Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 47.1 vedābhyāso 'nvahaṃ śaktyā śrāddhaṃ cātithipūjanam /
KūPur, 1, 20, 52.1 snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣayaṃ kṛtam /
KūPur, 1, 29, 49.1 anyatra sulabhā gaṅgā śrāddhaṃ dānaṃ tapo japaḥ /
KūPur, 1, 32, 30.1 snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha /
KūPur, 1, 33, 35.1 śrāddhe vā daivike kārye rātrāvahani vā dvijāḥ /
KūPur, 2, 14, 68.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
KūPur, 2, 15, 23.2 sāvitrījāpyanirataḥ śrāddhakṛnmucyate gṛhī //
KūPur, 2, 17, 11.1 brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca /
KūPur, 2, 17, 41.1 āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet /
KūPur, 2, 18, 110.2 nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ //
KūPur, 2, 20, 1.2 atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ /
KūPur, 2, 20, 2.1 piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate /
KūPur, 2, 20, 5.2 śasyāpākaśrāddhakālā nityāḥ proktā dine dine //
KūPur, 2, 20, 7.1 kāmyāni caiva śrāddhāni śasyante grahaṇādiṣu /
KūPur, 2, 20, 8.1 saṃkrāntyamakṣayaṃ śrāddhaṃ tathā janmadineṣvapi /
KūPur, 2, 20, 15.3 yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati //
KūPur, 2, 20, 19.2 aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā //
KūPur, 2, 20, 21.3 pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā //
KūPur, 2, 20, 22.1 tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ /
KūPur, 2, 20, 22.2 śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet //
KūPur, 2, 20, 23.2 tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ //
KūPur, 2, 20, 24.2 putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvaṇi smṛtam //
KūPur, 2, 20, 26.1 etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam /
KūPur, 2, 20, 27.1 śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam /
KūPur, 2, 20, 27.2 daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt //
KūPur, 2, 20, 29.1 gaṅgāyāmakṣayaṃ śrāddhaṃ prayāge 'marakaṇṭake /
KūPur, 2, 20, 31.1 gayāṃ prāpyānuṣaṅgeṇa yadi śrāddhaṃ samācaret /
KūPur, 2, 20, 38.2 vidāryāśca bharaṇḍāśca śrāddhakāle pradāpayet //
KūPur, 2, 20, 39.2 dadyācchrāddhe prayatnena śṛṅgāṭakakaśerukān //
KūPur, 2, 20, 45.2 dadyācchrāddhe prayatnena tadasyākṣayamucyate //
KūPur, 2, 20, 48.2 varjayet sarvayatnena śrāddhakāle dvijottamaḥ //
KūPur, 2, 21, 1.3 piṇḍānvāhāryakaṃ śrāddhaṃ kuryāt saumyamanāḥ śuciḥ //
KūPur, 2, 21, 14.2 śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 23.1 na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
KūPur, 2, 21, 24.1 kāmaśrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
KūPur, 2, 21, 29.2 sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana //
KūPur, 2, 21, 31.2 vedavikrayiṇo hyete śrāddhādiṣu vigarhitāḥ //
KūPur, 2, 21, 35.2 na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam //
KūPur, 2, 21, 44.2 dvijanindārataścaite varjyāḥ śrāddhādikarmasu //
KūPur, 2, 22, 2.1 śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca /
KūPur, 2, 22, 3.1 tasya te pitaraḥ śrutvā śrāddhakālamupasthitam /
KūPur, 2, 22, 5.1 āmantritāśca te viprāḥ śrāddhakāla upasthite /
KūPur, 2, 22, 6.2 bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam //
KūPur, 2, 22, 9.1 śrāddhe nimantrito vipro maithunaṃ yo 'dhigacchati /
KūPur, 2, 22, 11.1 nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ /
KūPur, 2, 22, 12.1 tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ /
KūPur, 2, 22, 31.2 upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet //
KūPur, 2, 22, 32.1 atithiryasya nāśnāti na tacchrāddhaṃ praśasyate /
KūPur, 2, 22, 32.2 tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ //
KūPur, 2, 22, 33.1 ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 34.2 kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ //
KūPur, 2, 22, 63.1 pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitṝn /
KūPur, 2, 22, 67.1 na kiṃcid varjayecchrāddhe niyuktastu dvijottamaḥ /
KūPur, 2, 22, 69.2 itihāsapurāṇāni śrāddhakalpāṃśca śobhanān //
KūPur, 2, 22, 79.1 dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam /
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 82.1 eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
KūPur, 2, 22, 84.1 yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ /
KūPur, 2, 22, 85.1 tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ /
KūPur, 2, 22, 94.1 pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā /
KūPur, 2, 22, 96.1 mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram /
KūPur, 2, 22, 96.2 tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam //
KūPur, 2, 22, 99.2 pūjayitvā mātṛgaṇaṃ kuryācchrāddhatrayaṃ budhaḥ //
KūPur, 2, 22, 100.1 akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet /
KūPur, 2, 23, 72.2 na cāśrupātapiṇḍau vā kāryaṃ śrāddhādi kaṅkvacit //
KūPur, 2, 23, 86.2 sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ vidhīyate //
KūPur, 2, 23, 91.1 anenaiva vidhāne jīvan vā śrāddhamācaret /
KūPur, 2, 33, 151.1 śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau /
KūPur, 2, 34, 3.1 yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam /
KūPur, 2, 34, 17.1 tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam /
KūPur, 2, 36, 7.1 śrāddhadānādikaṃ kṛtvā hyakṣayaṃ labhate phalam /
KūPur, 2, 36, 31.1 bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam /
KūPur, 2, 36, 32.2 tatra śrāddhāni deyāni nityaṃ pāpakṣayecchayā //
KūPur, 2, 36, 33.1 daśārṇāyāṃ tathā dānaṃ śrāddhaṃ homastathā japaḥ /
KūPur, 2, 36, 40.2 dattaṃ cāpi sadā śrāddhamakṣayaṃ samudāhṛtam /
KūPur, 2, 36, 42.1 tasmānnirvartayecchrāddhaṃ yathāśakti yathābalam /
KūPur, 2, 36, 45.1 śrāddhaṃ bhavati cākṣayyaṃ tatra dattaṃ mahodayam /
KūPur, 2, 36, 48.3 tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ //
KūPur, 2, 36, 55.1 śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā /
KūPur, 2, 39, 70.3 snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate //
KūPur, 2, 40, 18.2 yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet //
KūPur, 2, 42, 8.1 śrāddhaṃ dānaṃ tapo homa upavāsastathākṣayaḥ /
KūPur, 2, 44, 135.1 śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ /