Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Skandapurāṇa
Tantrasāra
Tantrāloka
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 26.1 ekādaśyāṃ dvādaśyāṃ vā śrāddhakarma //
BaudhDhS, 2, 14, 4.1 ṛco yajūṃṣi sāmānīti śrāddhasya mahimā /
BaudhDhS, 3, 6, 5.13 gaṇānnaṃ gaṇikānnaṃ ca śūdrānnaṃ śrāddhasūtakam /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 11, 18.1 aṣṭakāśrāddhe kṣaṇaḥ kriyatām ity oṃ tatheti prativacanam //
BaudhGS, 2, 11, 59.1 api vā śrāddhamantrān adhīyīta //
BaudhGS, 2, 11, 62.1 sikatā śrāddhe pavitraṃ yady adhyavasanāya yady anvavakiraṇāya //
BaudhGS, 2, 11, 63.1 kuśāḥ kutapo dūrvā iti śrāddhe pavitraṃ yady āsanāya yadi paristaraṇāya yady utpavanāya //
BaudhGS, 2, 11, 64.1 tilāḥ śrāddhe pavitraṃ yadi dānāya yadi bhojanāya yady apāṃ saṃsarjanāya /
BaudhGS, 2, 11, 64.2 khaḍgaḥ śrāddhe pavitraṃ yadi māṃsaṃ yady asthimayaṃ pātram //
BaudhGS, 2, 11, 65.1 dauhitraḥ śrāddhe pavitraṃ yadi bhoktā yadi pariveṣṭā yady abhiśrāvayitā //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 12, 11.1 ekādaśyāṃ śrāddhaṃ tṛtīye pakṣe dvitīyaṃ saṃtatam ekaikenaikādaśa māsān nayanti na dvādaśamāsam abhyārohanti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 17, 4.0 śvo bhūte pitṛbhyo māṃsaśeṣeṇa māsiśrāddhasyāvṛtā śrāddhaṃ karoti //
Gautamadharmasūtra
GautDhS, 1, 8, 19.1 aṣṭakā pārvaṇaḥ śrāddham śrāvaṇyāgrahāyaṇīcaitryāśvayujīti sapta pākayajñasaṃsthāḥ //
GautDhS, 2, 1, 53.1 śrāddhakarma //
GautDhS, 2, 6, 1.1 atha śrāddham //
GautDhS, 2, 6, 30.1 durvālādīn śrāddha ekaike //
GautDhS, 2, 6, 31.1 akṛtānnaśrāddhe caivaṃ caivam //
GautDhS, 2, 7, 34.1 saṃkulopāhitavedasamāptichardiśrāddhamanuṣyayajñabhojaneṣv ahorātram //
Gobhilagṛhyasūtra
GobhGS, 4, 4, 2.0 amāvāsyāyāṃ tat śrāddham //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 7.1 taṃ ghṛtavantaṃ madhumantamannavantaṃ śrāddhābhimarśanenābhimṛśya piṇḍānāmāvṛtā piṇḍāndadāti //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 14.0 na śrāddhaṃ na lomāni saṃhārayet //
JaimGS, 2, 1, 1.0 śrāddhaṃ kariṣyantaḥ snātāḥ śucivāsasas tilair vāstvavakīrya savyam ācaranto 'nnam upasādhayeran haviṣyair upasicyaiva //
JaimGS, 2, 3, 8.0 śvo bhūte śrāddham anvaṣṭakyaṃ tad ahar vā //
JaimGS, 2, 3, 12.0 tatrādhvaryavaḥ kecid adhīyate madhyamaṃ piṇḍaṃ patnī prāśnīyāt prajākāmasya tathā śrāddhasya sthālīpākaṃ vā //
JaimGS, 2, 5, 25.0 ūrdhvaṃ daśarātrācchrāddhaṃ dadyuḥ //
JaimGS, 2, 5, 26.0 na dadyur ā śrāddhasya pradānāt //
Kauśikasūtra
KauśS, 8, 2, 9.0 teṣāṃ yaḥ pitṝṇāṃ taṃ śrāddhaṃ karoti //
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
KauśS, 14, 5, 8.1 śrāddhe //
KauśS, 14, 5, 11.1 yathāśrāddhaṃ tathaiva teṣu //
Kaṭhopaniṣad
KaṭhUp, 3, 17.2 prayataḥ śrāddhakāle vā tad ānantyāya kalpate /
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 8.0 madhumāṃsalavaṇaśrāddhāni varjayed avicārayan //
KāṭhGS, 66, 1.0 atha prathamaśrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
KāṭhGS, 67, 1.0 athetarasya śrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
KāṭhGS, 68, 1.0 athetarasya paśuśrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
KāṭhGS, 69, 1.0 athetarasya māsi māsi śrāddhasyāṣṭakayā dharmo vyākhyātaḥ //
Mānavagṛhyasūtra
MānGS, 1, 5, 7.0 śrāddhakalpena śeṣo vyākhyātaḥ //
MānGS, 2, 9, 9.0 śrāddhamaparapakṣe pitṛbhyo dadyāt //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 2.0 śrāddhāśane colkāvasphūrjadbhūmicalanāgnyutpāteṣv ṛtusandhiṣu cākālam //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 3.0 tasyā mukhaṃ sarvadevapitṛdaivatyaṃ nāndīmukhamabhyudayaśrāddhaṃ daivikavatkaroti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 21.1 śrāddhe nodvāsanīyāni ucchiṣṭāny ā dinakṣayāt /
VasDhS, 11, 30.1 yady ekaṃ bhojayecchrāddhe daivaṃ tatra kathaṃ bhavet /
VasDhS, 11, 31.1 devatāyatane kṛtvā tataḥ śrāddhaṃ pravartayet /
VasDhS, 11, 34.1 niyuktas tu yatiḥ śrāddhe daive vā māṃsam utsṛjet /
VasDhS, 11, 35.1 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ /
VasDhS, 11, 37.1 śrāddhaṃ dattvā bhuktvā ca maithunaṃ yo 'dhigacchati /
VasDhS, 11, 40.2 eṣa no dāsyati śrāddhaṃ varṣāsu ca maghāsu ca //
VasDhS, 17, 56.1 ūrdhvaṃ ṣaḍbhyo māsebhyaḥ snātvā śrāddhaṃ ca patye dattvā vidyākarmaguruyonisaṃbandhān saṃnipātya pitā bhrātā vā niyogaṃ kārayet //
VasDhS, 23, 12.1 śrāddhasūtakabhojaneṣu caivam //
Āpastambadharmasūtra
ĀpDhS, 1, 10, 30.0 aśrāddhena tu paryavadadhyāt //
ĀpDhS, 1, 11, 26.0 śrāddhabhojana evaike //
ĀpDhS, 2, 5, 16.2 lomasaṃharaṇaṃ māṃsaṃ śrāddhaṃ maithunam iti ca varjayet //
ĀpDhS, 2, 16, 1.4 athaitan manuḥ śrāddhaśabdaṃ karma provāca //
ĀpDhS, 2, 17, 14.0 triḥprāyam eke śrāddham upadiśanti //
