Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Āryāsaptaśatī
Dhanurveda
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 10.2 śrameṇānaḍvān kīlālaṃ kīnāśaś cābhi gacchataḥ //
AVŚ, 4, 35, 2.1 yenātaran bhūtakṛto 'ti mṛtyuṃ yam anvavindan tapasā śrameṇa /
AVŚ, 6, 133, 3.2 tam ahaṃ brahmaṇā tapasā śrameṇānayainaṃ mekhalayā sināmi //
AVŚ, 11, 5, 4.2 brahmacārī samidhā mekhalayā śrameṇa lokāṃs tapasā piparti //
AVŚ, 12, 5, 1.0 śrameṇa tapasā sṛṣṭā brahmaṇā vittarte śritā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 3, 7.1 taddha viśvāmitraḥ śrameṇa tapasā vratacaryeṇendrasya priyaṃ dhāmopajagāma //
JUB, 4, 14, 6.1 ta u śrameṇa tapasā vratacaryeṇendram avarurudhire //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
Buddhacarita
BCar, 2, 8.1 ruroha sasyaṃ phalavadyathartu tadākṛtenāpi kṛṣiśrameṇa /
BCar, 10, 40.2 nṛparṣayastāṃ hi gatiṃ gatā makhaiḥ śrameṇa yāmeva maharṣayo yayuḥ //
BCar, 13, 62.1 hṛte ca loke bahubhiḥ kumārgaiḥ sanmārgamanvicchati yaḥ śrameṇa /
Carakasaṃhitā
Ca, Sū., 7, 4.2 na bāṣpasya na nidrāyā niḥśvāsasya śrameṇa ca //
Mahābhārata
MBh, 1, 64, 1.5 mṛgān anucaran vanyāñ śrameṇa paripīḍitaḥ /
MBh, 1, 98, 17.20 nityakālaṃ śrameṇārtā na bhareyaṃ mahātapaḥ /
MBh, 1, 119, 43.57 śrameṇa ca parītāṅgaḥ suṣvāpa mṛtakalpavat /
MBh, 1, 138, 8.1 te śrameṇa ca kauravyāstṛṣṇayā ca prapīḍitāḥ /
MBh, 1, 151, 18.42 samayujyata tīvreṇa śrameṇa puruṣādakaḥ //
MBh, 1, 151, 19.2 samayujyata tīvreṇa śrameṇa puruṣādakaḥ //
MBh, 3, 141, 8.2 rājaputrī śrameṇārtā duḥkhārtā caiva bhārata /
MBh, 3, 246, 26.1 śrameṇopārjitaṃ tyaktuṃ duḥkhaṃ śuddhena cetasā /
MBh, 5, 178, 19.2 naitad evaṃ punar bhāvi brahmarṣe kiṃ śrameṇa te //
MBh, 8, 19, 33.2 śrameṇa mahatā yuktā manomārutaraṃhasaḥ //
MBh, 8, 45, 50.2 śrameṇa grāhayiṣyaṃś ca karṇaṃ yuddhena māriṣa //
MBh, 8, 57, 52.1 nirundhatābhidravatācyutārjunau śrameṇa saṃyojayatāśu sarvataḥ /
MBh, 8, 64, 31.2 śrameṇa yukto mahatādya phalgunas tam eṣa karṇaḥ prasabhaṃ haniṣyati //
MBh, 10, 1, 30.2 śrameṇa sudṛḍhaṃ yuktā vikṣatā vividhaiḥ śaraiḥ //
MBh, 11, 20, 31.2 śrameṇa ca vivarṇānāṃ rūpāṇāṃ vigataṃ vapuḥ //
MBh, 12, 185, 11.2 śrameṇa mahatā kecit kurvanti prāṇadhāraṇam //
MBh, 13, 51, 5.2 śrameṇa mahatā yuktāḥ kaivartā matsyajīvinaḥ /
MBh, 13, 69, 3.2 śrameṇa mahatā yuktāstasmiṃstoye susaṃvṛte //
MBh, 13, 95, 51.1 śrameṇa mahatā yuktāste bisāni kalāpaśaḥ /
Manusmṛti
ManuS, 9, 204.1 anupaghnan pitṛdravyaṃ śrameṇa yad upārjitam /
Rāmāyaṇa
Rām, Bā, 61, 3.1 viṣaṇṇavadano dīnas tṛṣṇayā ca śrameṇa ca /
Rām, Ay, 45, 13.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ay, 80, 14.1 vinadya sumahānādaṃ śrameṇoparatāḥ striyaḥ /
Rām, Ār, 12, 2.1 adhvaśrameṇa vāṃ khedo bādhate pracuraśramaḥ /
Rām, Ār, 55, 19.2 hataṃ kathaṃcin mahatā śrameṇa sa rākṣaso 'bhūn mriyamāṇa eva //
Rām, Ki, 44, 11.1 vepamānaṃ śrameṇādya bhavadbhiḥ sthīyatām iti /
Saundarānanda
SaundĀ, 16, 93.2 tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārthasiddhyai madhuro vipākaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 88.3 bhavati ratiśrameṇa ca madaḥ pibato 'lpam api /
Bodhicaryāvatāra
BoCA, 8, 155.2 śrameṇa mahatānena duḥkhameva tvayārjitam //
Liṅgapurāṇa
LiPur, 2, 3, 101.2 tataḥ śrameṇa mahatā vatsaratrayasaṃyutam //
Matsyapurāṇa
MPur, 155, 23.1 tathā bahu kimuktena alaṃ vācā śrameṇa te /
Viṣṇupurāṇa
ViPur, 5, 13, 52.1 parivartaśrameṇaikā caladvalayalāpinī /
Viṣṇusmṛti
ViSmṛ, 18, 42.1 anupaghnan pitṛdravyaṃ śrameṇa yad upārjayet /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 31.2 ahnyāpṛtaṃ niśi śayānam atiśrameṇa lokaṃ vikuṇṭham upaneṣyati gokulaṃ sma //
Bhāratamañjarī
BhāMañj, 13, 62.2 prāptāṃ prāṇapaṇenātha śrameṇa pṛthivīmimām //
BhāMañj, 13, 1460.1 arthināmapyalābhena duḥkhadainyaśrameṇa vā /
Āryāsaptaśatī
Āsapt, 2, 365.1 pathikaṃ śrameṇa suptaṃ darataralā taruṇi sumadhuracchāyā /
Āsapt, 2, 586.1 sarvāṅgam arpayantī lolā suptaṃ śrameṇa śayyāyām /
Dhanurveda
DhanV, 1, 90.2 tad vijñeyaṃ dvayacalaṃ śrameṇaiva hi sādhakaḥ //
DhanV, 1, 91.1 śrameṇācalitaṃ lakṣyaṃ dūraṃ ca bahubhedanam /
DhanV, 1, 91.2 śrameṇa kaṭhinā muṣṭiḥ śīghrasādhanakāriṇī //
DhanV, 1, 92.1 śrameṇa citravedhitvaṃ śrameṇa prāpyate jayaḥ /
DhanV, 1, 92.1 śrameṇa citravedhitvaṃ śrameṇa prāpyate jayaḥ /
Kokilasaṃdeśa
KokSam, 1, 13.1 adhvānaṃ te hitamupadiśāmyaśrameṇaiva gantuṃ snigdhacchāyaistarubhirabhitaḥ śāntagharmapracāram /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 155.1 nidrābhibhūtaḥ śokena śrameṇaiva tu kheditaḥ /