Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 7, 198.1 sarve ca te śrāmaṇerā abhūvan paṇḍitā vyaktā medhāvinaḥ kuśalā bahubuddhaśatasahasracaritāvino 'rthinaścānuttarāyāḥ samyaksaṃbodheḥ //
SDhPS, 7, 199.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhametadūcuḥ /
SDhPS, 7, 204.1 tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāras tato 'rdhaḥ pravrajito 'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi //
SDhPS, 7, 205.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ śrāmaṇerāṇāmadhyāśayaṃ viditvā viṃśateḥ kalpasahasrāṇāmatyayena saddharmapuṇḍarīkaṃ nāma dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ vistareṇa saṃprakāśayāmāsa tāsāṃ sarvāsāṃ catasṛṇāṃ parṣadām //
SDhPS, 7, 206.1 tena khalu punarbhikṣavaḥ samayena tasya bhagavato bhāṣitaṃ te ṣoḍaśa rājakumārāḥ śrāmaṇerā udgṛhītavanto dhāritavanta ārādhitavantaḥ paryāptavantaḥ //
SDhPS, 7, 207.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhastān ṣoḍaśa śrāmaṇerān vyākārṣīdanuttarāyāṃ samyaksaṃbodhau //
SDhPS, 7, 209.1 te ca ṣoḍaśa śrāmaṇerā bahūni ca prāṇikoṭīnayutaśatasahasrāṇi vicikitsāprāptānyabhūvan //
SDhPS, 7, 212.1 atha khalu bhikṣavaste ṣoḍaśa śrāmaṇerāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ pratisaṃlīnaṃ viditvā pṛthak pṛthag dharmāsanāni siṃhāsanāni prajñāpya teṣu niṣaṇṇāstaṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgataṃ namaskṛtya taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ vistareṇa catasṛṇāṃ parṣadāṃ caturaśītikalpasahasrāṇi saṃprakāśitavantaḥ //
SDhPS, 7, 213.1 tatra bhikṣava ekaikaḥ śrāmaṇero bodhisattvaḥ ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni prāṇikoṭīnayutaśatasahasrāṇyanuttarāyāṃ samyaksaṃbodhau paripācitavān samādāpitavān saṃharṣitavān samuttejitavān saṃpraharṣitavān avatāritavān //
SDhPS, 7, 217.2 āścaryaprāptā bhikṣavo 'dbhutaprāptā ime ṣoḍaśa śrāmaṇerāḥ prajñāvanto bahubuddhakoṭīnayutaśatasahasraparyupāsitāścīrṇacaritā buddhajñānaparyupāsakā buddhajñānapratigrāhakā buddhajñānāvatārakā buddhajñānasaṃdarśakāḥ //
SDhPS, 7, 218.1 paryupāsadhvaṃ bhikṣava etān ṣoḍaśa śrāmaṇerān punaḥ punaḥ //
SDhPS, 7, 222.1 taiḥ khalu punarbhikṣavaḥ ṣoḍaśabhiḥ śrāmaṇerairbodhisattvairmahāsattvairyāni tānyekaikena bodhisattvena mahāsattvena ṣaṣṭiṣaṣṭigaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi bodhāya samādāpitānyabhūvan sarvāṇi ca tāni taireva sārdhaṃ tāsu tāsu jātiṣvanupravrajitāni //
SDhPS, 7, 227.1 ye te ṣoḍaśa rājakumārāḥ kumārabhūtā ye tasya bhagavataḥ śāsane śrāmaṇerā dharmabhāṇakā abhūvan sarve te 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhāḥ //
SDhPS, 7, 239.1 ye punaste bhikṣavastadā asmākaṃ śrāmaṇerabhūtānāṃ sattvā dharmaṃ śrutavantaḥ tasya bhagavataḥ śāsana ekaikasya bodhisattvasya mahāsattvasya bahūni gaṅgānadīvālukāsamāni sattvakoṭīnayutaśatasahasrāṇi yānyasmābhiḥ samādāpitānyanuttarāyāṃ samyaksaṃbodhau tānyetāni bhikṣavo 'dyāpi śrāvakabhūmāvevāvasthitāni //
SDhPS, 13, 21.1 na ca śrāmaṇeraṃ na ca śrāmaṇerīṃ na bhikṣuṃ na bhikṣuṇīṃ na kumārakaṃ na kumārikāṃ sātīyati na ca taiḥ sārdhaṃ saṃstavaṃ karoti na ca saṃlāpaṃ karoti //