //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 10, 1, 1, 8.3 oṣṭhāv iti pumāṃsau nāsike iti striyau /
ŚBM, 10, 3, 4, 5.5 vetthārkasamudgāv ity oṣṭhau haiva tad uvāca /
Ṛgveda
ṚV, 2, 39, 6.1 oṣṭhāv iva madhv āsne vadantā stanāv iva pipyataṃ jīvase naḥ /
Ṛgvedakhilāni
ṚVKh, 2, 12, 4.2 oṣṭhau ca dantāś ca tathaiva jihvā me taccharīraṃ mukharatnakośam //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 55.0 nāsikodaraoṣṭhajaṅghādantakarṇaśṛṅgāc ca //
Buddhacarita
BCar, 7, 56.1 spaṣṭoccaghoṇaṃ vipulāyatākṣaṃ tāmrādharauṣṭhaṃ sitatīkṣṇadaṃṣṭram /
Carakasaṃhitā
Ca, Sū., 5, 79.1 na cāsya kaṇṭhaśoṣaḥ syānnauṣṭhayoḥ sphuṭanādbhayam /
Ca, Sū., 20, 11.2 tadyathā nakhabhedaśca vipādikā ca pādaśūlaṃ ca pādabhraṃśaśca pādasuptatā ca vātakhuḍḍatā ca gulphagrahaśca piṇḍikodveṣṭanaṃ ca gṛdhrasī ca jānubhedaśca jānuviśleṣaśca ūrustambhaśca ūrusādaśca pāṅgulyaṃ ca gudabhraṃśaśca gudārtiśca vṛṣaṇākṣepaśca śephastambhaśca vaṅkṣaṇānāhaśca śroṇibhedaśca viḍbhedaśca udāvartaśca khañjatvaṃ ca kubjatvaṃ ca vāmanatvaṃ ca trikagrahaśca pṛṣṭhagrahaśca pārśvāvamardaśca udarāveṣṭaśca hṛnmohaśca hṛddravaśca vakṣauddharṣaśca vakṣauparodhaśca vakṣastodaśca bāhuśoṣaśca grīvāstambhaśca manyāstambhaśca kaṇṭhoddhvaṃsaśca hanubhedaśca oṣṭhabhedaśca akṣibhedaśca dantabhedaśca dantaśaithilyaṃ ca mūkatvaṃ ca vāksaṅgaśca kaṣāyāsyatā ca mukhaśoṣaś ca arasajñatā ca ghrāṇanāśaśca karṇaśūlaṃ ca aśabdaśravaṇaṃ ca uccaiḥśrutiśca bādhiryaṃ ca vartmastambhaśca vartmasaṃkocaśca timiraṃ ca akṣiśūlaṃ ca akṣivyudāsaśca bhrūvyudāsaśca śaṅkhabhedaśca lalāṭabhedaśca śirorukca keśabhūmisphuṭanaṃ ca arditaṃ ca ekāṅgarogaśca sarvāṅgarogaśca pakṣavadhaśca ākṣepakaśca daṇḍakaś ca tamaśca bhramaśca vepathuśca jṛmbhā ca hikkā ca viṣādaśca atipralāpaśca raukṣyaṃ ca pāruṣyaṃ ca śyāvāruṇāvabhāsatā ca asvapnaśca anavasthitacittatvaṃ ca ityaśītirvātavikārā vātavikārāṇāmaparisaṃkhyeyānām āviṣkṛtatamā vyākhyātāḥ //
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Nid., 1, 24.1 tasyemāni liṅgāni bhavanti tadyathā yugapadeva kevale śarīre jvarasyābhyāgamanam abhivṛddhirvā bhuktasya vidāhakāle madhyaṃdine 'rdharātre śaradi vā viśeṣeṇa kaṭukāsyatā ghrāṇamukhakaṇṭhauṣṭhatālupākaḥ tṛṣṇā mado bhramo mūrchā pittacchardanam atīsāraḥ annadveṣaḥ sadanaṃ khedaḥ pralāpaḥ raktakoṭhābhinirvṛttiḥ śarīre haritahāridratvaṃ nakhanayanavadanamūtrapurīṣatvacām atyartham ūṣmaṇastīvrabhāvaḥ atimātraṃ dāhaḥ śītābhiprāyatā nidānoktānupaśayo viparītopaśayaśceti pittajvaraliṅgāni bhavati //
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 104.1 karṇākṣimukhajihvānāsauṣṭhapāṇipādatalanakhalalāṭamehanaṃ snigdharaktavarṇaṃ śrīmadbhrājiṣṇu raktasārāṇām /
Ca, Vim., 8, 106.1 varṇasvaranetrakeśalomanakhadantauṣṭhamūtrapurīṣeṣu viśeṣataḥ sneho medaḥsārāṇām /
