Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Saṃvitsiddhi
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Nibandhasaṃgraha
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Sūryaśatakaṭīkā
Ānandakanda
Dhanurveda
Haṭhayogapradīpikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 8, 9.2 śramas tandrīś ca mohaś ca tair amūn abhidadhāmi sarvān //
AVŚ, 11, 7, 17.1 ṛtaṃ satyaṃ tapo rāṣṭraṃ śramo dharmaś ca karma ca /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 32.0 ṛśye me śramaḥ //
BaudhŚS, 2, 5, 71.0 apsu me śramaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 21.8 tāni mṛtyuḥ śramo bhūtvopayeme /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 10, 2.1 bhuvanam asi sahasrapoṣam indrāya tvā śramo dadat /
Buddhacarita
BCar, 6, 55.2 mṛṣyatāṃ saphalaḥ śīghraṃ śramaste 'yaṃ bhaviṣyati //
BCar, 7, 20.2 lokāśca sarve pariṇāmavantaḥ svalpe śramaḥ khalvayamāśramāṇām //
BCar, 8, 34.2 gato 'ryaputro hyapunarnivṛttaye ramasva diṣṭyā saphalaḥ śramastava //
BCar, 8, 44.2 upānayaṃ tūrṇamimaṃ turaṅgamaṃ tathānvagacchaṃ vigataśramo 'dhvani //
BCar, 9, 40.2 sodvegatā yatra madaḥ śramaśca parāpacāreṇa ca dharmapīḍā //
BCar, 11, 47.2 tatrāpi caikaṃ bhavanaṃ niṣevyaṃ śramaḥ parārthe nanu rājabhāvaḥ //
Carakasaṃhitā
Ca, Sū., 5, 90.1 kharatvaṃ stabdhatā raukṣyaṃ śramaḥ suptiśca pādayoḥ /
Ca, Sū., 7, 21.1 kaṇṭhāsyaśoṣo bādhiryaṃ śramaḥ sādo hṛdi vyathā /
Ca, Sū., 7, 33.1 śramaḥ klamaḥ kṣayastṛṣṇā raktapittaṃ pratāmakaḥ /
Ca, Sū., 17, 46.2 gātradeśe bhavatyasya śramo daurbalyameva ca //
Ca, Sū., 17, 67.1 keśalomanakhaśmaśrudvijaprapatanaṃ śramaḥ /
Ca, Sū., 17, 69.1 daurbalyaṃ mukhaśoṣaśca pāṇḍutvaṃ sadanaṃ śramaḥ /
Ca, Vim., 3, 24.4 bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte /
Mahābhārata
MBh, 1, 4, 2.4 paurāṇikaḥ purāṇe kṛtaśramaḥ sa tān kṛtāñjalir uvāca /
MBh, 1, 60, 22.1 ahnaḥ sutaḥ smṛto jyotiḥ śramaḥ śāntastathā muniḥ /
MBh, 1, 68, 11.31 anyathā tu bhaved viprā adhvano gamane śramaḥ //
MBh, 2, 15, 3.2 śramo hi vaḥ parājayyāt kim u tatra viceṣṭitam //
MBh, 2, 68, 14.1 kiṃ pāṇḍavāṃstvaṃ patitān upāsse moghaḥ śramaḥ ṣaṇḍhatilān upāsya /
MBh, 3, 146, 22.1 hriyamāṇaśramaḥ pitrā samprahṛṣṭatanūruhaḥ /
MBh, 3, 150, 2.2 śramo nāśam upāgacchat sarvaṃ cāsīt pradakṣiṇam //
MBh, 3, 190, 5.1 athādhvani jātaśramaḥ kṣuttṛṣṇābhibhūtaśca kasmiṃścid uddeśe nīlaṃ vanaṣaṇḍam apaśyat /
MBh, 3, 281, 27.3 tavādhvanā glānim ivopalakṣaye nivarta gacchasva na te śramo bhavet //
MBh, 3, 281, 28.2 kutaḥ śramo bhartṛsamīpato hi me yato hi bhartā mama sā gatir dhruvā /
MBh, 3, 281, 32.3 kṛtena kāmena mayā nṛpātmaje nivarta gacchasva na te śramo bhavet //
MBh, 4, 36, 16.1 so 'ham eko bahūn bālaḥ kṛtāstrān akṛtaśramaḥ /
