Occurrences

Gautamadharmasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Āśvalāyanagṛhyasūtra
Ṛgvedavedāṅgajyotiṣa
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Ayurvedarasāyana
Garuḍapurāṇa
Kṛṣiparāśara
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gautamadharmasūtra
GautDhS, 2, 7, 1.1 śrāvaṇādi vārṣikaṃ proṣṭhapadīṃ vopākṛtyādhīyīta chandāṃsi //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 2.0 oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇyāṃ paurṇamāsyāṃ śrāvaṇasya pañcamīṃ hastena vā //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 11.0 atha śrāvaṇe paurṇamāsyāmagniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā pūrvavad vratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca juhoti //
VaikhGS, 2, 12, 12.0 adhyayanapārāyaṇāyeti śrāvaṇam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 5, 2.0 oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇasya //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 6.2 sārpārdhe dakṣiṇārkas tu māghaśrāvaṇayoḥ sadā //
Mahābhārata
MBh, 13, 109, 26.1 śrāvaṇaṃ niyato māsam ekabhaktena yaḥ kṣapet /
Rāmāyaṇa
Rām, Ki, 25, 12.1 pūrvo 'yaṃ vārṣiko māsaḥ śrāvaṇaḥ salilāgamaḥ /
Amarakośa
AKośa, 1, 143.1 āṣāḍhe śrāvaṇe tu syānnabhāḥ śrāvaṇikaśca saḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 33.2 śrāvaṇe kārttike caitre māsi sādhāraṇe kramāt //
Kūrmapurāṇa
KūPur, 1, 41, 18.2 vivasvān śrāvaṇe māsi prauṣṭhapadyāṃ bhagaḥ smṛtaḥ //
KūPur, 2, 14, 57.1 śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ /
KūPur, 2, 39, 94.2 śrāvaṇe māsi samprāpte kṛṣṇapakṣe caturdaśī //
Liṅgapurāṇa
LiPur, 1, 59, 34.1 vivasvān śrāvaṇe māsi prauṣṭhapade bhagaḥ smṛtaḥ /
LiPur, 1, 81, 20.1 āṣāḍhe mauktikaṃ liṅgaṃ śrāvaṇe nīlanirmitam /
LiPur, 1, 83, 37.2 śrāvaṇe ca dvijā māse kṛtvā vai naktabhojanam //
LiPur, 1, 84, 47.1 nivedayīta śarvāya śrāvaṇe tilaparvatam /
Matsyapurāṇa
MPur, 17, 8.1 śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā /
MPur, 53, 19.1 śrāvaṇyāṃ śrāvaṇe māsi guḍadhenusamanvitam /
MPur, 56, 4.1 pūjayecchrāvaṇe śarvaṃ nabhasye tryambakaṃ tathā /
MPur, 57, 17.1 śrāvaṇādiṣu māseṣu kramādetāni sarvadā /
MPur, 60, 34.2 śrāvaṇe dadhi saṃprāśyaṃ nabhasye ca kuśodakam //
MPur, 62, 24.3 kadambairatha mālatyā śrāvaṇe pūjayetsadā //
MPur, 63, 16.2 śrāvaṇe varjayetkṣīraṃ dadhi bhādrapade tathā //
MPur, 71, 3.2 śrāvaṇasya dvitīyāyāṃ kṛṣṇāyāṃ madhusūdanaḥ /
MPur, 124, 50.1 śrāvaṇe cottarāṃ kāṣṭhāṃ citrabhānuryadā bhavet /
Suśrutasaṃhitā
Su, Sū., 6, 10.0 iha tu varṣāśaraddhemantavasantagrīṣmaprāvṛṣaḥ ṣaḍṛtavo bhavanti doṣopacayaprakopopaśamanimittaṃ te tu bhādrapadādyena dvimāsikena vyākhyātāḥ tad yathā bhādrapadāśvayujau varṣāḥ kārttikamārgaśīrṣau śarat pauṣamāghau hemantaḥ phālgunacaitrau vasantaḥ vaiśākhajyeṣṭhau grīṣmaḥ āṣāḍhaśrāvaṇau prāvṛḍ iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 142.2 hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya tu //
Abhidhānacintāmaṇi
AbhCint, 2, 68.1 jyeṣṭhastu śukro 'thāṣāḍhaḥ śuciḥ syācchrāvaṇo nabhāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 12.2, 2.0 sādhāraṇe śrāvaṇacaitrakārttikeṣu //
Garuḍapurāṇa
GarPur, 1, 42, 2.2 āṣāḍhe śrāvaṇe māghe kuryādbhādrapade 'pi vā //
GarPur, 1, 96, 45.2 hastenauṣadhibhāve vā pañcamyāṃ śrāvaṇasya ca //
GarPur, 1, 117, 9.1 śrāvaṇe karavīraṃ ca śambhave śūlapāṇaye /
GarPur, 1, 118, 5.1 saktupātrāṇi caitrādau śrāvaṇādau ghṛtānvitān /
GarPur, 1, 120, 7.2 audumbaraṃ dantakāṣṭhaṃ tagaryāḥ śrāvaṇe śriyam //
GarPur, 1, 129, 4.2 kṛṣṇapakṣe tṛtīyāyāṃ śrāvaṇe śrīdharaṃ śriyā //
GarPur, 1, 129, 27.2 śrāvaṇe cāśvine bhādre pañcamyāṃ kāttika śubhe //
GarPur, 1, 129, 31.2 dvārasyobhayato lekhyāḥ śrāvaṇe tu site yajet //
Kṛṣiparāśara
KṛṣiPar, 1, 57.3 tāsveva śrāvaṇe māsi yadi varṣati vāsavaḥ /
KṛṣiPar, 1, 62.1 atha śrāvaṇavṛṣṭilakṣaṇam /
KṛṣiPar, 1, 62.2 rohiṇyāṃ śrāvaṇe māsi yadi varṣati vāsavaḥ /
KṛṣiPar, 1, 64.1 śrāvaṇe māsi rohiṇyāṃ na bhavedvarṣaṇaṃ yadi /
KṛṣiPar, 1, 168.3 āṣāḍhe cādhamaṃ proktaṃ śrāvaṇe cādhamādhamam //
KṛṣiPar, 1, 169.2 śrāvaṇe cādhamaṃ proktaṃ bhādre caivādhamādhamam //
KṛṣiPar, 1, 186.2 āṣāḍhe śrāvaṇe māsi dhānyam ākaṭṭayed budhaḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 66.0 āṣāḍhaḥ śuciruktaḥ śrāvaṇikaḥ śrāvaṇo nabhāścāpi //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 12.2, 1.0 sādhāraṇe ṛtau śrāvaṇādau saṃśodhanāt pūrvaṃ snehanārthaṃ snehaḥ sarpirādiś catuṣprakāro 'pi śastaḥ //
Tantrasāra
TantraS, Viṃśam āhnikam, 28.0 tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva //
Gheraṇḍasaṃhitā
GherS, 5, 11.2 varṣā śrāvaṇabhādrābhyāṃ śarad āśvinakārttikau /
Gokarṇapurāṇasāraḥ
GokPurS, 7, 17.1 śrāvaṇe māsi śukle tu pañcamyāṃ nāgatīrthake /
Haribhaktivilāsa
HBhVil, 2, 14.1 āṣāḍhe bandhunāśāya śrāvaṇe tu bhayāvaham /
HBhVil, 2, 16.2 samṛddhiḥ śrāvaṇe nūnaṃ jñānaṃ syāt kārttike tathā /
HBhVil, 2, 18.1 āṣāḍhe bandhunāśaḥ syāt pūrṇāyuḥ śrāvaṇe bhavet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 146.1 āṣāḍhe māsi niṣpāvāḥ payo deyaṃ tu śrāvaṇe /
SkPur (Rkh), Revākhaṇḍa, 51, 5.2 śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhasya pūrṇimā //
SkPur (Rkh), Revākhaṇḍa, 76, 12.1 māghe caitre 'tha vaiśākhe śrāvaṇe nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 96, 5.2 śrāvaṇasya viśeṣeṇa pūrṇimāyāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 149, 10.2 vāmanaṃ tu tathāṣāḍhe śrāvaṇe śrīdharaṃ smaret //
SkPur (Rkh), Revākhaṇḍa, 172, 51.2 śrāvaṇe vā mahārāja sarvakāle 'thavāpi ca //