ĀpDhS, 2, 17, 20.0 śvabhir apapātraiś ca śrāddhasya darśanaṃ paricakṣate //
ĀpDhS, 2, 17, 21.0 śvitraḥ śipiviṣṭaḥ paratalpagāmy āyudhīyaputraḥ śūdrotpanno brāhmaṇyām ity ete śrāddhe bhuñjānāḥ paṅktidūṣaṇā bhavanti //
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
ĀpDhS, 2, 17, 23.0 na ca naktaṃ śrāddhaṃ kurvīta //
ĀpDhS, 2, 18, 5.0 nityaśrāddham //
ĀpDhS, 2, 18, 18.0 śrāddhena hi tṛptiṃ vedayante pitaraḥ //
ĀpDhS, 2, 19, 17.0 naiyyamikaṃ tu śrāddhaṃ snehavad eva dadyāt //
ĀpDhS, 2, 19, 20.0 maghāsu cādhikaṃ śrāddhakalpena sarpir brāhmaṇān bhojayet //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 5, 10.0 ut te stabhnāmīti kapālenāpidhāyāthānavekṣaṃ pratyāvrajyāpa upaspṛśya śrāddham asmai dadyuḥ //
ĀśvGS, 4, 7, 1.1 athātaḥ pārvaṇe śrāddhe kāmya ābhyudayika ekoddiṣṭe vā //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 5.0 ekāhaṃ śrāddhabhojane //
ŚāṅkhGS, 4, 7, 12.0 pratigrahe śrāddhavat //
ŚāṅkhGS, 6, 1, 7.0 māṃsāśanaśrāddhasūtakabhojaneṣu //
Arthaśāstra
ArthaŚ, 1, 15, 60.1 yathā hyaśrotriyaḥ śrāddhaṃ na satāṃ bhoktum arhati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 12.0 śrāddhe śaradaḥ //
Aṣṭādhyāyī, 5, 2, 85.0 śrāddham anena bhuktam iniṭhanau //
Mahābhārata
MBh, 1, 1, 207.1 yaścainaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 2, 62.1 śrāddhaparva tato jñeyaṃ kurūṇām aurdhvadehikam /
MBh, 1, 3, 123.4 tat kariṣye śrāddham /
MBh, 1, 56, 29.1 yaścedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
MBh, 1, 56, 29.2 akṣayyaṃ tasya tacchrāddham upatiṣṭhet pitṝn api //
MBh, 1, 80, 3.1 devān atarpayad yajñaiḥ śrāddhaistadvat pitṝn api /
MBh, 1, 88, 12.43 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapastilāḥ /
MBh, 1, 111, 14.2 putraiḥ śrāddhaiḥ pitṝṃścāpi ānṛśaṃsyena mānavān //
MBh, 1, 119, 1.3 daduḥ śrāddhaṃ tadā pāṇḍoḥ svadhāmṛtamayaṃ tadā /
MBh, 1, 119, 5.1 śrāddhāvasāne tu tadā dṛṣṭvā taṃ duḥkhitaṃ janam /
MBh, 3, 188, 24.1 śrāddhe daive ca puruṣā ye ca nityaṃ dhṛtavratāḥ /
MBh, 3, 188, 45.2 na śrāddhair hi pitṝṃścāpi tarpayiṣyanti mānavāḥ //
MBh, 3, 196, 20.1 naiva yajñaḥ striyaḥ kaścin na śrāddhaṃ nopavāsakam /
MBh, 3, 222, 32.2 bhikṣābaliśrāddham iti sthālīpākāś ca parvasu /
MBh, 3, 297, 59.3 śrāddhaṃ mṛtaṃ kathaṃ ca syāt kathaṃ yajño mṛto bhavet //
MBh, 3, 297, 60.3 mṛtam aśrotriyaṃ śrāddhaṃ mṛto yajñas tvadakṣiṇaḥ //
MBh, 3, 297, 61.3 śrāddhasya kālam ākhyāhi tataḥ piba harasva ca //
MBh, 3, 297, 62.3 śrāddhasya brāhmaṇaḥ kālaḥ kathaṃ vā yakṣa manyase //
MBh, 5, 88, 71.1 jīvanāśaṃ pranaṣṭānāṃ śrāddhaṃ kurvanti mānavāḥ /
MBh, 7, 16, 32.2 śrāddhasaṃgatikānāṃ ca ye cāpy ātmāpahāriṇām //
MBh, 7, 51, 34.1 arhate prātiveśyāya śrāddhaṃ yo na dadāti ca /
MBh, 12, 42, 1.3 śrāddhāni kārayāmāsa teṣāṃ pṛthag udāradhīḥ //
MBh, 12, 65, 28.2 na tasya dattaṃ na hutaṃ na śrāddhaṃ phalati kvacit //
MBh, 12, 111, 19.1 ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ /
MBh, 12, 161, 30.2 śrāddhayajñakriyāyāṃ ca tathā dānapratigrahe //
MBh, 12, 221, 73.2 kṛṣyādiṣvabhavan saktā mūrkhāḥ śrāddhānyabhuñjata //
MBh, 12, 281, 10.2 pitṛbhyaḥ śrāddhadānena nṛṇām abhyarcanena ca //
MBh, 12, 285, 23.2 śrāddhakarmātitheyaṃ ca satyam akrodha eva ca //
MBh, 13, 24, 1.2 śrāddhakāle ca daive ca dharme cāpi pitāmaha /
MBh, 13, 24, 10.1 mantrahīnaṃ kriyāhīnaṃ yacchrāddhaṃ pariviṣyate /
MBh, 13, 24, 15.2 somavikrayiṇaścaiva śrāddhe nārhanti ketanam //
MBh, 13, 24, 18.2 nārhatastāvapi śrāddhaṃ brahmavikrayiṇau hi tau //
MBh, 13, 24, 21.2 putrikāpūrvaputrāśca śrāddhe nārhanti ketanam //
MBh, 13, 24, 23.2 ajapā brāhmaṇāścaiva śrāddhe nārhanti ketanam //
MBh, 13, 24, 24.1 śrāddhe daive ca nirdiṣṭā brāhmaṇā bharatarṣabha /
MBh, 13, 24, 26.2 na tveva vaṇijaṃ tāta śrāddheṣu parikalpayet //
MBh, 13, 24, 35.1 śrāddhasya brāhmaṇaḥ kālaḥ prāptaṃ dadhi ghṛtaṃ tathā /
MBh, 13, 24, 36.1 śrāddhāpavarge viprasya svadhā vai svaditā bhavet /
MBh, 13, 24, 37.1 apavarge tu vaiśyasya śrāddhakarmaṇi bhārata /
MBh, 13, 46, 12.1 nāsti yajñaḥ striyaḥ kaścinna śrāddhaṃ nopavāsakam /
MBh, 13, 57, 12.2 guruśuśrūṣayā vidyā nityaśrāddhena saṃtatiḥ //
MBh, 13, 61, 33.2 śrāddhasya hūyamānasya brahmabhūyaṃ sa gacchati //
MBh, 13, 61, 91.1 ya imaṃ śrāvayecchrāddhe bhūmidānasya saṃstavam /
MBh, 13, 61, 92.2 tasmācchrāddheṣvidaṃ vipro bhuñjataḥ śrāvayed dvijān //
MBh, 13, 65, 8.2 na cākāmena dātavyaṃ tilaśrāddhaṃ kathaṃcana //
MBh, 13, 65, 32.2 tad bhūmisvāmipitṛbhiḥ śrāddhakarma vihanyate //
MBh, 13, 67, 17.1 tilāñśrāddhe praśaṃsanti dānam etaddhyanuttamam /
MBh, 13, 83, 11.2 tasya ditsur ahaṃ śrāddhaṃ gaṅgādvāram upāgamam //
MBh, 13, 83, 12.1 tatrāgamya pituḥ putra śrāddhakarma samārabham /
MBh, 13, 87, 1.3 tathaiva me śrāddhavidhiṃ kṛtsnaṃ prabrūhi pārthiva //