Ca, Vim., 8, 117.2 tatra pādau catvāri ṣaṭ caturdaśāṅgulāni jaṅghe tvaṣṭādaśāṅgule ṣoḍaśāṅgulaparikṣepe ca jānunī caturaṅgule ṣoḍaśāṅgulaparikṣepe triṃśadaṅgulaparikṣepāvaṣṭādaśāṅgulāvūru ṣaḍaṅguladīrghau vṛṣaṇāvaṣṭāṅgulapariṇāhau śephaḥ ṣaḍaṅguladīrghaṃ pañcāṅgulapariṇāhaṃ dvādaśāṅgulipariṇāho bhagaḥ ṣoḍaśāṅgulavistārā kaṭī daśāṅgulaṃ vastiśiraḥ daśāṅgulavistāraṃ dvādaśāṅgulamudaraṃ daśāṅgulavistīrṇe dvādaśāṅgulāyāme pārśve dvādaśāṅgulaṃ stanāntaraṃ dvyaṅgulaṃ stanaparyantaṃ caturviṃśatyaṅgulaviśālaṃ dvādaśāṅgulotsedhamuraḥ dvyaṅgulaṃ hṛdayam aṣṭāṅgulau skandhau ṣaḍaṅgulāvaṃsau ṣoḍaśāṅgulau prabāhū pañcadaśāṅgulau prapāṇī hastau dvādaśāṅgulau kakṣāvaṣṭāṅgulau trikaṃ dvādaśāṅgulotsedham aṣṭādaśāṅgulotsedhaṃ pṛṣṭhaṃ caturaṅgulotsedhā dvāviṃśatyaṅgulapariṇāhā śirodharā dvādaśāṅgulotsedhaṃ caturviṃśatyaṅgulapariṇāhamānanaṃ pañcāṅgulamāsyaṃ cibukauṣṭhakarṇākṣimadhyanāsikālalāṭaṃ caturaṅgulaṃ ṣoḍaśāṅgulotsedhaṃ dvātriṃśadaṅgulapariṇāhaṃ śiraḥ iti pṛthaktvenāṅgāvayavānāṃ mānamuktam /
Ca, Śār., 4, 16.3 tadyathā ārtavādarśanam āsyasaṃsravaṇam anannābhilāṣaśchardir arocako 'mlakāmatā ca viśeṣeṇa śraddhāpraṇayanamuccāvaceṣu bhāveṣu gurugātratvaṃ cakṣuṣorglāniḥ stanayoḥ stanyamoṣṭhayoḥ stanamaṇḍalayośca kārṣṇyamatyarthaṃ śvayathuḥ pādayor īṣallomarājyudgamo yonyāścāṭālatvamiti garbhe paryāgate rūpāṇi bhavati //
Ca, Śār., 7, 11.2 tadyathā dve jaṅghāpiṇḍike dve ūrupiṇḍike dvau sphicau dvau vṛṣaṇau ekaṃ śephaḥ dve ukhe dvau vaṅghaṇau dvau kukundarau ekaṃ vastiśīrṣam ekamudaraṃ dvau stanau dvau śleṣmabhuvau dve bāhupiṇḍike cibukamekaṃ dvāvoṣṭhau dve sṛkkaṇyau dvau dantaveṣṭakau ekaṃ tālu ekā galaśuṇḍikā dve upajihvike ekā gojihvikā dvau gaṇḍau dve karṇaśaṣkulike dvau karṇaputrakau dve akṣikūṭe catvāryakṣivartmāni dve akṣikanīnike dve bhruvau ekāvaṭuḥ catvāri pāṇipādahṛdayāni //
Ca, Śār., 8, 43.1 athāsya tālvoṣṭhakaṇṭhajihvāpramārjanam ārabhetāṅgulyā suparilikhitanakhayā suprakṣālitopadhānakārpāsasapicumatyā /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 1, 23.1 oṣṭhayoḥ pādayoḥ pāṇyor akṣṇor mūtrapurīṣayoḥ /
Ca, Indr., 1, 24.1 yasya nīlāvubhāvoṣṭhau pakvajāmbavasannibhau /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 8, 12.1 mukhaṃ śabdaśravāvoṣṭhau śuklaśyāvātilohitau /
Ca, Cik., 22, 9.2 tālvoṣṭhakaṇṭhajihvākarkaśatāṃ cittanāśaṃ ca //
Ca, Cik., 23, 133.1 pāṇḍuvaktrastu garbhiṇyā śūnauṣṭho 'pyasitekṣaṇaḥ /
Lalitavistara
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
Mahābhārata
MBh, 1, 2, 242.1 dvaipāyanauṣṭhapuṭaniḥsṛtam aprameyaṃ puṇyaṃ pavitram atha pāpaharaṃ śivaṃ ca /
MBh, 2, 42, 27.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 5, 73, 11.1 bhrukuṭiṃ ca punaḥ kurvann oṣṭhau ca vilihann iva /
MBh, 6, 87, 29.2 saṃdaśya daśanair oṣṭhaṃ sṛkkiṇī parisaṃlihan //
MBh, 7, 35, 28.2 saṃdaṣṭauṣṭhapuṭaiḥ krodhāt kṣaradbhiḥ śoṇitaṃ bahu //
MBh, 7, 145, 23.1 tacchiro nyapatad bhūmau saṃdaṣṭauṣṭhapuṭaṃ raṇe /
MBh, 7, 161, 26.2 apare daśanair oṣṭhān adaśan krodhamūrchitāḥ //
MBh, 8, 14, 57.1 paśyāparān naraśreṣṭha saṃdaṣṭauṣṭhapuṭān punaḥ /
MBh, 8, 58, 27.2 roṣasaṃraktanetrāṇi saṃdaṣṭauṣṭhāni bhūtale /
MBh, 8, 65, 14.2 athābravīt pāṇinā pāṇim āghnan saṃdaṣṭauṣṭho nṛtyati vādayann iva /
MBh, 9, 27, 11.1 udvṛttanayanai roṣāt saṃdaṣṭauṣṭhapuṭair mukhaiḥ /
MBh, 9, 44, 97.1 pṛthudaṃṣṭrā mahādaṃṣṭrāḥ sthūlauṣṭhā harimūrdhajāḥ /
