Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 7, 59.2 sevyāḥ sanmārgavaktāraḥ puṇyaśravaṇadarśanāḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Śār., 1, 118.1 atyugraśabdaśravaṇācchravaṇāt sarvaśo na ca /
Ca, Śār., 1, 118.1 atyugraśabdaśravaṇācchravaṇāt sarvaśo na ca /
Ca, Śār., 1, 118.2 śabdānāṃ cātihīnānāṃ bhavanti śravaṇājjaḍāḥ //
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Cik., 3, 314.2 japahomapradānena vedānāṃ śravaṇena ca //