Occurrences
Laṅkāvatārasūtra
LAS, 1, 31.1 tīrthyadoṣairvinirmuktaṃ pratyekajinaśrāvakaiḥ /
LAS, 1, 44.7 na ca tvayā śrāvakapratyekabuddhatīrthādhigamapadārthagocarapatitadṛṣṭisamādhinā bhavitavyam /
LAS, 1, 44.13 na ca śrāvakapratyekabuddhatīrthyānupraveśasukhagocaro yathā bālatīrthayogayogibhiḥ kalpyate ātmagrāhadṛśyalakṣaṇābhiniviṣṭair bhūtaguṇadravyānucāribhir avidyāpratyayadṛṣṭyabhiniveśābhiniviṣṭaiḥ śūnyatotpādavikṣiptair vikalpābhiniviṣṭair lakṣyalakṣaṇapatitāśayaiḥ /
LAS, 1, 44.32 atha khalu mahāmatirbodhisattvo mahāsattvaḥ pūrvamevādhyeṣito rāvaṇasyānukampāmupādāya tasyā bodhisattvaparṣadaścittāśayavicāramājñāya anāgatāṃ janatāṃ cāvalokya deśanāpāṭhābhiratānāṃ sattvānāṃ cittavibhramo bhaviṣyatīti yathārutārthābhiniviṣṭānāṃ sarvaśrāvakapratyekabuddhatīrthyayogabalābhiniviṣṭānāṃ tathāgatā api bhagavanto vinivṛttavijñānaviṣayā mahāhāsaṃ hasanti /
LAS, 1, 44.36 māmapyetarhi praṣṭukāmo yadanālīḍhaṃ sarvaśrāvakapratyekabuddhatīrthyayogayogināṃ praśnadvayaprabhedagatilakṣaṇaṃ vibhāvayitum /
LAS, 1, 44.42 yathā tvaṃ parāvṛttavikalpāśraye bhūmivipakṣakauśalena pravicayabuddhyā vicārayamāṇaḥ pratyātmanayalakṣaṇasamādhisukhavihāraṃ samādhibuddhaiḥ parigṛhītaḥ śamathasukhavyavasthitaḥ śrāvakapratyekabuddhasamādhipakṣān atikramya acalāsādhumatīdharmameghābhūmivyavasthito dharmanairātmyayathātathākuśalo mahāratnapadmavimāne samādhijinābhiṣekatāṃ pratilapsyase /
LAS, 1, 44.46 yadadṛṣṭapūrvaṃ śrāvakapratyekabuddhatīrthyabrahmendropendrādibhis taṃ prāpsyasi /
LAS, 1, 44.74 tatra laṅkādhipate dharmāḥ katame yaduta ete tīrthyaśrāvakapratyekabuddhabālavikalpakalpitāḥ /
LAS, 2, 53.2 pratyekajinaputrāṇāṃ śrāvakāṇāṃ vadāhi me //
LAS, 2, 63.1 śrāvakā jinaputrāśca tīrthyā hyārūpyacāriṇaḥ /
LAS, 2, 78.1 pratyekaśrāvakāṇāṃ hi buddhānāṃ ca jinaurasām /
LAS, 2, 101.50 evaṃ sūkṣmo mahāmate ālayavijñānagatipracāro yattathāgataṃ sthāpayitvā bhūmipratiṣṭhitāṃśca bodhisattvān na sukaramanyaiḥ śrāvakapratyekabuddhatīrthyayogayogibhir adhigantuṃ samādhiprajñābalādhānato'pi vā paricchettum /
LAS, 2, 124.1 tārkikāṇāmaviṣayaṃ śrāvakāṇāṃ na caiva hi /
LAS, 2, 125.3 kutīrthyaśāstrākhyāyikāśrāvakapratyekabuddhayānalakṣaṇavirahitena ca bhavitavyam /
LAS, 2, 126.4 tatra nirābhāsalakṣaṇaṃ punarmahāmate sarvaśrāvakapratyekabuddhatīrthalakṣaṇaparicayātpravartate /
LAS, 2, 126.9 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punareva tasyā bodhisattvaparṣadaścittāśayavicāramājñāya āryajñānavastupravicayaṃ nāma dharmaparyāyaṃ sarvabuddhādhiṣṭhānādhiṣṭhito bhagavantaṃ paripṛcchati sma deśayatu me bhagavānāryajñānavastupravicayaṃ nāma dharmaparyāyam aṣṭottarapadaśataprabhedāśrayam yamāśritya tathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ svasāmānyalakṣaṇapatitānāṃ parikalpitasvabhāvagatiprabhedaṃ deśayanti yena parikalpitasvabhāvagatiprabhedena suprativibhāgaviddhena pudgaladharmanairātmyapracāraṃ prativiśodhya bhūmiṣu kṛtavidyāḥ sarvaśrāvakapratyekabuddhatīrthakaradhyānasamādhisamāpattisukhamatikramya tathāgatācintyaviṣayapracāragatipracāraṃ pañcadharmasvabhāvagativinivṛttaṃ tathāgataṃ dharmakāyaṃ prajñājñānasunibaddhadharmaṃ māyāviṣayābhinivṛttaṃ sarvabuddhakṣetratuṣitabhavanākaniṣṭhālayopagaṃ tathāgatakāyaṃ pratilabheran /
LAS, 2, 131.1 tārkikāṇāmaviṣayaḥ śrāvakāṇāṃ na caiva hi /
LAS, 2, 132.19 ālambavigataṃ sarvakriyendriyapramāṇalakṣaṇavinivṛttamaviṣayaṃ bālaśrāvakapratyekabuddhatīrthaṃkarātmakalakṣaṇābhiniveśābhiniviṣṭānām /