MBh, 9, 44, 97.2 nānāpādauṣṭhadaṃṣṭrāśca nānāhastaśirodharāḥ /
MBh, 12, 101, 32.2 pratispandauṣṭhadantasya nyastasarvāyudhasya ca //
MBh, 12, 104, 46.2 viśvāsam oṣṭhasaṃdaṃśaṃ śirasaśca prakampanam //
MBh, 12, 335, 48.2 goloko brahmalokaśca oṣṭhāvāstāṃ mahātmanaḥ /
Manusmṛti
ManuS, 8, 282.1 avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ /
Rāmāyaṇa
Rām, Ār, 40, 30.1 taṃ vai ruciradantauṣṭhaṃ rūpyadhātutanūruham /
Rām, Ār, 44, 11.1 śubhāṃ ruciradantauṣṭhīṃ pūrṇacandranibhānanām /
Rām, Ār, 49, 31.2 amarṣasphuritauṣṭhaḥ san prākampata sa rākṣasaḥ //
Rām, Ār, 50, 19.2 sunāsaṃ cārutāmrauṣṭham ākāśe hāṭakaprabham //
Rām, Ār, 57, 18.2 krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ //
Rām, Ār, 58, 28.1 nūnaṃ tac chubhadantauṣṭhaṃ mukhaṃ niṣprabhatāṃ gatam /
Rām, Ār, 59, 29.1 anādṛtya tu tad vākyaṃ lakṣmaṇauṣṭhapuṭacyutam /
Rām, Ki, 30, 17.1 roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati lakṣmaṇaḥ /
Rām, Su, 20, 11.1 oṣṭhaprakārair aparā netravaktraistathāparāḥ /
Rām, Su, 27, 7.1 tasyāḥ punar bimbaphalopamauṣṭhaṃ svakṣibhrukeśāntam arālapakṣma /
Rām, Su, 33, 19.1 mahauṣṭhahanunāsaśca pañcasnigdho 'ṣṭavaṃśavān /
Rām, Su, 34, 37.1 yathā sunayanaṃ valgu bimbauṣṭhaṃ cārukuṇḍalam /
Rām, Yu, 5, 13.1 kadā nu cārubimbauṣṭhaṃ tasyāḥ padmam ivānanam /
Rām, Yu, 57, 81.2 saṃdaśya daśanair oṣṭhaṃ niśvasya ca bhujaṃgavat //
Rām, Yu, 58, 51.2 kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata //
Rām, Yu, 83, 3.1 saṃdaśya daśanair oṣṭhaṃ krodhasaṃraktalocanaḥ /
Rām, Utt, 9, 22.2 tāmrauṣṭhaṃ viṃśatibhujaṃ mahāsyaṃ dīptamūrdhajam //
Rām, Utt, 14, 15.2 oṣṭhān svadaśanaistīkṣṇair daṃśanto bhuvi pātitāḥ //
Saundarānanda
SaundĀ, 4, 21.1 tasyā mukhaṃ tat satamālapatraṃ tāmrādharauṣṭhaṃ cikurāyatākṣam /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 21.2 parimṛśya dvir āsyaṃ tu sakṛd oṣṭhau parispṛśet //
Amarakośa
AKośa, 2, 355.1 oṣṭhādharau tu radanacchadau daśanavāsasī /
AKośa, 2, 356.2 rasajñā rasanā jihvā prāntāvoṣṭhasya sṛkkiṇī //
Amaruśataka
AmaruŚ, 1, 72.2 gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 21.1 lālā jihvauṣṭhayor jāḍyam ūṣā cimicimāyanam /
AHS, Sū., 17, 21.1 pādauṣṭhatvakkaraiḥ śyāvair atistambhitam ādiśet /
AHS, Sū., 25, 19.2 sarvathāpanayed oṣṭhaṃ chidrād ūrdhvaṃ bhagandare //
AHS, Sū., 27, 11.1 pīnase mukharogeṣu jihvauṣṭhahanutālugāḥ /
AHS, Sū., 29, 23.1 kukṣikakṣākṣikūṭauṣṭhakapolagalavaṅkṣaṇe /
AHS, Sū., 29, 50.1 śiro'kṣikūṭanāsauṣṭhagaṇḍakarṇorubāhuṣu /
AHS, Sū., 29, 56.1 vraṇo niḥśoṇitauṣṭho yaḥ kiṃcid evāvalikhya tam /
AHS, Sū., 29, 61.9 vilambini tathotsaṅgaṃ nāsauṣṭhacibukādiṣu /
AHS, Sū., 29, 69.2 udvṛttauṣṭhaḥ samutsanno viṣamaḥ kaṭhino 'tiruk //
AHS, Śār., 3, 110.1 oṣṭhau raktāv anudvṛttau mahatyau nolbaṇe hanū /
AHS, Śār., 5, 9.1 ucchūnā sphuṭitā mlānā yasyauṣṭho yātyadho 'dharaḥ /
AHS, Śār., 5, 59.2 uttarauṣṭhaṃ parilihan phūtkārāṃśca karoti yaḥ //
AHS, Nidānasthāna, 2, 17.1 kaṇṭhauṣṭhaśoṣas tṛṭ śuṣkau chardikāsau viṣāditā /