MBh, 13, 87, 2.3 imaṃ śrāddhavidhiṃ kṛtsnaṃ pravaktum upacakrame //
MBh, 13, 87, 3.2 śṛṇuṣvāvahito rājañśrāddhakalpam imaṃ śubham /
MBh, 13, 87, 6.1 anvāhāryaṃ mahārāja pitṝṇāṃ śrāddham ucyate /
MBh, 13, 87, 7.1 sarveṣvahaḥsu prīyante kṛtaiḥ śrāddhaiḥ pitāmahāḥ /
MBh, 13, 87, 8.1 yeṣvahaḥsu kṛtaiḥ śrāddhair yat phalaṃ prāpyate 'nagha /
MBh, 13, 87, 12.1 kṛṣibhāgī bhavecchrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa /
MBh, 13, 87, 13.1 navamyāṃ kurvataḥ śrāddhaṃ bhavatyekaśaphaṃ bahu /
MBh, 13, 87, 13.2 vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ //
MBh, 13, 87, 16.1 jñātīnāṃ tu bhavecchreṣṭhaḥ kurvañśrāddhaṃ trayodaśīm /
MBh, 13, 87, 17.1 yuddhabhāgī bhavenmartyaḥ śrāddhaṃ kurvaṃścaturdaśīm /
MBh, 13, 87, 18.2 śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ //
MBh, 13, 87, 19.2 tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate //
MBh, 13, 88, 2.2 havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ /
MBh, 13, 88, 2.2 havīṃṣi śrāddhakalpe tu yāni śrāddhavido viduḥ /
MBh, 13, 88, 3.2 dattena māsaṃ prīyante śrāddhena pitaro nṛpa //
MBh, 13, 88, 4.1 vardhamānatilaṃ śrāddham akṣayaṃ manur abravīt /
MBh, 13, 88, 8.2 gavyena datte śrāddhe tu saṃvatsaram ihocyate //
MBh, 13, 89, 1.2 yamastu yāni śrāddhāni provāca śaśabindave /
MBh, 13, 89, 2.1 śrāddhaṃ yaḥ kṛttikāyoge kurvīta satataṃ naraḥ /
MBh, 13, 89, 3.2 krūrakarmā dadacchrāddham ārdrāyāṃ mānavo bhavet //
MBh, 13, 89, 4.1 kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṃ punarvasau /
MBh, 13, 89, 4.2 puṣṭikāmo 'tha puṣyeṇa śrāddham īheta mānavaḥ //
MBh, 13, 89, 5.1 āśleṣāyāṃ dadacchrāddhaṃ vīrān putrān prajāyate /
MBh, 13, 89, 5.2 jñātīnāṃ tu bhavecchreṣṭho maghāsu śrāddham āvapan //
MBh, 13, 89, 6.1 phalgunīṣu dadacchrāddhaṃ subhagaḥ śrāddhado bhavet /
MBh, 13, 89, 6.1 phalgunīṣu dadacchrāddhaṃ subhagaḥ śrāddhado bhavet /
MBh, 13, 89, 7.1 citrāyāṃ tu dadacchrāddhaṃ labhed rūpavataḥ sutān /
MBh, 13, 89, 11.1 śrāddhaṃ tvabhijitā kurvan vidyāṃ śreṣṭhām avāpnuyāt /
MBh, 13, 89, 11.2 śravaṇe tu dadacchrāddhaṃ pretya gacchet parāṃ gatim //
MBh, 13, 89, 15.1 imaṃ śrāddhavidhiṃ śrutvā śaśabindustathākarot /
MBh, 13, 90, 1.2 kīdṛśebhyaḥ pradātavyaṃ bhavecchrāddhaṃ pitāmaha /
MBh, 13, 90, 4.1 śrāddhe tvatha mahārāja parīkṣed brāhmaṇān budhaḥ /
MBh, 13, 90, 24.2 sarvabhūtahitā ye ca śrāddheṣvetānnimantrayet /
MBh, 13, 90, 34.1 yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca /
MBh, 13, 90, 35.1 yaśca śrāddhe kurute saṃgatāni na devayānena pathā sa yāti /
MBh, 13, 90, 35.2 sa vai muktaḥ pippalaṃ bandhanād vā svargāllokāccyavate śrāddhamitraḥ //
MBh, 13, 90, 36.1 tasmānmitraṃ śrāddhakṛnnādriyeta dadyānmitrebhyaḥ saṃgrahārthaṃ dhanāni /
MBh, 13, 90, 37.2 evaṃ śrāddhaṃ bhuktam anarhamāṇair na ceha nāmutra phalaṃ dadāti //
MBh, 13, 90, 38.2 tasmai śrāddhaṃ na dātavyaṃ na hi bhasmani hūyate //
MBh, 13, 90, 45.1 ye tu nindanti jalpeṣu na tāñśrāddheṣu bhojayet /
MBh, 13, 90, 46.3 priyān vā yadi vā dveṣyāṃsteṣu tacchrāddham āvapet //
MBh, 13, 91, 1.2 kena saṃkalpitaṃ śrāddhaṃ kasmin kāle kimātmakam /
MBh, 13, 91, 2.1 kāni śrāddheṣu varjyāni tathā mūlaphalāni ca /
MBh, 13, 91, 3.2 yathā śrāddhaṃ sampravṛttaṃ yasmin kāle yadātmakam /
MBh, 13, 91, 10.1 tataḥ saṃcintayāmāsa śrāddhakalpaṃ samāhitaḥ /
MBh, 13, 91, 28.1 te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt /
MBh, 13, 91, 41.2 avakṣutāvaruditaṃ tathā śrāddheṣu varjayet //
MBh, 13, 92, 13.2 prapitāmahāya ca tata eṣa śrāddhavidhiḥ smṛtaḥ //
MBh, 13, 92, 14.1 brūyācchrāddhe ca sāvitrīṃ piṇḍe piṇḍe samāhitaḥ /
MBh, 13, 92, 21.1 ete ca pitaro rājann eṣa śrāddhavidhiḥ paraḥ /
MBh, 13, 92, 22.1 ityeṣā puruṣaśreṣṭha śrāddhotpattir yathāgamam /
MBh, 13, 96, 25.2 anadhyāyeṣvadhīyīta mitraṃ śrāddhe ca bhojayet /
MBh, 13, 96, 25.3 śrāddhe śūdrasya cāśnīyād yaste harati puṣkaram //
MBh, 13, 97, 1.2 yad idaṃ śrāddhadharmeṣu dīyate bharatarṣabha /
MBh, 13, 97, 2.1 na kevalaṃ śrāddhadharme puṇyakeṣvapi dīyate /
MBh, 13, 100, 8.1 kuryād aharahaḥ śrāddham annādyenodakena vā /
MBh, 13, 100, 15.1 yadā śrāddhaṃ pitṛbhyaśca dātum iccheta mānavaḥ /
MBh, 13, 100, 15.2 tadā paścāt prakurvīta nivṛtte śrāddhakarmaṇi //
MBh, 13, 107, 87.1 vālena tu na bhuñjīta paraśrāddhaṃ tathaiva ca /
MBh, 13, 116, 1.3 śrāddheṣu ca bhavān āha pitṝn āmiṣakāṅkṣiṇaḥ //
MBh, 13, 116, 2.1 māṃsair bahuvidhaiḥ proktastvayā śrāddhavidhiḥ purā /
MBh, 13, 131, 17.1 ugrānnaṃ garhitaṃ devi gaṇānnaṃ śrāddhasūtakam /
MBh, 14, 60, 36.2 vihāya śokaṃ durdharṣaṃ śrāddham asya hyakalpayat //
MBh, 14, 61, 1.3 vihāya śokaṃ dharmātmā dadau śrāddham anuttamam //
MBh, 14, 61, 6.2 abhimanyostadā śrāddham akurvan satyakastadā /