LAS, 2, 132.22 punaraparaṃ mahāmate dvividhaṃ śrāvakayānanayaprabhedalakṣaṇaṃ yaduta pratyātmāryādhigamaviśeṣalakṣaṇaṃ ca bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ ca /
LAS, 2, 132.23 tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamat yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt /
LAS, 2, 132.25 svacittaṃ samādhāya dhyānavimokṣasamādhimārgaphalasamāpattivimuktivāsanācintyapariṇaticyutivigataṃ pratyātmāryagatilakṣaṇasukhavihāraṃ mahāmate adhigacchanti śrāvakāḥ /
LAS, 2, 132.26 etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇam /
LAS, 2, 132.27 etaddhi mahāmate śrāvakāṇāṃ pratyātmāryādhigamavihārasukhamadhigamya bodhisattvena mahāsattvena nirodhasukhaṃ samāpattisukhaṃ ca sattvakriyāpekṣayā pūrvasvapraṇidhānābhinirhṛtatayā ca na sākṣātkaraṇīyam /
LAS, 2, 132.28 etanmahāmate śrāvakāṇāṃ pratyātmāryagatilakṣaṇasukhaṃ yatra bodhisattvena mahāsattvena pratyātmāryagatilakṣaṇasukhe na śikṣitavyam /
LAS, 2, 132.29 bhāvavikalpasvabhāvābhiniveśaḥ punarmahāmate śrāvakāṇāṃ katamaḥ yaduta nīlapītoṣṇadravacalakaṭhināni mahābhūtānyakriyāpravṛttāni svasāmānyalakṣaṇayuktyāgamapramāṇasuvinibaddhāni dṛṣṭvā tatsvabhāvābhiniveśavikalpaḥ pravartate /
LAS, 2, 132.32 etanmahāmate śrāvakāṇāṃ bhāvavikalpasvabhāvābhiniveśalakṣaṇaṃ yaduktam idaṃ tatpratyuktam /
LAS, 2, 132.62 katamāni pañca yaduta śrāvakayānābhisamayagotraṃ pratyekabuddhayānābhisamayagotraṃ tathāgatayānābhisamayagotram aniyataikataragotram agotraṃ ca pañcamam /
LAS, 2, 132.63 kathaṃ punarmahāmate śrāvakayānābhisamayagotraṃ pratyetavyam yaḥ skandhadhātvāyatanasvasāmānyalakṣaṇaparijñānādhigame deśyamāne romāñcitatanurbhavati /
LAS, 2, 132.65 idaṃ mahāmate śrāvakayānābhisamayagotram /
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
LAS, 2, 132.70 eṣā mahāmate śrāvakayānābhisamayagotrakasyāniryāṇaniryāṇabuddhiḥ /
LAS, 2, 132.81 pratyātmālaye tu svakleśavāsanāśuddhasya dharmanairātmyadarśanāt samādhisukhavihāraṃ prāpya śrāvako jinakāyatāṃ pratilapsyate /
LAS, 2, 138.22 parikalpitasvabhāvā iva paratantrāśayā viśvarūpacintāmaṇisadṛśāḥ sarvabuddhakṣetraparṣanmaṇḍalagatā māyāsvapnapratibhāsapratibimbodakacandragatisamān utpādabhaṅgaśāśvatocchedarahitān sarvadharmān saṃmukhaṃ sarvatathāgatebhyaḥ sarvaśrāvakapratyekabuddhayānavirahān dharmadeśanāṃ śṛṇvanti samādhimukhaśatasahasrāṇi ca pratilabhante /
LAS, 2, 138.24 buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham /
LAS, 2, 166.7 tatra mahāmate bālopacārikaṃ dhyānaṃ katamat yaduta śrāvakapratyekabuddhayogayogināṃ pudgalanairātmyabhāvasvasāmānyabimbasaṃkalānityaduḥkhāśubhalakṣaṇābhiniveśapūrvakam evamidaṃ lakṣaṇaṃ nānyatheti paśyataḥ pūrvottarottarata ā saṃjñānirodhād bālopacārikaṃ bhavati /
LAS, 2, 168.2 śrāvakatve nipātanti pratyekajinagocare //
LAS, 2, 170.12 punaraparaṃ mahāmate śrāvakapratyekabuddhānāṃ nirvāṇaṃ svasāmānyalakṣaṇāvabodhād asaṃsargataḥ /
LAS, 2, 171.1 punaraparaṃ mahāmatirāha kiṃ punarbhagavaṃstathāgatā arhantaḥ samyaksaṃbuddhā bodhisattvānāṃ mahāsattvānāṃ samādhisamāpattyavasthānakāle viśeṣabhūmau ca abhiṣekādhiṣṭhānaṃ prakurvanti bhagavānāha mārakarmakleśaviyuktārthaṃ śrāvakadhyānabhūmyaprapatanatayā ca tathāgatabhūmipratyātmādhigamanatayā ca prāptadharmādhigamavivṛddhaye ca /
LAS, 2, 171.3 anadhiṣṭhitāśca mahāmate bodhisattvā mahāsattvāḥ kutīrthyaśrāvakamārāśayapatitā nānuttarāṃ samyaksaṃbodhim abhisaṃbudhyeran /