AHS, Nidānasthāna, 5, 49.1 kaṇṭhauṣṭhajihvākārkaśyaṃ jihvāniṣkramaṇaṃ klamaḥ /
AHS, Nidānasthāna, 12, 4.1 tenārtāḥ śuṣkatālvoṣṭhāḥ śūnapādakarodarāḥ /
AHS, Nidānasthāna, 14, 41.1 guhyapāṇitalauṣṭheṣu jātam apyacirantanam /
AHS, Cikitsitasthāna, 7, 30.1 yaḥ śuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate /
AHS, Utt., 2, 7.1 hṛdi jihvauṣṭhadaśanaśvāsamuṣṭinipīḍanaiḥ /
AHS, Utt., 3, 4.2 phenasrāvordhvadṛṣṭyoṣṭhadantadaṃśaprajāgarāḥ //
AHS, Utt., 3, 13.2 oṣṭhadaṃśāṅgasaṃkocastambhabastābhagandhatāḥ //
AHS, Utt., 3, 39.2 dīnaḥ parimṛśan vaktraṃ śuṣkauṣṭhagalatālukaḥ //
AHS, Utt., 18, 66.2 nāḍīyogād vinauṣṭhasya nāsāsaṃdhānavad vidhiḥ //
AHS, Utt., 21, 3.2 tatra khaṇḍauṣṭha ityukto vātenauṣṭho dvidhā kṛtaḥ //
AHS, Utt., 21, 4.1 oṣṭhakope tu pavanāt stabdhāvoṣṭhau mahārujau /
AHS, Utt., 21, 10.2 jalabudbudavad vātakaphād oṣṭhe jalārbudam //
AHS, Utt., 21, 58.2 saṃcāriṇo 'ruṇān rūkṣān oṣṭhau tāmrau calatvacau //
AHS, Utt., 21, 64.2 oṣṭhe gaṇḍe dvije mūle jihvāyāṃ tāluke gale //
AHS, Utt., 21, 66.2 karālo māṃsaraktauṣṭhāvarbudāni jalād vinā //
AHS, Utt., 22, 3.1 mahāsnehena vātauṣṭhe siddhenāktaḥ picur hitaḥ /
AHS, Utt., 22, 4.2 nāḍyoṣṭhaṃ svedayed dugdhasiddhaireraṇḍapallavaiḥ //
AHS, Utt., 22, 5.2 pittābhighātajāvoṣṭhau jalaukobhirupācaret //
AHS, Utt., 22, 7.2 idam eva nave kāryaṃ karmauṣṭhe tu kaphāture //
AHS, Utt., 22, 83.1 tā dhāritā ghnanti mukhena nityaṃ kaṇṭhauṣṭhatālvādigadān sukṛcchrān /
AHS, Utt., 25, 9.2 sthūlauṣṭhaḥ kaṭhinaḥ snāyusirājālatato 'lparuk //
AHS, Utt., 25, 11.2 jihvāprabho mṛduḥ ślakṣṇaḥ śyāvauṣṭhapiṭikaḥ samaḥ //
AHS, Utt., 25, 14.2 tathā sphikpāyumeḍhrauṣṭhapṛṣṭhāntarvaktragaṇḍagaḥ //
AHS, Utt., 29, 22.1 pāṇināsauṣṭhakarṇeṣu vadantyeke tu pādavat /
AHS, Utt., 37, 53.1 śyāvauṣṭhavaktradantatvaṃ pṛṣṭhagrīvāvabhañjanam /
AHS, Utt., 38, 7.2 śūnavastiṃ vivarṇauṣṭham ākhvābhair granthibhiścitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 115.2 uraḥkaṇṭhauṣṭhaśoṣasya mā bhūd vaiphalyam anyathā //
BKŚS, 22, 23.2 lambauṣṭhaṃ bhugnapṛṣṭhaṃ ca sā taṃ putraṃ samarpayat //
Kirātārjunīya
Kir, 8, 6.2 viḍambayantī dadṛśe vadhūjanair amandadaṣṭauṣṭhakarāvadhūnanam //
Kir, 8, 52.1 nirañjane sācivilokitaṃ dṛśāvayāvakaṃ vepathur oṣṭhapallavam /
Kir, 9, 57.1 oṣṭhapallavavidaṃśarucīnāṃ hṛdyatām upayayau ramaṇānām /
Kir, 9, 59.2 jajñire bahumatāḥ pramadānām oṣṭhayāvakanudo madhuvārāḥ //
Kumārasaṃbhava
KumSaṃ, 1, 44.2 tato 'nukuryād viśadasya tasyās tāmrauṣṭhaparyastarucaḥ smitasya //
KumSaṃ, 3, 39.1 paryāptapuṣpastabakastanābhyaḥ sphuratpravālauṣṭhamanoharābhyaḥ /
Kāmasūtra
KāSū, 2, 3, 4.1 lalāṭālakakapolanayanavakṣaḥstanauṣṭhāntarmukheṣu cumbanam /
KāSū, 2, 3, 7.1 vadane praveśitaṃ cauṣṭhaṃ manāgapatrapāvagrahītum icchantī syandayati svam oṣṭhaṃ nottaram utsahata iti sphuritakam //
KāSū, 2, 3, 7.1 vadane praveśitaṃ cauṣṭhaṃ manāgapatrapāvagrahītum icchantī syandayati svam oṣṭhaṃ nottaram utsahata iti sphuritakam //
KāSū, 2, 3, 10.1 aṅgulisaṃpuṭena piṇḍīkṛtya nirdaśanam oṣṭhapuṭenāvapīḍayed ityavapīḍitakaṃ pañcamam api karaṇam //