MBh, 5, 47, 80.2 śramaśca te yudhyamānasya na syād ākāśe vā apsu caiva kramaḥ syāt //
MBh, 5, 168, 7.2 dhṛṣṭadyumnasya tanayo bālyānnātikṛtaśramaḥ //
MBh, 6, 2, 12.1 nainaṃ śastrāṇi bhetsyanti nainaṃ bādhiṣyate śramaḥ /
MBh, 7, 16, 43.1 droṇo hi balavāñ śūraḥ kṛtāstraśca jitaśramaḥ /
MBh, 7, 35, 4.1 ācāryo hi kṛtī droṇaḥ paramāstre kṛtaśramaḥ /
MBh, 8, 28, 6.2 śramaḥ khedaś ca satataṃ hayānāṃ rathinā saha //
MBh, 8, 40, 84.2 śramo mā bādhate kṛṣṇa yathā vā tava rocate //
MBh, 8, 48, 15.2 tat te śramo rājaputrābhaviṣyan na saṃgrāmād apayātuṃ durātman //
MBh, 8, 51, 74.2 tasthau suvihvalaḥ saṃkhye prahārajanitaśramaḥ //
MBh, 9, 9, 18.1 citrasenarathaṃ prāpya citrayodhī jitaśramaḥ /
MBh, 9, 32, 6.2 ṛte vṛkodarāt pārthāt sa ca nātikṛtaśramaḥ //
MBh, 12, 54, 17.2 dāho mohaḥ śramaścaiva klamo glānistathā rujā /
MBh, 12, 181, 7.1 kāmaḥ krodho bhayaṃ lobhaḥ śokaścintā kṣudhā śramaḥ /
MBh, 12, 183, 13.2 kṣutpipāsāśramo nāsti na jarā na ca pāpakam //
MBh, 12, 185, 13.1 iha śramo bhayaṃ mohaḥ kṣudhā tīvrā ca jāyate /
MBh, 12, 223, 20.1 kṛtaśramaḥ kṛtaprajño na ca tṛptaḥ samādhitaḥ /
MBh, 12, 236, 18.1 śalo vākaśca nirvākaḥ śūnyapālaḥ kṛtaśramaḥ /
MBh, 12, 261, 59.2 dhik kartāraṃ ca kāryaṃ ca śramaścāyaṃ nirarthakaḥ //
MBh, 12, 269, 19.1 vijānatāṃ mokṣa eṣa śramaḥ syād avijānatām /
MBh, 12, 274, 54.1 śārdūleṣvatha dharmajña śramo jvara ihocyate /
MBh, 12, 288, 27.2 vaivasvatastaddharate 'sya sarvaṃ moghaḥ śramo bhavati krodhanasya //
MBh, 12, 318, 47.1 putradārair mahān kleśo vidyāmnāye mahāñ śramaḥ /
MBh, 13, 22, 8.1 kṣemī gamiṣyasi gṛhāñ śramaśca na bhaviṣyati /
MBh, 13, 53, 35.1 śramo mama yathā na syāt tathā me chandacāriṇau /
MBh, 13, 53, 53.1 athābravīnnṛpo vākyaṃ śramo nāstyāvayor iha /
MBh, 14, 38, 4.1 mudhā jñānaṃ mudhā vṛttaṃ mudhā sevā mudhā śramaḥ /
MBh, 15, 13, 5.1 putra viśramyatāṃ tāvanmamāpi balavāñ śramaḥ /
Rāmāyaṇa
Rām, Bā, 18, 6.2 kṛtaśramo nirutsāhas tasmād deśād apākrame //
Rām, Bā, 21, 11.1 na śramo na jvaro vā te na rūpasya viparyayaḥ /
Rām, Ay, 66, 5.2 api nādhvaśramaḥ śīghraṃ rathenāpatatas tava //
Rām, Ār, 12, 2.1 adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ /
Rām, Su, 1, 38.1 yadi vā tridive sītāṃ na drakṣyāmi kṛtaśramaḥ /
Rām, Su, 10, 6.2 na sītā dṛśyate sādhvī vṛthā jāto mama śramaḥ //
Rām, Su, 40, 18.2 athavā kaḥ śramastasya saiva tenābhirakṣitā //
Rām, Su, 46, 3.2 na kaścit triṣu lokeṣu saṃyuge na gataśramaḥ //
Rām, Su, 51, 14.2 pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ //
Rām, Su, 52, 4.2 alpayatnena kārye 'sminmama syāt saphalaḥ śramaḥ //
Rām, Yu, 42, 37.2 ripuvadhajanitaśramo mahātmā mudam agamat kapibhiśca pūjyamānaḥ //
Rām, Yu, 61, 50.1 ādityapatham āśritya jagāma sa gataśramaḥ /
Rām, Yu, 103, 4.1 adya me pauruṣaṃ dṛṣṭam adya me saphalaḥ śramaḥ /