MBh, 14, 92, 13.2 kṣatriyāśca suyuddhena śrāddhair api pitāmahāḥ //
MBh, 14, 96, 3.1 śrāddhaṃ saṃkalpayāmāsa jamadagniḥ purā kila /
MBh, 15, 2, 5.1 paridṛṣṭeṣu cāhaḥsu putrāṇāṃ śrāddhakarmaṇi /
MBh, 15, 2, 12.1 gāndhārī caiva putrāṇāṃ vividhaiḥ śrāddhakarmabhiḥ /
MBh, 15, 5, 15.1 mahādānāni dattāni śrāddhāni ca punaḥ punaḥ /
MBh, 15, 17, 4.2 śrāddham icchati dātuṃ sa gāṅgeyasya mahātmanaḥ //
MBh, 15, 17, 17.2 śrāddhāni puruṣavyāghra mādāt kauravako nṛpaḥ //
MBh, 15, 20, 6.1 sa śrāddhayajño vavṛdhe bahugodhanadakṣiṇaḥ /
MBh, 15, 47, 16.2 dadau śrāddhāni vidhivad dakṣiṇāvanti pāṇḍavaḥ //
MBh, 15, 47, 21.1 tataḥ sa pṛthivīpālo dattvā śrāddhānyanekaśaḥ /
MBh, 17, 1, 11.2 śrāddhānyuddiśya sarveṣāṃ cakāra vidhivat tadā //
MBh, 18, 5, 36.1 yaś cedaṃ śrāvayecchrāddhe brāhmaṇān pādam antataḥ /
Manusmṛti
ManuS, 1, 112.2 mahāyajñavidhānaṃ ca śrāddhakalpaṃ ca śāśvatam //
ManuS, 3, 81.2 pitṝn śrāddhaiś ca nṝn annair bhūtāni balikarmaṇā //
ManuS, 3, 82.1 kuryād aharahaḥ śrāddham annādyenaudakena vā /
ManuS, 3, 122.2 piṇḍānvāhāryakaṃ śrāddhaṃ kuryān māsānumāsikam //
ManuS, 3, 123.1 pitṝṇāṃ māsikaṃ śrāddham anvāhāryaṃ vidur budhāḥ /
ManuS, 3, 138.1 na śrāddhe bhojayen mitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
ManuS, 3, 138.2 nāriṃ na mitraṃ yaṃ vidyāt taṃ śrāddhe bhojayed dvijam //
ManuS, 3, 139.1 yasya mitrapradhānāni śrāddhāni ca havīṃṣi ca /
ManuS, 3, 139.2 tasya pretya phalaṃ nāsti śrāddheṣu ca haviḥṣu ca //
ManuS, 3, 140.1 yaḥ saṃgatāni kurute mohāt śrāddhena mānavaḥ /
ManuS, 3, 140.2 sa svargāccyavate lokāt śrāddhamitro dvijādhamaḥ //
ManuS, 3, 144.1 kāmaṃ śrāddhe 'rcayen mitraṃ nābhirūpam api tv arim /
ManuS, 3, 145.1 yatnena bhojayet śrāddhe bahvṛcaṃ vedapāragam /
ManuS, 3, 146.1 eṣām anyatamo yasya bhuñjīta śrāddham arcitaḥ /
ManuS, 3, 151.2 yājayanti ca ye pūgāṃs tāṃś ca śrāddhe na bhojayet //
ManuS, 3, 187.1 pūrvedyur aparedyur vā śrāddhakarmaṇy upasthite /
ManuS, 3, 188.2 na ca chandāṃsy adhīyīta yasya śrāddhaṃ ca tad bhavet //
ManuS, 3, 191.1 āmantritas tu yaḥ śrāddhe vṛṣalyā saha modate /
ManuS, 3, 204.2 rakṣāṃsi vipralumpanti śrāddham ā rakṣavarjitam //
ManuS, 3, 220.2 vipravad vāpi taṃ śrāddhe svakaṃ pitaram āśayet //
ManuS, 3, 222.1 pitāmaho vā tacchrāddhaṃ bhuñjītety abravīn manuḥ /
ManuS, 3, 235.1 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapas tilāḥ /
ManuS, 3, 247.2 adaivaṃ bhojayecchrāddhaṃ piṇḍam ekaṃ ca nirvapet //
ManuS, 3, 249.1 śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati /
ManuS, 3, 250.1 śrāddhabhug vṛṣalītalpaṃ tad ahar yo 'dhigacchati /
ManuS, 3, 255.2 sṛṣṭir mṛṣṭir dvijāś cāgryāḥ śrāddhakarmasu sampadaḥ //
ManuS, 3, 276.2 śrāddhe praśastās tithayo yathaitā na tathāitarāḥ //
ManuS, 3, 278.2 tathā śrāddhasya pūrvāhṇād aparāhṇo viśiṣyate //
ManuS, 3, 280.1 rātrau śrāddhaṃ na kurvīta rākṣasī kīrtitā hi sā /
ManuS, 3, 281.1 anena vidhinā śrāddhaṃ trir abdasyeha nirvapet /
ManuS, 3, 282.2 na darśena vinā śrāddham āhitāgner dvijanmanaḥ //
ManuS, 4, 109.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
ManuS, 4, 131.1 madhyaṃdine 'rdharātre ca śrāddhaṃ bhuktvā ca sāmiṣam /
Rāmāyaṇa
Rām, Bā, 71, 18.2 śrāddhakarmāṇi sarvāṇi vidhāsya iti cābravīt //
Rām, Bā, 71, 20.1 sa gatvā nilayaṃ rājā śrāddhaṃ kṛtvā vidhānataḥ /
Rām, Ay, 71, 1.2 dvādaśe 'hani samprāpte śrāddhakarmāṇy akārayat //
Rām, Ay, 100, 14.2 dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet //
Rām, Ār, 10, 54.2 āmantrayati viprān sa śrāddham uddiśya nirghṛṇaḥ //
Rām, Ār, 10, 55.2 tān dvijān bhojayāmāsa śrāddhadṛṣṭena karmaṇā //
Rām, Ār, 10, 59.2 anubhūya kila śrāddhe bhakṣitaḥ sa mahāsuraḥ //
Rām, Yu, 80, 48.1 nirāśā nihate putre dattvā śrāddham acetanā /
Amarakośa
AKośa, 2, 436.2 pitṛdānaṃ nivāpaḥ syācchrāddhaṃ tatkarma śāstrataḥ //
Divyāvadāna
Divyāv, 19, 92.1 tayoḥ kṣatriyadārako 'vagāḍhaśrāddho brāhmaṇadārako na tathā //
Harivaṃśa
HV, 9, 42.1 śrāddhakarmaṇi coddiṣṭe akṛte śrāddhakarmaṇi /
HV, 9, 42.1 śrāddhakarmaṇi coddiṣṭe akṛte śrāddhakarmaṇi /
HV, 11, 1.3 śrotum icchāmi viprāgrya śrāddhasya ca paraṃ vidhiṃ /
HV, 11, 3.2 yathā ca kṛtam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn //
HV, 11, 9.2 śrāddhaiḥ prīṇāti hi pitṝn sarvakāmaphalais tu yaḥ /
HV, 11, 12.1 śrāddhāni caiva kurvanti phalakāmā na saṃśayaḥ /
HV, 11, 13.1 tāni śrāddhāni dattāni kathaṃ gacchanty atho pitṝn /
HV, 11, 17.1 śrāddhakāle mama pitur mayā piṇḍaḥ samudyataḥ /
HV, 11, 33.1 kathaṃ ca dattam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn /
HV, 11, 33.2 lokāntaragatāṃs tāta kiṃ nu śrāddhasya vai phalam //
HV, 11, 35.3 pitṝṇāṃ kāraṇaṃ śrāddhe phalaṃ dattasya cānagha /
HV, 11, 37.1 āpyāyitāś ca te śrāddhaiḥ punar āpyāyayanti vai /
