Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kāvyādarśa
Suśrutasaṃhitā
Bhāratamañjarī
Garuḍapurāṇa
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 10, 7, 36.1 yaḥ śramāt tapaso jāto lokānt sarvānt samānaśe /
Gopathabrāhmaṇa
GB, 1, 5, 5, 58.2 śramād anyatra parivartamānaś caran vāsīno yadi vā svapann api /
Śatapathabrāhmaṇa
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā vā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
Buddhacarita
BCar, 12, 103.1 kṣutpipāsāśramaklāntaḥ śramādasvasthamānasaḥ /
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 17, 92.1 vyāpannabahumadyatvādvegasaṃdhāraṇācchramāt /
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Ca, Cik., 22, 4.1 kṣobhādbhayācchramād api śokāt krodhād vilaṅghanānmadyāt /
Mahābhārata
MBh, 1, 215, 11.44 śramād asmāt pariśrāntān sa tvaṃ nastyaktum arhasi /
MBh, 3, 2, 21.1 vyādher aniṣṭasaṃsparśāc chramād iṣṭavivarjanāt /
MBh, 9, 30, 37.2 idam ambhaḥ praviṣṭo 'smi śramāt tvidam anuṣṭhitam //
MBh, 11, 7, 3.2 kvacit kvacicchramāt sthātā kurute vāsam eva vā //
MBh, 11, 20, 13.1 vyāyamya bahudhā nūnaṃ sukhasuptaḥ śramād iva /
MBh, 12, 205, 13.2 śramād āhāram ādadyād asvādvapi hi yāpanam //
MBh, 12, 209, 6.1 indriyāṇāṃ śramāt svapnam āhuḥ sarvagataṃ budhāḥ /
MBh, 12, 267, 23.1 indriyāṇāṃ svakarmabhyaḥ śramād uparamo yadā /
MBh, 13, 55, 19.1 kṣudhito mām asūyethāḥ śramād veti narādhipa /
Rāmāyaṇa
Rām, Ār, 56, 19.1 vigarhamāṇo 'nujam ārtarūpaṃ kṣudhā śramāc caiva pipāsayā ca /
Rām, Ār, 70, 19.2 puṣpopahāraṃ kurvanti śramād udvepibhiḥ karaiḥ //
Rām, Su, 40, 18.1 jānakīrakṣaṇārthaṃ vā śramād vā nopalabhyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 37.1 dehavākcetasāṃ ceṣṭāḥ prāk śramād vinivartayet /
AHS, Nidānasthāna, 2, 39.1 śramācca tasmin pavanaḥ prāyo raktaṃ pradūṣayan /
AHS, Nidānasthāna, 15, 53.1 ruk pāde viṣamanyaste śramād vā jāyate yadā /
AHS, Cikitsitasthāna, 6, 76.2 tṛṣi śramān māṃsarasaṃ manthaṃ vā sasitaṃ pibet //
Harivaṃśa
HV, 10, 14.1 tāṃ vai krodhāc ca mohāc ca śramāc caiva kṣudhānvitaḥ /
HV, 29, 17.1 tatas tasyā hayāyās tu śramāt khedāc ca bhārata /
Kāvyādarśa
KāvĀ, 1, 105.1 tadastatandrair aniśaṃ sarasvatī śramād upāsyā khalu kīrtim īpsubhiḥ /
Suśrutasaṃhitā
Su, Sū., 15, 23.1 abhighātātkṣayātkopācchokāddhyānācchramātkṣudhaḥ /
Su, Utt., 20, 9.1 śramāt kṣayādrūkṣakaṣāyabhojanāt samīraṇaḥ śabdapathe pratiṣṭhitaḥ /
Su, Utt., 39, 20.2 śramāt kṣayādajīrṇācca viṣātsātmyartuparyayāt //
Su, Utt., 49, 4.1 śramāt kṣayāttathodvegādajīrṇāt kṛmidoṣataḥ /
Bhāratamañjarī
BhāMañj, 11, 5.2 śramānnidrāmupagate kṛpe sa kṛtavarmaṇi //
Garuḍapurāṇa
GarPur, 1, 147, 25.1 śramācca tasminpavanaḥ prāyo raktaṃ pradūṣayan /
GarPur, 1, 163, 2.1 adhiṣṭhānaṃ ca taṃ prāhurbāhyaṃ tatra bhayācchramāt /
GarPur, 1, 166, 50.1 rukpādaviṣamanyaste śramādvā jāyate yadā /
Śyainikaśāstra
Śyainikaśāstra, 3, 63.2 varṣarttāvatisidhyete cānyadātiśramāt punaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 8.0 eke cintābhayaśramād iti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 9.0 cintābhayaśramānnāḍī kṣīṇā susūkṣmā jñeyā //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 11.0 tatra śramād glāneḥ mandāgneḥ kṣīṇadhātośca puruṣasya nāḍī mandatarā bhavet atyarthaṃ mandagatir ityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 99, 4.1 śramādajāyata svedo gaṅgātoyavimiśritam /