Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 2, 17.1 śṛṇvatāṃ svakathāḥ kṛṣṇaḥ puṇyaśravaṇakīrtanaḥ /
BhāgPur, 1, 3, 5.1 sahasramūrdhaśravaṇākṣināsikaṃ sahasramaulyambarakuṇḍalollasat /
BhāgPur, 1, 8, 35.2 śravaṇasmaraṇārhāṇi kariṣyann iti kecana //
BhāgPur, 2, 4, 3.2 kṛṣṇānubhāvaśravaṇe śraddadhāno mahāmanāḥ //
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 2, 7, 15.2 āhedam ādipuruṣākhilalokanāthatīrthaśravaḥ śravaṇamaṅgalanāmadheya //
BhāgPur, 3, 7, 14.1 aśeṣasaṃkleśaśamaṃ vidhatte guṇānuvādaśravaṇaṃ murāreḥ /
BhāgPur, 3, 16, 6.1 yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ /
BhāgPur, 3, 21, 46.3 tadvyāhṛtāmṛtakalāpīyūṣaśravaṇena ca //
BhāgPur, 3, 27, 6.2 mayi bhāvena satyena matkathāśravaṇena ca //
BhāgPur, 3, 33, 6.1 yan nāmadheyaśravaṇānukīrtanād yatprahvaṇād yatsmaraṇād api kvacit /
BhāgPur, 4, 9, 6.3 anyāṃś ca hastacaraṇaśravaṇatvagādīnprāṇān namo bhagavate puruṣāya tubhyam //
BhāgPur, 4, 9, 10.1 yā nirvṛtis tanubhṛtāṃ tava pādapadmadhyānād bhavajjanakathāśravaṇena vā syāt /
BhāgPur, 11, 2, 13.1 tvayā paramakalyāṇaḥ puṇyaśravaṇakīrtanaḥ /
BhāgPur, 11, 3, 27.1 śravaṇaṃ kīrtanaṃ dhyānaṃ harer adbhutakarmaṇaḥ /
BhāgPur, 11, 6, 9.2 sattvātmanām ṛṣabha te yaśasi pravṛddhasacchraddhayā śravaṇasambhṛtayā yathā syāt //
BhāgPur, 11, 6, 42.2 devadeveśa yogeśa puṇyaśravaṇakīrtana /
BhāgPur, 11, 7, 7.1 yad idaṃ manasā vācā cakṣurbhyāṃ śravaṇādibhiḥ /
BhāgPur, 11, 9, 27.1 jihvaikato 'mum apakarṣati karhi tarṣā śiśno 'nyatas tvag udaraṃ śravaṇaṃ kutaścit /
BhāgPur, 11, 11, 11.2 darśanasparśanaghrāṇabhojanaśravaṇādiṣu /
BhāgPur, 11, 11, 34.1 matkathāśravaṇe śraddhā madanudhyānam uddhava /
BhāgPur, 11, 14, 26.1 yathā yathātmā parimṛjyate 'sau matpuṇyagāthāśravaṇābhidhānaiḥ /
BhāgPur, 11, 15, 6.1 anūrmimattvaṃ dehe 'smin dūraśravaṇadarśanam /
BhāgPur, 11, 20, 9.2 matkathāśravaṇādau vā śraddhā yāvan na jāyate //
BhāgPur, 11, 21, 31.1 svapnopamam amuṃ lokam asantaṃ śravaṇapriyam /