Occurrences

Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 3, 9, 4.1 yenā śravasyavaś caratha devā ivāsuramāyayā /
Ṛgveda
ṚV, 1, 48, 3.2 ye asyā ācaraṇeṣu dadhrire samudre na śravasyavaḥ //
ṚV, 1, 85, 8.1 śūrā ived yuyudhayo na jagmayaḥ śravasyavo na pṛtanāsu yetire /
ṚV, 1, 132, 5.1 saṃ yaj janān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ /
ṚV, 1, 132, 5.1 saṃ yaj janān kratubhiḥ śūra īkṣayad dhane hite taruṣanta śravasyavaḥ pra yakṣanta śravasyavaḥ /
ṚV, 2, 31, 1.2 pra yad vayo na paptan vasmanas pari śravasyavo hṛṣīvanto vanarṣadaḥ //
ṚV, 2, 31, 7.2 śravasyavo vājaṃ cakānāḥ saptir na rathyo aha dhītim aśyāḥ //
ṚV, 4, 16, 15.2 śravasyavaḥ śaśamānāsa ukthair oko na raṇvā sudṛśīva puṣṭiḥ //
ṚV, 5, 9, 2.2 saṃ yajñāsaś caranti yaṃ saṃ vājāsaḥ śravasyavaḥ //
ṚV, 6, 1, 4.1 padaṃ devasya namasā vyantaḥ śravasyavaḥ śrava āpann amṛktam /
ṚV, 6, 45, 10.2 ahūmahi śravasyavaḥ //
ṚV, 8, 24, 18.1 taṃ vo vājānām patim ahūmahi śravasyavaḥ /
ṚV, 8, 52, 4.2 taṃ tvā vayaṃ sudughām iva goduho juhūmasi śravasyavaḥ //
ṚV, 9, 10, 1.1 pra svānāso rathā ivārvanto na śravasyavaḥ /
ṚV, 9, 66, 10.2 arvanto na śravasyavaḥ //
ṚV, 9, 87, 5.2 pavitrebhiḥ pavamānā asṛgrañchravasyavo na pṛtanājo atyāḥ //