Rām, Yu, 104, 13.1 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam /
Rām, Utt, 85, 13.2 dadasva śīghraṃ kākutstha bālayor mā vṛthā śramaḥ //
Agnipurāṇa
AgniPur, 18, 36.1 āpasya putro vaitaṇḍyaḥ śramaḥ śānto munis tathā /
AgniPur, 248, 6.1 kuryādyogyāni prātrāṇi yoddhumicchurjitaśramaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 13.1 tṛṣṇā kṣayaḥ pratamako raktapittaṃ śramaḥ klamaḥ /
AHS, Sū., 11, 17.1 rase raukṣyaṃ śramaḥ śoṣo glāniḥ śabdāsahiṣṇutā /
AHS, Nidānasthāna, 13, 9.1 sādaḥ śramo 'nilāt tatra gātraruktodakampanam /
AHS, Nidānasthāna, 14, 11.2 dāhaḥ kaṇḍūs tvaci svāpas todaḥ koṭhonnatiḥ śramaḥ //
Bodhicaryāvatāra
BoCA, 8, 182.2 sa eva cen na jānāti śramaḥ kasya kṛtena me //
BoCA, 9, 119.2 bhūtāni cedbhavatvevaṃ nāmamātre'pi kiṃ śramaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 50.1 athāvatīrya turaṃgād gṛhītaprabalaśramaḥ /
BKŚS, 17, 84.1 yadi sarve samāyātā yāto vāgamanaśramaḥ /
BKŚS, 18, 392.2 durgād utkramya supto 'haṃ vaṭamūle mahāśramaḥ //
BKŚS, 18, 393.1 athāṃśumati śītāṃśau praśāntaprabalaśramaḥ /
BKŚS, 18, 508.1 tattaṭe kṣaṇam āsitvā niṣadya ca gataśramaḥ /
BKŚS, 20, 235.1 tenoktaṃ gokule rātriṃ gamayitvā gataśramaḥ /
BKŚS, 21, 9.1 sa mayoktaḥ sadainyena bhavān gurupadaśramaḥ /
BKŚS, 21, 36.2 kaścin mahat tapaḥ kuryān mokṣārtho nas tathā śramaḥ //
Divyāvadāna
Divyāv, 8, 422.0 sūpasthitasmṛtestava saphalaḥ śramo bhaviṣyati //
Harivaṃśa
HV, 3, 33.1 āpasya putro vaitaṇḍyaḥ śramaḥ śānto munis tathā /
Kirātārjunīya
Kir, 8, 53.2 nimajjatīnāṃ śvasitoddhatastanaḥ śramo nu tāsāṃ madano nu paprathe //
Kumārasaṃbhava
KumSaṃ, 5, 45.1 divaṃ yadi prārthayase vṛthā śramaḥ pituḥ pradeśās tava devabhūmayaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 12.1 āpasya putro vaitaṇḍyaḥ śramaḥ śrānto dhunistathā /
Matsyapurāṇa
MPur, 117, 1.2 ālokayannadīṃ puṇyāṃ tatsamīrahṛtaśramaḥ /
Nāṭyaśāstra
NāṭŚ, 6, 18.1 nirvedaglāniśaṅkākhyāstathāsūyā madaḥ śramaḥ /
Saṃvitsiddhi
SaṃSi, 1, 123.2 pūrvam eva nirasteti vyarthaste muktaye śramaḥ //
SaṃSi, 1, 130.2 tathaiva bhavato 'pīti vyartho mokṣāya te śramaḥ //
SaṃSi, 1, 134.2 yenaivaṃ sutarāṃ vyartho brahmavidyārjanaśramaḥ //
SaṃSi, 1, 195.2 asti cet pakṣapātaḥ syān na cet te viphalaḥ śramaḥ //
Suśrutasaṃhitā
Su, Sū., 15, 25.3 viśleṣasādau gātrāṇāṃ doṣavisraṃsanaṃ śramaḥ //
Su, Śār., 3, 13.1 tatra sadyogṛhītagarbhāyā liṅgāni śramo glāniḥ pipāsā sakthisadanaṃ śukraśoṇitayor avabandhaḥ sphuraṇaṃ ca yoneḥ //
Su, Śār., 4, 51.1 yo 'nāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ /
Su, Utt., 39, 25.1 śramo 'ratirvivarṇatvaṃ vairasyaṃ nayanaplavaḥ /
Viṣṇupurāṇa
ViPur, 1, 15, 111.1 āpasya putro vaitaṇḍaḥ śramaḥ śrānto dhunis tathā /
ViPur, 2, 13, 59.3 śramaśca bhārodvahane bhavatyeva hi dehinām //
