Occurrences

Aitareyabrāhmaṇa
Jaiminīyaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Buddhacarita
Mahābhārata
Amarakośa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Śatakatraya
Bhāratamañjarī
Mukundamālā
Paramānandīyanāmamālā
Rasaratnasamuccaya
Rājanighaṇṭu
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā

Aitareyabrāhmaṇa
AB, 3, 26, 3.0 tasyā anuvisṛjya kṛśānuḥ somapālaḥ savyasya pado nakham achidat tacchalyako 'bhavat tasmāt sa nakham iva yad vaśam asravat sā vaśābhavat tasmāt sā havir ivātha yaḥ śalyo yad anīkam āsīt sa sarpo nirdaṃśy abhavat sahasaḥ svajo yāni parṇāni te manthāvalā yāni snāvāni te gaṇḍūpadā yat tejanaṃ so 'ndhāhiḥ so sā tatheṣur abhavat //
Jaiminīyaśrautasūtra
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 5.7 asme te bandhuḥ suvāṅ nabhrāḍ aṅghāre bambhāre 'star ahasta kṛśāno /
MS, 1, 2, 12, 1.9 samrāḍ asi kṛśānuḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 4, 2.0 samrāḍ asi kṛśānuḥ //
PB, 1, 7, 8.0 kṛśāno savyān āyaccha //
Taittirīyasaṃhitā
TS, 1, 3, 3, 1.9 samrāḍ asi kṛśānuḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 27.3 svāna bhrājāṅghāre bambhāre hasta suhasta kṛśāno /
VSM, 5, 32.5 samrāḍ asi kṛśānuḥ /
Ṛgveda
ṚV, 1, 112, 21.1 yābhiḥ kṛśānum asane duvasyatho jave yābhir yūno arvantam āvatam /
ṚV, 1, 155, 2.2 yā martyāya pratidhīyamānam it kṛśānor astur asanām uruṣyathaḥ //
ṚV, 4, 27, 3.2 sṛjad yad asmā ava ha kṣipaj jyāṃ kṛśānur astā manasā bhuraṇyan //
ṚV, 9, 77, 2.2 sa madhva ā yuvate vevijāna it kṛśānor astur manasāha bibhyuṣā //
ṚV, 10, 64, 8.2 kṛśānum astṝn tiṣyaṃ sadhastha ā rudraṃ rudreṣu rudriyaṃ havāmahe //
Buddhacarita
BCar, 2, 36.2 juhāva havyānyakṛśe kṛśānau dadau dvijebhyaḥ kṛśanaṃ ca gāśca //
Mahābhārata
MBh, 3, 184, 15.1 kṛśānuṃ ye juhvati śraddadhānāḥ satyavratā hutaśiṣṭāśinaś ca /
MBh, 12, 326, 2.2 kṛśānuvarṇaḥ kiṃcicca kiṃcid dhiṣṇyākṛtiḥ prabhuḥ //
MBh, 13, 27, 91.1 kṣāntyā mahyā gopane dhāraṇe ca dīptyā kṛśānostapanasya caiva /
Amarakośa
AKośa, 1, 64.1 āśrayāśo bṛhadbhānuḥ kṛśānuḥ pāvako 'nalaḥ /
Harṣacarita
Harṣacarita, 2, 3.1 atha tatrānavaratādhyayanadhvanimukharāṇi bhasmapuṇḍrakapāṇḍuralalāṭaiḥ kapilaśikhājālajaṭilaiḥ kṛśānubhiriva kratulobhāgatairbaṭubhiradhyāsyamānāni sekasukumārasomakedārikāharitāyamānapraghanāni kṛṣṇājinavikīrṇaśuṣyatpuroḍāśīyaśyāmākataṇḍulāni bālikāvikīryamāṇanīvārabalīni śuciśiṣyaśatānīyamānaharitakuśapūlīpalāśasamindhi indhanagomayapiṇḍakūṭasaṃkaṭāni āmikṣīyakṣīrakṣāriṇīnām agnihotradhenūnāṃ khuravalayair vilikhitājiravitardikāni kāmaṇḍalavyamṛtpiṇḍamardanavyagrayatijanāni vaitānavedīśaṅkavyānāmaudumbarīṇāṃ śākhānāṃ rāśibhiḥ pavitritaparyantāni vaiśvadevapiṇḍapāṇḍuritapradeśāni havirdhūmadhūsaritāṅgaṇaviṭapikisalayāni vatsīyabālakalālitalalattaralatarṇakāni krīḍatkṛṣṇasāracchāgaśāvakaprakaṭitapaśubandhaprabandhāni śukasārikārabdhādhyayanadīyamānopādhyāyaviśrāntisukhāni sākṣāttrayītapovanānīva ciradṛṣṭānāṃ bāndhavānāṃ prīyamāṇo bhramanbhavanāni bāṇaḥ sukhamatiṣṭhat //