HV, 11, 38.1 tān yajasva mahābhāgāñ śrāddhī śrāddhair atandritaḥ /
HV, 11, 41.1 upasthitaś ca śrāddhe 'dya mamaivānugrahāya vai /
HV, 12, 19.2 pṛṣṭaḥ pitṝṇāṃ sargaṃ ca phalaṃ śrāddhasya cānagha /
HV, 12, 35.1 yo 'niṣṭvā ca pitṝn śrāddhaiḥ kriyāḥ kāścit kariṣyati /
HV, 12, 36.1 śrāddhair āpyāyitāś caiva pitaraḥ somam avyayam /
HV, 12, 37.1 śrāddhair āpyāyitaḥ somo lokam āpyāyayiṣyati /
HV, 12, 38.1 śrāddhāni puṣṭikāmāś ca ye kariṣyanti mānavāḥ /
HV, 12, 39.1 śrāddhe ca ye pradāsyanti trīn piṇḍān nāmagotrataḥ /
HV, 12, 39.3 bhāvayiṣyanti satataṃ śrāddhadānena pūjitāḥ //
HV, 13, 12.1 tasmācchrāddhāni deyāni yogināṃ dvijasattama /
HV, 13, 64.2 pravartayati śrāddhāni naṣṭe dharme prajāpatiḥ //
HV, 13, 66.2 dattaṃ svadhāṃ purodhāya śrāddhe prīṇāti vai pitṝn //
HV, 15, 67.1 śrāddhasya phalam uddiśya niyataṃ sukṛtasya ca /
HV, 16, 1.2 hanta te vartayiṣyāmi śrāddhasya phalam uttamam /
HV, 16, 2.2 pīḍayāpy atha dharmasya kṛte śrāddhe purānagha //
HV, 16, 9.1 pitṛvartī tu yas teṣāṃ nityaṃ śrāddhāhniko dvijaḥ /
HV, 19, 34.2 śrāddhasya phalam uddiśya somasyāpyāyanāya vai //
Kūrmapurāṇa
KūPur, 1, 2, 47.1 vedābhyāso 'nvahaṃ śaktyā śrāddhaṃ cātithipūjanam /
KūPur, 1, 20, 52.1 snānaṃ dānaṃ japaḥ śrāddhaṃ bhaviṣyatyakṣayaṃ kṛtam /
KūPur, 1, 29, 49.1 anyatra sulabhā gaṅgā śrāddhaṃ dānaṃ tapo japaḥ /
KūPur, 1, 32, 30.1 snānaṃ dānaṃ tapaḥ śrāddhaṃ piṇḍanirvapaṇaṃ tviha /
KūPur, 1, 33, 35.1 śrāddhe vā daivike kārye rātrāvahani vā dvijāḥ /
KūPur, 2, 14, 68.2 ucchiṣṭaḥ śrāddhabhuk caiva manasāpi na cintayet //
KūPur, 2, 15, 23.2 sāvitrījāpyanirataḥ śrāddhakṛnmucyate gṛhī //
KūPur, 2, 17, 11.1 brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca /
KūPur, 2, 17, 41.1 āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet /
KūPur, 2, 18, 110.2 nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ //
KūPur, 2, 20, 1.2 atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ /
KūPur, 2, 20, 2.1 piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate /
KūPur, 2, 20, 5.2 śasyāpākaśrāddhakālā nityāḥ proktā dine dine //
KūPur, 2, 20, 7.1 kāmyāni caiva śrāddhāni śasyante grahaṇādiṣu /
KūPur, 2, 20, 8.1 saṃkrāntyamakṣayaṃ śrāddhaṃ tathā janmadineṣvapi /
KūPur, 2, 20, 15.3 yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati //
KūPur, 2, 20, 19.2 aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā //
KūPur, 2, 20, 21.3 pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā //
KūPur, 2, 20, 22.1 tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ /
KūPur, 2, 20, 22.2 śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet //
KūPur, 2, 20, 23.2 tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ //
KūPur, 2, 20, 24.2 putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvaṇi smṛtam //
KūPur, 2, 20, 26.1 etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam /
KūPur, 2, 20, 27.1 śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam /
KūPur, 2, 20, 27.2 daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt //
KūPur, 2, 20, 29.1 gaṅgāyāmakṣayaṃ śrāddhaṃ prayāge 'marakaṇṭake /
KūPur, 2, 20, 31.1 gayāṃ prāpyānuṣaṅgeṇa yadi śrāddhaṃ samācaret /
KūPur, 2, 20, 38.2 vidāryāśca bharaṇḍāśca śrāddhakāle pradāpayet //
KūPur, 2, 20, 39.2 dadyācchrāddhe prayatnena śṛṅgāṭakakaśerukān //
KūPur, 2, 20, 45.2 dadyācchrāddhe prayatnena tadasyākṣayamucyate //
KūPur, 2, 20, 48.2 varjayet sarvayatnena śrāddhakāle dvijottamaḥ //
KūPur, 2, 21, 1.3 piṇḍānvāhāryakaṃ śrāddhaṃ kuryāt saumyamanāḥ śuciḥ //
KūPur, 2, 21, 14.2 śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ //
KūPur, 2, 21, 23.1 na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
KūPur, 2, 21, 24.1 kāmaśrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
KūPur, 2, 21, 29.2 sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana //
KūPur, 2, 21, 31.2 vedavikrayiṇo hyete śrāddhādiṣu vigarhitāḥ //
KūPur, 2, 21, 35.2 na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam //
KūPur, 2, 21, 44.2 dvijanindārataścaite varjyāḥ śrāddhādikarmasu //
KūPur, 2, 22, 2.1 śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca /
KūPur, 2, 22, 3.1 tasya te pitaraḥ śrutvā śrāddhakālamupasthitam /
KūPur, 2, 22, 5.1 āmantritāśca te viprāḥ śrāddhakāla upasthite /
KūPur, 2, 22, 6.2 bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam //
KūPur, 2, 22, 9.1 śrāddhe nimantrito vipro maithunaṃ yo 'dhigacchati /
KūPur, 2, 22, 11.1 nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ /
KūPur, 2, 22, 12.1 tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ /
KūPur, 2, 22, 31.2 upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet //
KūPur, 2, 22, 32.1 atithiryasya nāśnāti na tacchrāddhaṃ praśasyate /
KūPur, 2, 22, 32.2 tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ //
KūPur, 2, 22, 33.1 ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 34.2 kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ //
KūPur, 2, 22, 63.1 pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitṝn /
KūPur, 2, 22, 67.1 na kiṃcid varjayecchrāddhe niyuktastu dvijottamaḥ /
KūPur, 2, 22, 69.2 itihāsapurāṇāni śrāddhakalpāṃśca śobhanān //
KūPur, 2, 22, 79.1 dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam /
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 82.1 eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
KūPur, 2, 22, 84.1 yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ /
KūPur, 2, 22, 85.1 tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ /
KūPur, 2, 22, 94.1 pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā /
KūPur, 2, 22, 96.1 mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram /
KūPur, 2, 22, 96.2 tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam //
KūPur, 2, 22, 99.2 pūjayitvā mātṛgaṇaṃ kuryācchrāddhatrayaṃ budhaḥ //
KūPur, 2, 22, 100.1 akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet /
KūPur, 2, 23, 72.2 na cāśrupātapiṇḍau vā kāryaṃ śrāddhādi kaṅkvacit //
KūPur, 2, 23, 86.2 sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ vidhīyate //
KūPur, 2, 23, 91.1 anenaiva vidhāne jīvan vā śrāddhamācaret /
KūPur, 2, 33, 151.1 śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau /
KūPur, 2, 34, 3.1 yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam /
KūPur, 2, 34, 17.1 tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam /
KūPur, 2, 36, 7.1 śrāddhadānādikaṃ kṛtvā hyakṣayaṃ labhate phalam /
KūPur, 2, 36, 31.1 bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam /
KūPur, 2, 36, 32.2 tatra śrāddhāni deyāni nityaṃ pāpakṣayecchayā //
KūPur, 2, 36, 33.1 daśārṇāyāṃ tathā dānaṃ śrāddhaṃ homastathā japaḥ /
KūPur, 2, 36, 40.2 dattaṃ cāpi sadā śrāddhamakṣayaṃ samudāhṛtam /
KūPur, 2, 36, 42.1 tasmānnirvartayecchrāddhaṃ yathāśakti yathābalam /
KūPur, 2, 36, 45.1 śrāddhaṃ bhavati cākṣayyaṃ tatra dattaṃ mahodayam /
KūPur, 2, 36, 48.3 tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ //
KūPur, 2, 36, 55.1 śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā /
KūPur, 2, 39, 70.3 snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate //
KūPur, 2, 40, 18.2 yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet //
KūPur, 2, 42, 8.1 śrāddhaṃ dānaṃ tapo homa upavāsastathākṣayaḥ /
KūPur, 2, 44, 135.1 śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ /
Liṅgapurāṇa
LiPur, 1, 2, 31.2 jīvacchrāddhavidhānaṃ ca śrāddhārhāḥ śrāddhameva ca //
LiPur, 1, 2, 31.2 jīvacchrāddhavidhānaṃ ca śrāddhārhāḥ śrāddhameva ca //
LiPur, 1, 2, 31.2 jīvacchrāddhavidhānaṃ ca śrāddhārhāḥ śrāddhameva ca //
LiPur, 1, 2, 32.1 nāndīśrāddhavidhānaṃ ca tathādhyayanalakṣaṇam /
LiPur, 1, 16, 17.1 śrāvayedvā dvijān śrāddhe sa yāti paramāṃ gatim /
LiPur, 1, 21, 92.1 śrāddhe vā daivike kārye yajñe vāvabhṛthāntike /
LiPur, 1, 72, 179.2 yaḥ paṭhecchrāddhakāle vā daive karmaṇi ca dvijāḥ //
LiPur, 1, 85, 139.1 śūdrānnaṃ yātayāmānnaṃ naivedyaṃ śrāddhameva ca /
LiPur, 1, 89, 11.1 ātithyaśrāddhayajñeṣu na gacchedyogavitkvacit /
LiPur, 2, 27, 4.2 jīvacchrāddhaṃ purā kṛtvā manuḥ svāyaṃbhuvaḥ prabhuḥ /
LiPur, 2, 27, 7.2 jīvacchrāddhaṃ mahādeva prasādena vinirmitam //
LiPur, 2, 45, 4.1 śrāddhamārgakramaṃ sākṣācchrāddhārhāṇāmapi kramam /
LiPur, 2, 45, 4.1 śrāddhamārgakramaṃ sākṣācchrāddhārhāṇāmapi kramam /
LiPur, 2, 45, 79.1 evaṃ krameṇa juhuyācchrāddhoktaṃ ca yathākramam /
LiPur, 2, 45, 79.2 saptame 'hani yogīndrāñchrāddhārhān api bhojayet //
LiPur, 2, 45, 84.1 viśeṣa evaṃ kathito 'śeṣaśrāddhacoditaḥ /
Matsyapurāṇa
MPur, 2, 23.1 dānadharmavidhiṃ caiva śrāddhakalpaṃ ca śāśvatam /
MPur, 10, 34.2 yajñaśrāddheṣu sarveṣu mayā tubhyaṃ niveditam //
MPur, 13, 6.2 yogināmeva deyāni tasmācchrāddhāni dātṛbhiḥ //
MPur, 13, 57.2 godāne śrāddhadāne vā ahany ahani vā budhaḥ //
MPur, 15, 3.1 yatrābhyudayaśālāsu modante śrāddhadāyinaḥ /
MPur, 15, 13.2 virājamānāḥ krīḍanti yatra te śrāddhadāyinaḥ //
MPur, 15, 14.2 kiṃ punaḥ śrāddhadā viprā bhaktimantaḥ kriyānvitāḥ //
MPur, 15, 17.1 tīrthaśrāddhapradā yānti ye ca kṣatriyasattamāḥ /
MPur, 15, 21.2 yatra śrāddhakṛtaḥ sarve paśyanti yugapadgatāḥ //
MPur, 15, 29.2 jñātvā śrāddhāni kurvanti dharmābhāve'pi sarvadā //
MPur, 15, 30.2 pitṝṇāmādisarge tu śrāddhameva vinirmitam //
MPur, 15, 36.2 dveṣyāṇi sampravakṣyāmi śrāddhe varjyāni yāni tu //
MPur, 16, 1.3 śrāddhakālaṃ ca vividhaṃ śrāddhabhedaṃ tathaiva ca //
MPur, 16, 1.3 śrāddhakālaṃ ca vividhaṃ śrāddhabhedaṃ tathaiva ca //
MPur, 16, 2.1 śrāddheṣu bhojanīyā ye ye ca varjyā dvijātayaḥ /
MPur, 16, 2.2 kasminvāsarabhāge vā pitṛbhyaḥ śrāddhamācaret //
MPur, 16, 3.1 kasmindattaṃ kathaṃ yāti śrāddhaṃ tu madhusūdana /
MPur, 16, 4.2 kuryādaharahaḥ śrāddhamannādyenodakena vā /
MPur, 16, 5.1 nityaṃ naimittikaṃ kāmyaṃ trividhaṃ śrāddhamucyate /
MPur, 16, 13.1 yatraite bhuñjate śrāddhe tadeva paramārthavat /
MPur, 16, 17.1 varjayelliṅginaḥ sarvāñśrāddhakāle viśeṣataḥ /
MPur, 16, 20.2 bhavitavyaṃ bhavadbhiśca mayā ca śrāddhakāriṇā //
MPur, 16, 21.2 piṇḍānvāhāryakaṃ kuryācchrāddhamindukṣaye sadā //
MPur, 16, 22.2 śrāddhaṃ samācaredbhaktyā goṣṭhe vā jalasaṃnidhau //
MPur, 16, 48.1 devādyantaṃ prakurvīta śrāddhanāśo'nyathā bhavet /
MPur, 16, 56.2 śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet //
MPur, 16, 56.2 śrāddhakṛcchrāddhabhukcaiva sarvametadvivarjayet //
MPur, 16, 57.2 anena vidhinā śrāddhaṃ nirudvāsyeha nirvapet //
MPur, 17, 1.3 śrāddhaṃ sādhāraṇaṃ nāma bhuktimuktiphalapradam //
MPur, 17, 5.2 tathā manvantarādau ca deyaṃ śrāddhaṃ vijānatā //
MPur, 17, 10.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
MPur, 17, 12.1 vivikteṣūpalipteṣu śrāddhaṃ deyaṃ vijānatā /
MPur, 17, 63.2 śrāddhaṃ sādhāraṇaṃ nāma sarvakāmaphalapradam //
MPur, 18, 17.1 sapiṇḍīkaraṇe śrāddhe devapūrvaṃ niyojayet /
MPur, 18, 23.1 tripiṇḍamācarecchrāddhamekoddiṣṭe mṛte 'hani /
MPur, 18, 27.1 āmaśrāddhaṃ yadā kuryādvidhijñaḥ śrāddhadastadā /
MPur, 19, 4.2 śrāddhasya mantrāḥ śraddhā ca upayojyātibhaktitaḥ //
MPur, 19, 8.1 śrāddhānnaṃ vāyurūpeṇa sarpatve 'pyupatiṣṭhati /
MPur, 20, 6.2 yadyavaśyamiyaṃ vadhyā śrāddharūpeṇa yojyatām //
MPur, 20, 7.1 śrāddhe niyojyamāneyaṃ pāpāttrāsyati no dhruvam /
MPur, 20, 8.1 cakre samāhitaḥ śrāddhamupayujya ca tāṃ punaḥ /
MPur, 20, 9.1 tathaikamatithiṃ kṛtvā śrāddhadaḥ svayameva tu /
MPur, 20, 9.2 cakāra mantravacchrāddhaṃ smaranpitṛparāyaṇaḥ //
MPur, 20, 13.1 yatkṛtaṃ krūrakarmāpi śrāddharūpeṇa taistadā /
MPur, 20, 21.2 pitṛvartī ca yo vipraḥ śrāddhakṛt pitṛvatsalaḥ //
MPur, 21, 33.1 vismayācchrāddhamāhātmyamabhinandya punaḥ punaḥ /
MPur, 22, 1.2 kasminkāle ca tacchrāddhamanantaphaladaṃ bhavet /
MPur, 22, 1.3 kasminvāsarabhāge tu śrāddhakṛcchrāddhamācaret /
MPur, 22, 1.3 kasminvāsarabhāge tu śrāddhakṛcchrāddhamācaret /
MPur, 22, 1.4 tīrtheṣu keṣu ca kṛtaṃ śrāddhaṃ bahuphalaṃ bhavet //
MPur, 22, 21.1 pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ /
MPur, 22, 26.1 smaraṇādapi lokānāṃ kim u śrāddhakṛtāṃ nṛṇām /
MPur, 22, 29.1 śrāddhe dāne tathā home svādhyāye jalasaṃnidhau /
MPur, 22, 36.1 śrāddhameteṣu yaddattaṃ tadanantaphalaṃ smṛtam /
MPur, 22, 39.1 eteṣu pitṛtīrtheṣu śrāddhamānantyamaśnute /
MPur, 22, 43.2 eteṣvapi sadā śrāddhamanantaphaladaṃ smṛtam //
MPur, 22, 47.1 śrāddhameteṣu sarveṣu koṭikoṭiguṇaṃ bhavet /
MPur, 22, 53.1 etānyapi sadā śrāddhe praśastānyadhikāni tu /
MPur, 22, 55.2 śrāddhameteṣu sarveṣu dattaṃ koṭiśatottaram //
MPur, 22, 58.2 śrāddhāgnikāryadāneṣu tathā koṭiśatādhikam //
MPur, 22, 60.2 tatra dattaṃ naraiḥ śrāddhamanantaphaladaṃ bhavet //
MPur, 22, 64.1 eteṣu śrāddhatīrtheṣu śrāddhamānantyamaśnute /
MPur, 22, 64.1 eteṣu śrāddhatīrtheṣu śrāddhamānantyamaśnute /
MPur, 22, 66.2 eteṣu pitṛtīrtheṣu śrāddham ānantyamaśnute //
MPur, 22, 70.1 aśvatīrthaṃ ca vikhyātamanantaṃ śrāddhadānayoḥ /
MPur, 22, 71.2 eteṣu śrāddhadātāraḥ prayānti paramaṃ padam //
MPur, 22, 74.2 eteṣu śrāddhadātāraḥ prayānti paramāṃ gatim //
MPur, 22, 77.2 tatra śrāddhaṃ pradātavyamanantaphalamīpsubhiḥ //
MPur, 22, 80.1 etattīrtheṣu yacchrāddhaṃ tatkoṭiguṇamiṣyate /
MPur, 22, 80.2 yasmāttasmātprayatnena tīrthe śrāddhaṃ samācaret //
MPur, 22, 82.1 sāyāhnastrimuhūrtaḥ syācchrāddhaṃ tatra na kārayet /
MPur, 22, 88.2 śrāddhasya rakṣaṇāyālametatprāhurdivaukasaḥ //
MPur, 22, 89.2 sadarbhahastenaikena śrāddhamevaṃ viśiṣyate //
MPur, 22, 90.1 śrāddhasādhanakāle tu pāṇinaikena dīyate /
MPur, 22, 91.3 purā malaye na kathitaṃ tīrthaśrāddhānukīrtanam //
MPur, 22, 93.1 śrāddhakāle ca vaktavyaṃ tathā tīrthanivāsibhiḥ /
MPur, 22, 94.2 brahmārkarudrairapi pūjitaṃ ca śrāddhasya māhātmyamuśanti tajjñāḥ //
MPur, 34, 4.1 devān atarpayad yajñaiḥ śrāddhairapi pitāmahān /
MPur, 52, 14.2 pitṝñchrāddhair annadānairbhūtāni balikarmabhiḥ //
MPur, 101, 29.2 samānte śrāddhakṛddadyātpañca gāstu payasvinīḥ //
MPur, 115, 1.3 śrutaḥ śrāddhavidhiḥ puṇyaḥ sarvapāpapraṇāśanaḥ //
MPur, 140, 86.1 pitṝṇāṃ vāpi śrāddheṣu ya imaṃ śrāvayiṣyati /
MPur, 141, 8.1 ailaḥ purūravā vidvānmāsi śrāddhacikīrṣayā /
MPur, 141, 58.1 ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye /
MPur, 141, 58.2 teṣāṃ gatiṃ ca sattatvaṃ prāptiṃ śrāddhasya caiva hi //
