Occurrences

Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Vṛddhayamasmṛti
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Nibandhasaṃgraha
Rasaratnākara
Tantrasāra
Ānandakanda
Haribhaktivilāsa

Bhāradvājagṛhyasūtra
BhārGS, 2, 1, 1.0 śravaṇakarma vyākhyāsyāmaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 7, 19.0 tasya juhuyācchravaṇāya viṣṇave 'gnaye prajāpataye viśvebhyo devebhyaḥ svāheti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 16, 2.1 tadyā paurṇamāsī śravaṇena yuñjyāt tasyām upariṣṭāt sāyamagnihotrasya dakṣiṇāgnim upasamādadhāty aupāsanam anāhitāgniḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 27.0 śravaṇe snāyāt //
Kauśikasūtra
KauśS, 14, 4, 3.0 śravaṇenotthāpanam //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 1.0 varṣāsu śravaṇenādhyāyān upākaroti //
Mānavagṛhyasūtra
MānGS, 1, 4, 1.1 varṣāsu śravaṇena svādhyāyānupākurute //
MānGS, 1, 7, 5.1 rohiṇīmṛgaśiraḥśravaṇaśraviṣṭhottarāṇīty upayame tathodvāhe yad vā puṇyoktam //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 2.0 oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇyāṃ paurṇamāsyāṃ śrāvaṇasya pañcamīṃ hastena vā //
PārGS, 2, 14, 6.0 sthālīpākasya juhoti viṣṇave śravaṇāya śrāvaṇyai paurṇamāsyai varṣābhyaśceti //
PārGS, 3, 2, 2.1 sthālīpākaṃ śrapayitvā śravaṇavad ājyāhutī hutvāparā juhoti /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 5, 2.0 śravaṇena vratam upetya //
SVidhB, 3, 5, 1.2 tiṣyeṇa śravaṇena vā //
Vārāhagṛhyasūtra
VārGS, 8, 1.1 varṣāsu śravaṇenādhyāyān upākaroti /
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 2.0 oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇasya //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 20, 2.0 puṣyeṇa śravaṇena vā //
ŚāṅkhGS, 1, 26, 21.0 viṣṇave śravaṇāya //
ŚāṅkhGS, 4, 5, 2.0 oṣadhīnāṃ prādurbhāve hastena śravaṇena vā //
ŚāṅkhGS, 4, 15, 1.0 śravaṇaṃ śraviṣṭhīyāyāṃ paurṇamāsyām akṣatasaktūnāṃ sthālīpākasya vā juhoti //
ŚāṅkhGS, 4, 15, 2.0 viṣṇave svāhā śravaṇāya svāhā śrāvaṇyai paurṇamāsyai svāhā varṣābhyaḥ svāheti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 5.0 sañjñāyāṃ śravaṇāśvatthābhyām //
Carakasaṃhitā
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Mahābhārata
MBh, 1, 65, 34.2 prati śravaṇapūrvāṇi nakṣatrāṇi sasarja yaḥ /
MBh, 6, 3, 13.2 maghāsvaṅgārako vakraḥ śravaṇe ca bṛhaspatiḥ //
MBh, 6, 3, 17.1 vakrānuvakraṃ kṛtvā ca śravaṇe pāvakaprabhaḥ /
MBh, 9, 33, 5.2 puṣyeṇa samprayāto 'smi śravaṇe punarāgataḥ /
MBh, 13, 63, 28.1 śravaṇe kambalaṃ dattvā vastrāntaritam eva ca /
MBh, 13, 89, 11.2 śravaṇe tu dadacchrāddhaṃ pretya gacchet parāṃ gatim //
Rāmāyaṇa
Rām, Su, 55, 1.2 tiṣyaśravaṇakadambam abhraśaivalaśādvalam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 32.1 saptamyāmasitārkeṣu śravaṇe janmabhedathā /
Divyāvadāna
Divyāv, 1, 45.0 ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā jātaḥ śravaṇeṣu ca nakṣatreṣu //
Kūrmapurāṇa
KūPur, 1, 51, 19.2 atrirugrastathā caiva śravaṇo 'tha śraviṣṭhakaḥ //
KūPur, 2, 20, 14.1 sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ /
Liṅgapurāṇa
LiPur, 1, 7, 45.2 atrir devasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ /
LiPur, 1, 24, 65.2 atrirdevasadaścaiva śravaṇo 'tha śraviṣṭhakaḥ //
LiPur, 1, 61, 55.2 śravaṇāntaṃ dhaniṣṭhādi yugaṃ syātpañcavārṣikam //
LiPur, 1, 82, 80.1 uttarāṣāḍhikā caiva śravaṇaṃ ca śraviṣṭhikā /
Matsyapurāṇa
MPur, 45, 33.2 abhūmir varjabhūmiśca śramiṣṭhaḥ śravaṇastathā //
MPur, 55, 9.2 tīkṣṇāṃśave ca śravaṇe ca kukṣau pṛṣṭhaṃ dhaniṣṭhāsu vikartanāya //
Nāṭyaśāstra
NāṭŚ, 2, 49.1 stambhānāṃ sthāpanaṃ kāryaṃ rohiṇyā śravaṇena vā /
Viṣṇusmṛti
ViSmṛ, 49, 10.2 tathaiva dvādaśī śuklā yā syācchravaṇasaṃyutā //
ViSmṛ, 78, 28.1 sarvān kāmān śravaṇe //
ViSmṛ, 90, 13.1 śrāvaṇyāṃ śravaṇayuktāyāṃ jaladhenuṃ sānnāṃ vāsoyugācchāditāṃ dattvā svargam āpnoti //
Abhidhānacintāmaṇi
AbhCint, 2, 27.2 pūrvāṣāḍhā tu sottarā syādvaiśvī śravaṇaḥ punaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 12, 49.1 paurṇamāsyāṃ sinīvālyāṃ dvādaśyāṃ śravaṇe 'thavā /
Garuḍapurāṇa
GarPur, 1, 59, 24.1 vāruṇaṃ śravaṇaṃ caiva nava cordhvamukhāḥ smṛtāḥ /
GarPur, 1, 59, 38.1 mūle 'rkaḥ śravaṇe candraḥ proṣṭhapadyuttare kujaḥ /
GarPur, 1, 59, 48.2 śravaṇaṃ ca dhaniṣṭhā ca hastāśvanīmṛgās tathā //
GarPur, 1, 136, 1.3 ekādaśī dvādaśī ca śravaṇena ca saṃyutā //
GarPur, 1, 136, 5.1 māsi bhādrapade śuklā dvādaśī śravaṇānvitā /
GarPur, 1, 136, 11.2 namonamaste govinda budha śravaṇasaṃjñaka //
Kṛṣiparāśara
KṛṣiPar, 1, 74.2 śravaṇe janitaṃ varṣaṃ revatyekā vimuñcati //
KṛṣiPar, 1, 106.2 puṣyaśravaṇahasteṣu citrāyāmaṣṭamīṣu ca //
KṛṣiPar, 1, 121.3 puṣyaśravaṇahastāsu kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 212.2 dhānyacchedaṃ praśaṃsanti mūle śravaṇavāsare //
KṛṣiPar, 1, 219.1 pauṣe medhir na cāropyaḥ krūrāhe śravaṇe tathā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 139.1 ekādaśyāṃ tu viddhāyāṃ samprāpte śravaṇe tathā /
KAM, 1, 160.1 dvādaśīṃ śravaṇopetāṃ yo nopoṣyāt sumandadhīḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 10.0 vardhayatīti nakṣatrāṇi vardhayatīti bālaṃ puṣyahastāśvinīśravaṇāni //
Rasaratnākara
RRĀ, Ras.kh., 4, 64.3 śuklapakṣe'tha pūrṇāyāṃ puṣye vā śravaṇe tathā /
Tantrasāra
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
TantraS, Viṃśam āhnikam, 29.0 citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti //
Ānandakanda
ĀK, 1, 3, 6.1 rohiṇī śravaṇo maitraṃ hastaḥ syāduttarātrayam /
ĀK, 1, 15, 61.2 puṣyārke pūrṇamāsyāṃ vā revatyāṃ śravaṇe'pi vā //
ĀK, 1, 15, 348.1 puṣyārke siddhayoge vā śravaṇe śuklapakṣake /
ĀK, 1, 22, 64.2 śravaṇe citrakodbhūtaṃ vandākaṃ prāpyate na tu //
ĀK, 1, 22, 66.1 eraṇḍasya tu vandākaṃ śravaṇārke samāharet /
Haribhaktivilāsa
HBhVil, 2, 23.2 rohiṇī śravaṇārdrā ca dhaniṣṭhā cottarātrayaḥ /