KāSū, 2, 3, 18.1 oṣṭhasaṃdaṃśenāvagṛhyauṣṭhadvayam api cumbeta /
KāSū, 2, 3, 18.1 oṣṭhasaṃdaṃśenāvagṛhyauṣṭhadvayam api cumbeta /
KāSū, 2, 5, 1.1 uttarauṣṭham antarmukhaṃ nayanam iti muktvā cumbanavad daśanaradanasthānāni //
KāSū, 2, 5, 10.1 dantauṣṭhasaṃyogābhyāsaniṣpādanāt pravālamaṇisiddhiḥ //
KāSū, 2, 9, 9.1 karāvalambitam oṣṭhayor upari vinyastam apavidhya mukhaṃ vidhunuyāt /
KāSū, 2, 9, 10.1 hasteṇāgram avacchādya pārśvato nirdaśanam oṣṭhābhyām avapīḍya bhavatv etāvad iti sāntvayet /
KāSū, 2, 9, 13.1 karāvalambitasyauṣṭhavad grahaṇaṃ cumbitakam //
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 6, 3, 7.3 oṣṭhanirbhogaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 386.1 kampaḥ svedo 'tha vaikalyam oṣṭhaśoṣābhimarśane /
KātySmṛ, 1, 781.1 karṇauṣṭhaghrāṇapādākṣijihvāśiśnakarasya ca /
Kūrmapurāṇa
KūPur, 2, 11, 25.1 oṣṭhayoḥ spandamātreṇa parasyāśabdabodhakaḥ /
Laṅkāvatārasūtra
LAS, 2, 148.13 kutra kasmāt kathaṃ kena bhagavan nṛṇāṃ vāgvijñaptivikalpaḥ pravartate bhagavānāha śira uronāsākaṇṭhatālvoṣṭhajihvādantasamavāyān mahāmate vāk pravartamānā pravartate /
Liṅgapurāṇa
LiPur, 1, 17, 76.1 ekāram oṣṭhamūrddhvaś ca aikārastvadharo vibhoḥ /
LiPur, 1, 85, 120.2 śanairuccārayenmantram īṣad oṣṭhau tu cālayet //
LiPur, 2, 27, 43.1 oṣṭhaṃ ca dvyaṅgulotsedhaṃ nirgamaṃ dvyaṅgulaṃ smṛtam /
Matsyapurāṇa
MPur, 57, 10.2 hāsyaṃ namaścandramase'bhipūjyamoṣṭhau kumudvantavanapriyāya //
MPur, 60, 24.1 aśokamadhuvāsinyai pūjyāvoṣṭhau ca bhūtidau /
MPur, 93, 125.1 gajauṣṭhasadṛśī tadvadāyatā chidrasaṃyutā /
MPur, 150, 26.2 grasano ghorasaṃkalpaḥ saṃdaṣṭauṣṭhapuṭacchadaḥ //
MPur, 150, 91.1 saṃdaṣṭauṣṭhapuṭāṭopabhrukuṭīvikaṭānanaḥ /
MPur, 152, 25.2 saṃdaṣṭauṣṭhapuṭaḥ kopādbhrukuṭīkuṭilānanaḥ //
MPur, 163, 60.1 saṃdaṣṭauṣṭhapuṭaḥ krodhādvārāha iva pūrvajaḥ /
Nāradasmṛti
NāSmṛ, 2, 15/16, 27.1 avaniṣṭhīvato darpād dvāv oṣṭhau chedayen nṛpaḥ /
Nāṭyaśāstra
NāṭŚ, 6, 64.4 punaśca raktanayanabhrukuṭikaraṇadantauṣṭhapīḍanagaṇḍasphuraṇahastāgraniṣpeṣādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 4.0 tad atra hasitaṃ nāma yad etat kaṇṭhauṣṭhapuṭavisphūrjanam aṭṭahāsaḥ kriyate taddhasitam //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 5, 13.1 tatra bhrūgaṇḍaśaṅkhalalāṭākṣipuṭauṣṭhadantaveṣṭakakṣākukṣivaṅkṣaṇeṣu tiryak cheda uktaḥ //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 15, 14.1 raso 'tivṛddho hṛdayotkledaṃ prasekaṃ cāpādayati raktaṃ raktāṅgākṣitāṃ sirāpūrṇatvaṃ ca māṃsaṃ sphiggaṇḍauṣṭhopasthorubāhujaṅghāsu vṛddhiṃ gurugātratāṃ ca medaḥ snigdhāṅgatām udarapārśvavṛddhiṃ kāsaśvāsādīn daurgandhyaṃ ca asthyadhyasthīnyadhidantāṃś ca majjā sarvāṅganetragauravaṃ ca śukraṃ śukrāśmarīm atiprādurbhāvaṃ ca //
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 18, 42.1 oṣṭhasyāpyeṣa saṃdhāne yathoddiṣṭo vidhiḥ smṛtaḥ /
