Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Matsyapurāṇa
Garuḍapurāṇa
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 1, 2.2 sa ca śrāddho bhadraḥ kalyāṇāśaya ātmahitaparahitapratipannaḥ kāruṇiko mahātmā dharmakāmaḥ prajāvatsalas tyāgaruciḥ pradānaruciḥ pradānābhirato mahati tyāge vartate //
AvŚat, 15, 1.2 yadā rājñā ajātaśatruṇā devadattavigrāhitena pitā dhārmiko dharmarājo jīvitād vyaparopitaḥ svayam eva ca rājye pratiṣṭhitaḥ tadā ye aśrāddhās te balavanto jātāḥ śrāddhās tu durbalāḥ saṃvṛttāḥ /
Aṣṭasāhasrikā
ASāh, 8, 8.1 bhagavānetadavocat iha subhūte śrāddhaḥ kulaputro vā kuladuhitā vā tathāgatamarhantaṃ samyaksaṃbuddhaṃ nimittato manasi karoti /
ASāh, 11, 6.15 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati imāṃ prajñāpāramitāṃ śrotukāmo 'rthamavaboddhukāmo 'rthaṃ dātukāmo 'rthaṃ parityaktukāmaḥ /
ASāh, 11, 6.16 dharmabhāṇakaś ca aśrāddho bhaviṣyati alpeccho vā na vā bhāṣitukāmaḥ /
ASāh, 11, 6.18 punaraparaṃ subhūte dhārmaśravaṇikaś ca śrāddho bhaviṣyati śrotukāmo 'rthamavaboddhukāmaḥ /
Mahābhārata
MBh, 1, 56, 31.16 śṛṇvañ śrāddhaḥ puṇyaśīlaḥ śrāvayaṃścedam adbhutam /
MBh, 3, 82, 131.2 samāruhya naraḥ śrāddhaḥ stanakuṇḍeṣu saṃviśet //
Manusmṛti
ManuS, 3, 234.1 vratastham api dauhitraṃ śrāddhe yatnena bhojayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 101.2 śrāddho gambhīraḥ sthūlalakṣaḥ kṣamāvān āryo nidrālur dīrghasūtraḥ kṛtajñaḥ //
AHS, Kalpasiddhisthāna, 6, 5.1 atha kalyāṇacaritaḥ śrāddhaḥ śucirupoṣitaḥ /
Bodhicaryāvatāra
BoCA, 5, 26.1 aneke śrutavanto'pi śrāddhā yatnaparā api /
Divyāvadāna
Divyāv, 7, 29.0 athāyuṣmān mahākāśyapaḥ saṃlakṣayati tasya me lābhāḥ sulabdhāḥ yanmāṃ śrāddhā brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānante //
Divyāv, 12, 173.1 atha rājñaḥ prasenajitaḥ kauśalasya kālo nāmnā bhrātā abhirūpo darśanīyaḥ prāsādikaḥ śrāddho bhadraḥ kalyāṇāśayaḥ //
Divyāv, 18, 506.1 sa ca gṛhapatiḥ śrāddhaḥ //
Matsyapurāṇa
MPur, 46, 24.2 nidhūtasattvaṃ śatrughnaṃ śrāddhastasmādajāyata //
Garuḍapurāṇa
GarPur, 1, 83, 29.2 svargadvāre naraḥ śrāddhī brahmalokaṃ nayetpitṝn /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 100.1 antarīkṣāvacarāścāsya devatāḥ śrāddhāḥ pṛṣṭhato 'nubaddhā bhaviṣyanti dharmaśravaṇāya //