Occurrences

Carakasaṃhitā
Mahābhārata
Bhallaṭaśataka
Kāmasūtra
Suśrutasaṃhitā
Abhidhānacintāmaṇi
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasikapriyā
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Rasakāmadhenu

Carakasaṃhitā
Ca, Sū., 6, 49.2 upaśete yadaucityādokaḥsātmyaṃ taducyate //
Mahābhārata
MBh, 1, 137, 16.7 aucityam athavā prema kiṃ kiṃ śocāmahe vayam /
Bhallaṭaśataka
BhallŚ, 1, 80.2 vyālās te 'pi dadhaty amī sadasator mūḍhā maṇīn mūrdhabhir naucityād guṇaśalināṃ kvacid api bhraṃśo 'styalaṃ cintayā //
Kāmasūtra
KāSū, 3, 4, 38.2 kalākauśalaprakāśane vā saṃvāhane śirasaḥ pīḍane caucityadarśanam /
KāSū, 3, 4, 43.1 anapekṣya guṇān yatra rūpamaucityam eva ca /
KāSū, 5, 5, 14.2 prayojyāyāśca patyur anugrahocitasya dārān nityam antaḥpuram aucityāt praveśayet /
Suśrutasaṃhitā
Su, Cik., 26, 6.1 sevamāno yadaucityādvājīvātyarthavegavān /
Abhidhānacintāmaṇi
AbhCint, 1, 67.2 mithaḥ sākāṅkṣatā prastāvaucityaṃ tattvaniṣṭhatā //
Kathāsaritsāgara
KSS, 1, 1, 11.1 aucityānvayarakṣā ca yathāśakti vidhīyate /
KSS, 5, 1, 95.2 śūlādhiropaṇaucityam ātmano darśayann iva //
Rasaratnasamuccaya
RRS, 9, 82.2 tattadaucityayogena khalleṣvanyeṣu yojayet //
RRS, 11, 131.2 tatra tatra niṣeddhavyaṃ tadaucityamato'nyataḥ //
Rasendracūḍāmaṇi
RCūM, 5, 8.2 tattadaucityayogena khalveṣvanyeṣu śodhayet //
RCūM, 5, 32.2 puṭamaucityayogena dīyate tannigadyate //
RCūM, 10, 147.2 tattadaucityayogena prayuktairanupānakaiḥ /
RCūM, 14, 64.2 tattadaucityayogena kuryācchītāṃ pratikriyām //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 17.1 śṛṅgāre saprapañce rasa iha ruciraucityayuktau prakṛṣṭe 'laṃkāre nāyikāyā guṇagaṇagaṇane varṇane nāyakasya /
Tantrasāra
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, Dvāviṃśam āhnikam, 19.1 cakram arcet tadaucityād anucakraṃ tathānugam /
Tantrāloka
TĀ, 1, 42.1 vikasvarāvikalpātmajñānaucityena yāvasā /
TĀ, 1, 301.1 śiṣyaucityaparīkṣādau sthānabhitsthānakalpanam /
TĀ, 16, 97.2 nyasedyathepsitaṃ mantraṃ śodhyaucityānusārataḥ //
TĀ, 21, 36.2 antarbahirdvayaucityāttadatrotkṛṣṭamucyate //
Ānandakanda
ĀK, 1, 26, 10.1 tattadaucityayogena khalveṣvanyeṣu śodhayet /
ĀK, 1, 26, 32.2 puṭamaucityayogena dīyate tannigadyate //
ĀK, 2, 4, 54.2 tattadaucityayogena kuryācchītāṃ pratikriyām //
Śukasaptati
Śusa, 24, 2.9 sa cāgatastava tadaiva aucityaṃ vidhāsyati /
Rasakāmadhenu
RKDh, 1, 1, 10.2 tattadaucityayogena khalveṣvanyeṣu yojayet //