ViPur, 6, 5, 32.1 sakṛd uccārite vākye samudbhūtamahāśramaḥ /
ViPur, 6, 7, 20.2 tadā saṃsārapānthasya yāti mohaśramaḥ śamam //
Śatakatraya
ŚTr, 2, 64.1 bāle līlāmukulitam amī mantharā dṛṣṭipātāḥ kiṃ kṣipyante virama virama vyartha eṣa śramas te /
Abhidhānacintāmaṇi
AbhCint, 2, 231.2 dainyaṃ kārpaṇyaṃ śramastu klamaḥ kleśaḥ pariśramaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 8.2 notpādayedyadi ratiṃ śrama eva hi kevalam //
BhāgPur, 1, 6, 15.2 snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ //
BhāgPur, 1, 9, 31.1 viśuddhayā dhāraṇayā hatāśubhas tadīkṣayaivāśu gatāyudhaśramaḥ /
BhāgPur, 3, 5, 46.2 tvām eva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syān na tu sevayā te //
BhāgPur, 3, 13, 13.2 teṣāṃ śramo hy apārthāya yad ātmā nādṛtaḥ svayam //
BhāgPur, 4, 20, 4.2 śrama eva paraṃ jāto dīrghayā vṛddhasevayā //
BhāgPur, 11, 11, 17.2 śramas tasya śramaphalo hy adhenum iva rakṣataḥ //
Bhāratamañjarī
BhāMañj, 13, 8.2 te hatāḥ svajanāḥ sarve gato niṣphalatāṃ śramaḥ //
BhāMañj, 13, 19.2 ārādhya rāmaṃ brahmāstramavāpa vipulaśramaḥ //
BhāMañj, 13, 108.2 lokāḥ kālakalājalaiścitraścāyaṃ bhavaśramaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 31.1 āpasya putro vetuṇḍiḥ śramaḥ śrānto dhvanistathā /
GarPur, 1, 114, 21.1 sadhano hi tapasvī ca dūrato vai kṛtaśramaḥ /
GarPur, 1, 154, 4.1 pittāttṛṣṇā śramo dāhaḥ svedo 'mlakaphajaḥ kramaḥ /
GarPur, 1, 155, 23.2 visatkampo 'tinidrā ca sarvebhyo 'bhyadhikaṃ śramaḥ //
GarPur, 1, 157, 18.2 praseko vaktravairasyamarucis tṛṭśramo bhramaḥ //
Narmamālā
KṣNarm, 2, 83.1 grahanakṣatratārāṇāṃ saṃkhyāne 'pyakṛtaśramaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
Rasaratnasamuccaya
RRS, 1, 12.1 viśrāmāya viyanmārgavilaṅghanaghanaśramaḥ /
Rasārṇava
RArṇ, 11, 217.3 dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ //
RArṇ, 17, 16.2 krāmaṇaṃ yo na jānāti śramastasya nirarthakaḥ //
Skandapurāṇa
SkPur, 20, 56.2 kiṃ tapaḥ kiṃ parijñānaṃ ko yogaḥ kaḥ śramaśca te /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 16.0 tena śramastasmājjātastamiva //
Ānandakanda
ĀK, 1, 17, 64.2 śramaḥ klamaśca vamanaṃ śirastodaḥ śirobhramaḥ //
Dhanurveda
DhanV, 1, 92.2 tasmād gurusamīpe tu śramaḥ kāryo vijānatā //
DhanV, 1, 128.2 sa ca lakṣyeṣu kartavyo lakṣye yodho jitaśramaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 59.1 evam āsanabandheṣu yogīndro vigataśramaḥ /
HYP, Dvitīya upadeśaḥ, 63.2 yadā śramo bhaved dehe tadā sūryeṇa pūrayet //
Rasārṇavakalpa
RAK, 1, 247.1 yojanānāṃ śataṃ gacchet śramastasya na jāyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 18, 13.2 glāniḥ śramaścaiva mama praṇaṣṭau devyāḥ prasādena narendraputra //
SkPur (Rkh), Revākhaṇḍa, 140, 10.2 teṣāṃ samāgame pārtha śrama eva hi kevalam //