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Sū., 23, 12.1 ata ūrdhvamasādhyān vakṣyāmaḥ māṃsapiṇḍavadudgatāḥ prasekino 'ntaḥpūyavedanāvanto 'śvāpānavad udvṛttauṣṭhāḥ kecit kaṭhinā gośṛṅgavad unnatamṛdumāṃsaprarohāḥ apare duṣṭarudhirāsrāviṇas tanuśītapicchilasrāviṇo vā madhyonnatāḥ kecidavasannaśuṣiraparyantāḥ śaṇatūlavat snāyujālavanto durdarśanāḥ vasāmedomajjamastuluṅgasrāviṇaś ca doṣasamutthāḥ pītāsitamūtrapurīṣavātavāhinaś ca koṣṭhasthāḥ ta evobhayatobhāgavraṇamukheṣu pūyaraktanirvāhiṇaḥ kṣīṇamāṃsānāṃ ca sarvatogatayaścāṇumukhā māṃsabudbudavantaḥ saśabdavātavāhinaś ca śiraḥkaṇṭhasthāḥ kṣīṇamāṃsānāṃ ca pūyaraktanirvāhiṇo 'rocakāvipākakāsaśvāsopadravayuktāḥ bhinne vā śiraḥkapāle yatra mastuluṅgadarśanaṃ tridoṣaliṅgaprādurbhāvaḥ kāsaśvāsau vā yasyeti //
Su, Sū., 23, 18.1 tribhir doṣair anākrāntaḥ śyāvauṣṭhaḥ piḍakī samaḥ /
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 24, 9.2 granthivṛddhigalagaṇḍārbudamedojauṣṭhaprakopamadhumehātisthaulyātisvedaprabhṛtayo 'sthidoṣajāḥ tamodarśanamūrchābhramaparvasthūlamūlārurjanmanetrābhiṣyandaprabhṛtayo majjadoṣajāḥ klaibyāpraharṣaśukrāśmarīśukramehaśukradoṣādayaś ca taddoṣāḥ tvagdoṣāḥ saṅgo 'tipravṛttirayathāpravṛttirvā malāyatanadoṣāḥ indriyāṇām apravṛttir ayathāpravṛttir vendriyāyatanadoṣāḥ ity eṣa samāsa uktaḥ vistaraṃ nimittāni caiṣāṃ pratirogaṃ vakṣyāmaḥ //
Su, Sū., 25, 26.1 dūrādrujo vraṇauṣṭhasya saṃnikṛṣṭe 'valuñcanam //
Su, Sū., 31, 5.1 yasyādharauṣṭhaḥ patitaḥ kṣiptaścordhvaṃ tathottaraḥ /
Su, Sū., 31, 16.1 uttarauṣṭhaṃ ca yo lihyād utkārāṃśca karoti yaḥ /
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 35, 24.3 tatra yo yathākālam upayuktamannaṃ samyak pacati sa samaḥ samair doṣaiḥ yaḥ kadācit samyak pacati kadācid ādhmānaśūlodāvartātisārajaṭharagauravāntrakūjanapravāhaṇāni kṛtvā sa viṣamaḥ yaḥ prabhūtam apyupayuktam annamāśu pacati sa tīkṣṇaḥ sa evābhivardhamāno 'tyagnirityābhāṣyate sa muhurmuhuḥ prabhūtam apyupayuktam annam āśutaraṃ pacati pākānte ca galatālvoṣṭhaśoṣadāhasaṃtāpāñjanayati yastvalpam apyupayuktam udaraśirogauravakāsaśvāsaprasekacchardigātrasadanāni kṛtvā mahatā kālena pacati sa mandaḥ //
Su, Sū., 42, 10.4 kaṭuko dīpanaḥ pācano rocanaḥ śodhanaḥ sthaulyālasyakaphakṛmiviṣakuṣṭhakaṇḍūpaśamanaḥ sandhibandhavicchedano 'vasādanaḥ stanyaśukramedasām upahantā ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno bhramamadagalatālvoṣṭhaśoṣadāhasaṃtāpabalavighātakampatodabhedakṛt karacaraṇapārśvapṛṣṭhaprabhṛtiṣu ca vātaśūlānāpādayati /
Su, Nid., 1, 69.1 śironāsauṣṭhacibukalalāṭekṣaṇasandhigaḥ /
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Nid., 12, 15.2 karṇākṣināsikauṣṭheṣu kecidicchanti tadvidaḥ //
Su, Nid., 16, 3.2 tatrāyatanāni oṣṭhau dantamūlāni dantā jihvā tālu kaṇṭhaḥ sarvāṇi ceti /
Su, Nid., 16, 3.3 tatrāṣṭāvoṣṭhayoḥ pañcadaśa dantamūleṣu aṣṭau danteṣu pañca jihvāyāṃ nava tāluni saptadaśa kaṇṭhe trayaḥ sarveṣvāyataneṣu //
Su, Nid., 16, 4.1 tatrauṣṭhaprakopā vātapittaśleṣmasannipātaraktamāṃsamedo'bhighātanimittāḥ //
Su, Nid., 16, 5.2 dālyete paripāṭyete hyoṣṭhau mārutakopataḥ //
Su, Nid., 16, 12.2 grathitau ca samākhyātāvoṣṭhau kaṇḍūsamanvitaḥ //
