Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Divyāvadāna
Harṣacarita
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Haṭhayogapradīpikā
Sātvatatantra

Avadānaśataka
AvŚat, 3, 3.37 na cāsyāḥ kiṃcid amanojñaśabdaśravaṇaṃ yāvad eva garbhasya paripākāya /
Carakasaṃhitā
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Mahābhārata
MBh, 1, 56, 32.10 brāhmaṇācchravaṇaṃ rājan viśeṣeṇa vidhīyate /
MBh, 6, 16, 8.1 dṛṣṭiścātīndriyā rājan dūrācchravaṇam eva ca /
MBh, 12, 207, 8.2 śrotreṇa śravaṇaṃ caiva cakṣuṣā caiva darśanam //
MBh, 12, 212, 10.1 śravaṇaṃ sparśanaṃ jihvā dṛṣṭir nāsā tathaiva ca /
MBh, 12, 267, 13.1 darśanaṃ śravaṇaṃ ghrāṇaṃ sparśanaṃ rasanaṃ tathā /
MBh, 12, 276, 2.3 śravaṇaṃ caiva vidyānāṃ kūṭasthaṃ śreya ucyate //
MBh, 13, 26, 1.3 śravaṇaṃ ca mahāprājña śrotum icchāmi tattvataḥ //
MBh, 13, 51, 27.1 kīrtanaṃ śravaṇaṃ dānaṃ darśanaṃ cāpi pārthiva /
MBh, 13, 128, 35.2 rahasyaśravaṇaṃ dharmo vedavrataniṣevaṇam /
MBh, 14, 42, 50.2 mahī paṅkadharaṃ ghoram ākāśaṃ śravaṇaṃ tathā //
Mūlamadhyamakārikāḥ
MMadhKār, 3, 1.1 darśanaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ /
MMadhKār, 3, 8.1 vyākhyātaṃ śravaṇaṃ ghrāṇaṃ rasanaṃ sparśanaṃ manaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 7, 7.1 aśabdaśravaṇaṃ svedo lālāsiṅghāṇakasrutiḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 7.5 dviṣṭātyuccaparuṣabhīṣaṇādiśravaṇam /
Divyāvadāna
Divyāv, 1, 35.0 na cāsyā amanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 8, 115.0 na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 13, 8.1 na cāsyāḥ kiṃcidamanojñaśabdaśravaṇam yāvadeva garbhasya paripākāya //
Divyāv, 16, 34.0 evaṃ hi bhikṣavo mahāphalaṃ dharmaśravaṇaṃ mahānuśaṃsakam kaḥ punarvādo dharmadeśanā dharmābhisamayo vā //
Harṣacarita
Harṣacarita, 2, 24.1 mekhalakas tv avādīd evamāha medhāvinaṃ svāmī jānāty eva mānyo yathaikagotratā vā samānajñānatā vā samānajātitā vā sahasaṃvardhanaṃ vā ekadeśanivāso vā darśanābhyāso vā parasparānurāga śravaṇaṃ vā parokṣopakārakaraṇaṃ vā samānaśīlatā vā snehasya hetavaḥ //
Kāmasūtra
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
Kūrmapurāṇa
KūPur, 1, 1, 124.2 purāṇaśravaṇaṃ viprāḥ kathanaṃ ca viśeṣataḥ //
Matsyapurāṇa
MPur, 75, 7.2 tataḥ purāṇaśravaṇaṃ kartavyaṃ bhūtimicchatā //
MPur, 124, 57.2 śravaṇaṃ ca dhaniṣṭhā ca vāruṇaṃ ca jaradgavam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 12.0 tathā śravaṇam ity atrāpi nastrikaṃ cintyante //
PABh zu PāśupSūtra, 1, 21, 13.0 śrotā śravaṇaṃ śravyam iti //
PABh zu PāśupSūtra, 1, 21, 15.0 śravaṇam asya siddhir jñānam //
PABh zu PāśupSūtra, 1, 21, 17.0 tad asya siddhasya śrāvyeṣv artheṣu samāsavistaravibhāgaviśeṣataś ca śravaṇaṃ pravartata ity arthaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 36.1, 2.1 śrāvaṇād divyaśabdaśravaṇam //
Abhidhānacintāmaṇi
AbhCint, 2, 222.2 śuśrūṣā śravaṇaṃ caiva grahaṇaṃ dhāraṇaṃ tathā //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 15.1 yatkīrtanaṃ yatsmaraṇaṃ yadīkṣaṇaṃ yadvandanaṃ yacchravaṇaṃ yadarhaṇam /
BhāgPur, 3, 7, 14.1 aśeṣasaṃkleśaśamaṃ vidhatte guṇānuvādaśravaṇaṃ murāreḥ /
BhāgPur, 11, 9, 27.1 jihvaikato 'mum apakarṣati karhi tarṣā śiśno 'nyatas tvag udaraṃ śravaṇaṃ kutaścit /
Garuḍapurāṇa
GarPur, 1, 15, 134.1 śrotrā śrotraniyantā ca śrotavyaḥ śravaṇaṃ tathā /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 8.0 śravaṇamāgamena //
Skandapurāṇa
SkPur, 2, 21.2 gaṇānāmāgamaścaiva saṃkhyānaśravaṇaṃ tathā //
Tantrāloka
TĀ, 1, 315.1 śravaṇaṃ cābhyanujñānaṃ śodhanaṃ pātakacyutiḥ /
Ānandakanda
ĀK, 1, 6, 91.1 nartanālokanaṃ gītaśravaṇaṃ śivapūjanam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 11.2, 13.0 aśabdaśravaṇaṃ śabdābhāve'pi śabdaśravaṇam //
ĀVDīp zu Ca, Sū., 20, 11.2, 14.0 uccaiḥśrutiḥ tārasvaramātraśravaṇam alpaśabdasya tu sarvathaivāśravaṇam //
ĀVDīp zu Ca, Śār., 1, 141.2, 6.0 śrotram atīndriyaśravaṇam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 18.2 siddhāntavākyaśravaṇaṃ hrīmatī ca tapo hutam //
Sātvatatantra
SātT, 4, 34.1 caturvidhānāṃ śrīviṣṇoḥ karmaṇāṃ śravaṇaṃ satām /
SātT, 4, 54.1 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ /