Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.3 śiṣṭaprāmāṇat cihnadarśanaśravaṇāc ca /
PABh zu PāśupSūtra, 1, 21, 12.0 tathā śravaṇam ity atrāpi nastrikaṃ cintyante //
PABh zu PāśupSūtra, 1, 21, 13.0 śrotā śravaṇaṃ śravyam iti //
PABh zu PāśupSūtra, 1, 21, 15.0 śravaṇam asya siddhir jñānam //
PABh zu PāśupSūtra, 1, 21, 17.0 tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata ity arthaḥ //
PABh zu PāśupSūtra, 5, 1.1, 4.0 dṛṣṭāntaśravaṇaprekṣaṇalakṣaṇo vanagajavat traikālyam ity arthaḥ //
PABh zu PāśupSūtra, 5, 13, 9.0 darśanaṃ dṛśye śravaṇādi śravyādiṣvityarthaḥ //
PABh zu PāśupSūtra, 5, 46, 42.0 tasyaivaṃ carataḥ yogaḥ pravartate ubhayathā yaṣṭavyaḥ atyāgatiṃ gamayate nānyabhaktistu śaṃkare evaṃ devanityatānityayuktatā adhyayanaṃ dhyānaṃ smaraṇaṃ nityasāyujyamiti vistaraḥ vibhāgaḥ kriyālakṣaṇaṃ kriyoparamalakṣaṇaṃ dūradarśanaśravaṇamananavijñānāni gaṇapatiḥ bhūyiṣṭhaṃ sampravartate siddhaḥ gacched duḥkhānāmantam ityevamādyo vibhāgaḥ //
PABh zu PāśupSūtra, 5, 46, 44.0 tatra jñānaśaktiḥ śravaṇādyā //