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Śār., 5, 37.3 ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Su, Cik., 1, 7.2 kṣiprajaḥ pītanīlābhaḥ kiṃśukodakābhoṣṇasrāvī dāhapākarāgavikārakārī pītapiḍakājuṣṭaś ceti pittāt pratatacaṇḍakaṇḍūbahulaḥ sthūlauṣṭhaḥ stabdhasirāsnāyujālāvatataḥ kaṭhinaḥ pāṇḍvavabhāso mandavedanaḥ śuklaśītasāndrapicchilāsrāvī guruś ceti kaphāt /
Su, Cik., 1, 38.1 kaṭhinān sthūlavṛttauṣṭhān dīryamāṇān punaḥ punaḥ /
Su, Cik., 6, 17.1 ata ūrdhvaṃ bhallātakavidhānam upadekṣyāmaḥ bhallātakāni paripakvānyanupahatānyāhṛtya tata ekamādāya dvidhā tridhā caturdhā vā chedayitvā kaṣāyakalpena vipācya tasya kaṣāyasya śuktimanuṣṇāṃ ghṛtābhyaktatālujihvauṣṭhaḥ prātaḥ prātarupaseveta tato 'parāhṇe kṣīraṃ sarpirodana ityāhāra evamekaikaṃ vardhayedyāvat pañcati tataḥ pañca pañcābhivardhayedyāvat saptatiriti prāpya ca saptatimapakarṣayedbhūyaḥ pañca pañca yāvat pañceti pañcabhyastvekaikaṃ yāvadekam iti /
Su, Cik., 8, 53.1 chidrādūrdhvaṃ haredoṣṭhamarśoyantrasya yantravit /
Su, Cik., 22, 10.1 etadoṣṭhaprakopānāṃ sādhyānāṃ karma kīrtitam /
Su, Cik., 22, 44.1 oṣṭhaprakope 'nilaje yaduktaṃ prāk cikitsitam /
Su, Cik., 22, 78.1 oṣṭhaprakope varjyāḥ syurmāṃsaraktatridoṣajāḥ /
Su, Cik., 24, 10.2 na khādedgalatālvoṣṭhajihvārogasamudbhave //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Ka., 1, 48.2 jihvādantauṣṭhamāṃsānāṃ śvayathuścopajāyate //
Su, Utt., 24, 6.2 galatālvoṣṭhaśoṣaśca nistodaḥ śaṅkhayostathā //
Su, Utt., 24, 10.1 śirogalauṣṭhatālūnāṃ kaṇḍūyanamatīva ca /
Su, Utt., 39, 29.1 vepathurviṣamo vegaḥ kaṇṭhauṣṭhapariśoṣaṇam /
Su, Utt., 39, 31.2 kaṇṭhauṣṭhamukhanāsānāṃ pākaḥ svedaśca jāyate //
Su, Utt., 47, 23.1 jihvauṣṭhadantamasitaṃ tvathavāpi nīlaṃ pīte ca yasya nayane rudhiraprabhe ca /
Su, Utt., 47, 71.2 saṃśuṣkagalatālvoṣṭho jihvāṃ niṣkṛṣya ceṣṭate //
Su, Utt., 48, 7.1 tālvoṣṭhakaṇṭhāsyaviśoṣadāhāḥ saṃtāpamohabhramavipralāpāḥ /
Su, Utt., 50, 13.1 śuṣkauṣṭhakaṇṭhajihvāsyaśvāsapārśvarujākarī /
Su, Utt., 53, 6.2 antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ //
Su, Utt., 56, 11.1 yaḥ śyāvadantauṣṭhanakho 'lpasaṃjñaśchardyardito 'bhyantarayātanetraḥ /
Tantrākhyāyikā
TAkhy, 2, 99.1 upanīte ca tasmin kakṣyāṃ baddhvā saṃdaṣṭauṣṭhapuṭaḥ pṛṣṭavān //
Viṣṇupurāṇa
ViPur, 2, 13, 83.1 jihvā bravītyaham iti dantauṣṭhau tālukaṃ nṛpa /
ViPur, 5, 7, 43.2 iti saṃsmāritaḥ kṛṣṇaḥ smitabhinnauṣṭhasaṃpuṭaḥ /
ViPur, 5, 9, 22.2 tamāha rāmaṃ govindaḥ smitabhinnauṣṭhasaṃpuṭaḥ /
ViPur, 5, 14, 3.1 lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ /
ViPur, 5, 16, 12.1 vipāṭitauṣṭho bahulaṃ saphenaṃ rudhiraṃ vaman /
ViPur, 6, 5, 40.2 saṃśuṣyamāṇatālvoṣṭhapuṭo ghuraghurāyate //
Viṣṇusmṛti
ViSmṛ, 5, 21.1 niṣṭhīvyauṣṭhadvayavihīnaḥ kāryaḥ //
ViSmṛ, 96, 92.1 kanīnike akṣikūṭe śaṣkulī karṇau karṇapattrakau gaṇḍau bhruvau śaṅkhau dantaveṣṭau oṣṭhau kakundare vaṅkṣaṇau vṛṣaṇau vṛkkau śleṣmasaṃghātikau stanau upajihvā sphicau bāhū jaṅghe ūrū piṇḍike tālūdaraṃ bastiśīrṣau cibukaṃ galaśuṇḍike avaṭuścetyasmin śarīre sthānāni //
Yājñavalkyasmṛti
YāSmṛ, 2, 14.2 vākcakṣuḥ pūjayati no tathauṣṭhau nirbhujaty api //
YāSmṛ, 3, 96.2 karṇau śaṅkhau bhruvau dantaveṣṭāv oṣṭhau kakundare //