Kirātārjunīya
Kir, 5, 14.1 grahavimānagaṇān abhito divaṃ jvalayatauṣadhijena kṛśānunā /
Kir, 13, 20.2 nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ //
Kir, 16, 51.2 vidīryamāṇāśmaninādadhīraṃ dhvaniṃ vitanvann akṛśaḥ kṛśānuḥ //
Kir, 16, 60.2 upāttasaṃdhyārucibhiḥ sarūpatāṃ payodavicchedalavaiḥ kṛśānavaḥ //
Kumārasaṃbhava
KumSaṃ, 1, 51.2 ṛte kṛśānor na hi mantrapūtam arhanti tejāṃsy aparāṇi havyam //
KumSaṃ, 3, 71.2 sphurann udarciḥ sahasā tṛtīyād akṣṇaḥ kṛśānuḥ kila niṣpapāta //
KumSaṃ, 7, 79.1 pradakṣiṇaprakramaṇāt kṛśānor udarciṣas tan mithunaṃ cakāśe /
Kūrmapurāṇa
KūPur, 1, 15, 171.1 triśūlamādāya kṛśānukalpaṃ sa devadevaḥ prayayau purastāt /
Matsyapurāṇa
MPur, 47, 149.2 kṛśānave pracetāya vahnaye nirmalāya ca //
MPur, 51, 19.1 vāsavo'gniḥ kṛśānuryo dvitīyottaravedikaḥ /
Suśrutasaṃhitā
Su, Utt., 40, 6.1 saṃśamyāpāṃdhāturantaḥ kṛśānuṃ varcomiśro mārutena praṇunnaḥ /
Śatakatraya
ŚTr, 1, 76.1 kṣīreṇātmagatodakāya hi guṇā dattā purā te 'khilā kṣīrottāpam avekṣya tena payasā svātmā kṛśānau hutaḥ /
Bhāratamañjarī
BhāMañj, 1, 115.1 prājyājyavardhamānasya kṛśānoḥ śriyamudvahan /
BhāMañj, 1, 1005.1 tasyograṃ krodhamālokya kṛśānuśatatejasaḥ /
BhāMañj, 1, 1345.2 dattvā kṛśānumāmantrya prayayau yādasāṃ patiḥ //
BhāMañj, 6, 279.2 cakreṇa me śiraśchinddhi bhavakleśakṛśānunā //
BhāMañj, 15, 66.1 śrutvaitatpāṇḍutanayo vyāptaḥ śokakṛśānunā /
Mukundamālā
MukMā, 1, 24.2 haranayanakṛśānunā kṛśo 'si smarasi na cakraparākramaṃ murāreḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 3.1 agniśchāgaratho vahniḥ kṛśānuḥ pāvakaḥ śikhī /
Rasaratnasamuccaya
RRS, 12, 14.1 sārdhaṃ muhūrtaṃ vinirudhya dhīmān uddīpayed dīptakṛśānunāsya /
RRS, 12, 14.2 adhastataḥ sidhyati parpaṭīyaṃ navajvarāraṇyakṛśānumeghaḥ //
RRS, 14, 8.1 jayantībhṛṅgarājābhyāṃ vāsāpāṭhākṛśānubhiḥ /
RRS, 16, 102.1 kṛśānvajājīdvayamākṣikeṇa kaṭutrayeṇāpi yutaṃ tvanuṣṇam /
Rājanighaṇṭu
RājNigh, Pipp., 43.2 kṛśānur dahano vyālo jyotiṣkaḥ pālakas tathā //
Toḍalatantra
ToḍalT, Navamaḥ paṭalaḥ, 2.2 bhūmiś candraḥ śivo māyā śaktiḥ kṛśānusādanau /
Ānandakanda
ĀK, 2, 10, 57.1 tūrṇam ajīrṇaviṣūcīmahāparatikṛśānukārśyaṃ ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 11.1 kṛśānau tu svayaṃ nīte gandhakaṃ tu samuddharet /