Śatakatraya
ŚTr, 2, 7.2 kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ //
ŚTr, 2, 15.1 udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 32.1 vrīḍottarauṣṭho 'dhara eva lobho dharmaḥ stano 'dharmapatho 'sya pṛṣṭham /
BhāgPur, 4, 5, 2.1 kruddhaḥ sudaṣṭauṣṭhapuṭaḥ sa dhūrjaṭir jaṭāṃ taḍidvahnisaṭograrociṣam /
Bhāratamañjarī
BhāMañj, 5, 24.2 alagnauṣṭhākṣarā vāco na śṛṇvanti raṇapriyāḥ //
Garuḍapurāṇa
GarPur, 1, 15, 41.1 lakṣmaṇo lakṣaṇaścaiva lambauṣṭho lalitastathā /
GarPur, 1, 23, 44.2 nābhyoṣṭhayor hastijihvādhyāno nāgo 'gnidevatā //
GarPur, 1, 35, 7.1 stanayorhṛdi kaṇṭhauṣṭhamukhe tāluni cāṃsayoḥ /
GarPur, 1, 65, 54.2 bimbopamaiśca sphuṭitair oṣṭhai rūkṣaiś cakaṇḍitaiḥ //
GarPur, 1, 65, 90.1 netrāntapādajihvauṣṭhāḥ pañca sūkṣmāṇi santi vai /
GarPur, 1, 156, 12.1 bastinetragalauṣṭhotthatalabhedādighaṭṭanāt /
GarPur, 1, 161, 4.2 tenārtāḥ śuṣkatālvoṣṭhāḥ sarvapādakarodarāḥ //
GarPur, 1, 164, 40.1 guhyapāṇitalauṣṭheṣu jātam apy acirantaram /
Kālikāpurāṇa
KālPur, 55, 38.2 prativāraṃ paṭhenmantraṃ śanairoṣṭhaṃ ca cālayet //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni balaṃ ityatra proktā ataḥśabdo rasādīnāṃ kuto eveti pramāṇānyuktāni //
Rasamañjarī
RMañj, 10, 41.1 nāsāgraṃ rasanāgraṃ ca cakṣuścaivauṣṭhasampuṭam /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 37.1 oṣṭho'dharo dantavāso dantavastraṃ radacchadaḥ /
RājNigh, Manuṣyādivargaḥ, 41.0 oṣṭhādharastu cibukaṃ gaṇḍo gallaḥ kapolakaḥ //
RājNigh, Rogādivarga, 27.1 sa dāho mukhatālvoṣṭhe davathuścakṣurādiṣu /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 15, 1.2, 5.0 bimbī gohlā oṣṭhopamaphalasaṃjñā //
Smaradīpikā
Smaradīpikā, 1, 20.1 udarakaṭikṛśaḥ syād dīrghabimbādharauṣṭho daśanavadanadīrgho dīrghabāhuḥ pratāpī //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 18.0 ghrāṇādiluptatāyāṃ kaṇṭhauṣṭhādivraṇitāyāṃ ca kāraṇamupavarṇayannāha aghaughaiḥ pāpasamūhair dīrghāghrātāṃścirataragrastān //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 40.2 kucamadhyahṛdayadeśād oṣṭhānte kaṇṭhagaṃ yad avyaktam //
Ānandakanda
ĀK, 1, 15, 486.1 āraktalocanaḥ śuṣkajihvauṣṭhapuṭatālukaḥ /
Caurapañcaśikā
CauP, 1, 48.2 dantauṣṭhapīḍananakhakṣataraktasiktaṃ tasyāḥ smarāmi ratibandhuraniṣṭhuratvam //
Dhanurveda
DhanV, 1, 1.2 lambodaraṃ mahākāyaṃ lambauṣṭhaṃ gajakarṇakam /
Haribhaktivilāsa
HBhVil, 1, 58.2 kāladanto 'sitauṣṭhaś ca durgandhiśvāsavāhakaḥ //
HBhVil, 5, 91.3 oṣṭhadantottamāṅgāsye doḥpatsandhyagrakeṣu ca //
Janmamaraṇavicāra
JanMVic, 1, 84.1 gaṇḍau śaṅkhau bhruvau kaṣṭaveṣṭāvoṣṭhau kukundare /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 39, 28.2 dhātā vidhātā hyoṣṭhau ca jihvāyāṃ tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 193, 27.1 puṃstve prajānāṃ patiroṣṭhayugme pratiṣṭhitāste kratavaḥ samastāḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 10, 2.1 vācaspatinā te hutasya prāśnāmīṣe prāṇāyeti pūrvam añjanam adhara oṣṭhe nilipyati /
ŚāṅkhŚS, 1, 10, 2.2 manasaspatinā te hutasya prāśnāmy ūrja udānāyety uttarauṣṭha uttaram //