MPur, 141, 62.2 śrāddhena vidyayā caiva cānnadānena saptadhā //
MPur, 141, 64.1 prajāvatāṃ prasiddhaiṣā uktā śrāddhakṛtāṃ ca vai /
MPur, 141, 65.1 māsaśrāddhaṃ hi bhuñjānāste'tyete somalaukikāḥ /
MPur, 141, 65.2 ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai //
MPur, 141, 75.1 tasmiṁs tasmiṃs tadāhāre śrāddhaṃ dattaṃ tu prīṇayet /
MPur, 141, 76.2 tathā śrāddheṣu dṛṣṭānto mantraḥ prāpayate tu tam //
MPur, 141, 77.1 evaṃ hyavikalaṃ śrāddhaṃ śraddhādattaṃ manurbravīt /
MPur, 141, 78.1 gatāgatajñaḥ pretānāṃ prāptiṃ śrāddhasya caiva hi /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.4 dayāsatyaśaucācārayutaḥ svādhyāyatarpaṇābhyām ṛṣīn yajñabalihomajalapuṣpādyair devān śrāddhaiḥ putraiś ca pitṝn balinā bhūtān annādyair manuṣyāṃś ca nityam arcayet /
Viṣṇupurāṇa
ViPur, 3, 10, 4.2 putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam //
ViPur, 3, 13, 1.3 jātakarma tathā kuryācchrāddham abhyudaye ca yat //
ViPur, 3, 13, 4.1 nāndīmukhaḥ pitṛgaṇastena śrāddhena pārthiva /
ViPur, 3, 13, 29.2 śrāddhadharmairaśeṣaistu tatpūrvānarcayet pitṝn //
ViPur, 3, 14, 2.2 śrāddhaṃ śraddhānvitaḥ kurvantarpayatyakhilaṃ jagat //
ViPur, 3, 14, 4.1 śrāddhārhamāgataṃ dravyaṃ viśiṣṭamathavā dvijam /
ViPur, 3, 14, 4.2 śrāddhaṃ kurvīta vijñāya vyatīpāte 'yane tathā //
ViPur, 3, 14, 6.2 icchāśrāddhāni kurvīta navasasyāgame tathā //
ViPur, 3, 14, 7.2 śrāddhaiḥ pitṛgaṇastṛptiṃ tathāpnotyaṣṭavārṣikīm //
ViPur, 3, 14, 10.2 tadā tṛptipradaṃ śrāddhaṃ pitṝṇāṃ śṛṇu cāparam //
ViPur, 3, 14, 14.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
ViPur, 3, 14, 17.2 śrāddhaṃ parāṃ tṛptimupetya tena yugaṃ samagraṃ pitaraḥ svapanti //
ViPur, 3, 14, 30.1 na me 'sti vittaṃ na dhanaṃ ca nānyacchrāddhopayogyaṃ svapitṝn nato 'smi /
ViPur, 3, 14, 31.3 yaḥ karoti kṛtaṃ tena śrāddhaṃ bhavati pārthiva //
ViPur, 3, 15, 1.2 brāhmaṇān bhojayecchrāddhe yadguṇāṃstānnibodha me //
ViPur, 3, 15, 4.1 etānniyojayecchrāddhe pūrvoktānprathamaṃ nṛpa /
ViPur, 3, 15, 8.1 tathā devalakaścaiva śrāddhe nārhati ketanam //
ViPur, 3, 15, 11.1 śrāddhe niyukto bhuktvā vā bhojayitvā niyujya ca /
ViPur, 3, 15, 16.1 tathā mātāmahaśrāddhaṃ vaiśvadevasamanvitam /
ViPur, 3, 15, 17.2 pitṛpaitāmahānāṃ pṛthaktayoḥ kecidāhuḥ śrāddhasya karaṇaṃ nṛpa /
ViPur, 3, 15, 24.1 tasmādabhyarcayetprāptaṃ śrāddhakāle 'tithiṃ budhaḥ /
ViPur, 3, 15, 24.2 śrāddhakriyāphalaṃ hanti narendrāpūjito 'tithiḥ //
ViPur, 3, 15, 51.1 evaṃ śrāddhaṃ budhaḥ kuryātpaitraṃ mātāmahaṃ tathā /
ViPur, 3, 15, 51.2 śrāddhairāpyāyitā dadyuḥ sarvakāmānpitāmahāḥ //
ViPur, 3, 15, 52.1 trīṇi śrāddhe pavitrāṇi dauhitraḥ kutapastilāḥ /
ViPur, 3, 15, 53.1 varjyāni kurvatā śrāddhaṃ kopo 'dhvagamanaṃ tvarā /
ViPur, 3, 15, 54.2 kulaṃ cāpyāyyate puṃsāṃ sarvaṃ śrāddhaṃ prakurvatām //
ViPur, 3, 15, 55.2 śrāddhe yoginiyogastu tasmādbhūpāla śasyate //
ViPur, 3, 16, 4.1 gayāmupetya yaḥ śrāddhaṃ karoti pṛthivīpate /
ViPur, 3, 16, 5.2 vanyauṣadhīpradhānāstu śrāddhārhāḥ puruṣarṣabha //
ViPur, 3, 16, 9.2 varjyānyetāni vai śrāddhe yacca vācā na śasyate //
ViPur, 3, 16, 10.2 durgandhi phenilaṃ cāmbu śrāddhayogyaṃ na pārthiva //
ViPur, 3, 16, 11.2 mārgaṃ ca māhiṣaṃ caiva varjayecchrāddhakarmaṇi //
ViPur, 3, 16, 13.2 śrāddhe surā na pitaro bhuñjate puruṣarṣabha //
ViPur, 3, 16, 14.1 tasmātpariśrite kuryācchrāddhaṃ śraddhāsamanvitaḥ /
ViPur, 3, 18, 29.2 dadyācchrāddhaṃ śraddhayānnaṃ na vaheyuḥ pravāsinaḥ //
ViPur, 3, 18, 52.2 na prīṇayati tacchrāddhaṃ yadyebhiravalokitam //
ViPur, 3, 18, 102.1 ete nagnāstavākhyātā dṛṣṭyā śrāddhopaghātakāḥ /
ViPur, 4, 2, 10.1 sa cekṣvākur aṣṭakāyām utpādya śrāddhārhaṃ māṃsam ānayeti vikukṣim ājñāpayāmāsa /
Viṣṇusmṛti
ViSmṛ, 20, 34.1 pitṛlokagataś cānnaṃ śrāddhe bhuṅkte svadhāsamam /
ViSmṛ, 20, 34.2 pitṛlokagatasyāsya tasmācchrāddhaṃ prayacchata //
ViSmṛ, 20, 35.2 mānuṣye ca tathāpnoti śrāddhaṃ dattaṃ svabāndhavaiḥ //
ViSmṛ, 20, 36.1 pretasya śrāddhakartuś ca puṣṭiḥ śrāddhe kṛte dhruvam /
ViSmṛ, 20, 36.1 pretasya śrāddhakartuś ca puṣṭiḥ śrāddhe kṛte dhruvam /
ViSmṛ, 20, 36.2 tasmācchrāddhaṃ sadā kāryaṃ śokaṃ tyaktvā nirarthakam //
ViSmṛ, 21, 19.1 sapiṇḍīkaraṇaṃ māsikārthavat dvādaśāhaṃ śrāddhaṃ kṛtvā trayodaśe 'hni vā kuryāt //
ViSmṛ, 21, 22.2 yāvajjīvaṃ tathā kuryācchrāddhaṃ tu prativatsaram //
ViSmṛ, 28, 11.1 śrāddhakṛtalavaṇaśuktaparyuṣitanṛtyagītastrīmadhumāṃsāñjanocchiṣṭaprāṇihiṃsāślīlaparivarjanam //
ViSmṛ, 48, 22.1 gaṇānnaṃ gaṇikānnaṃ ca śūdrānnaṃ śrāddhasūtakam /
ViSmṛ, 51, 43.1 brahmacaryāśramī śrāddhabhojane trirātram upavaset //
ViSmṛ, 69, 2.1 na śrāddhaṃ bhuktvā //
ViSmṛ, 69, 4.1 nopanimantritaḥ śrāddhe //
ViSmṛ, 73, 1.1 atha śrāddhepsuḥ pūrvedyur brāhmaṇān āmantrayet //
ViSmṛ, 73, 6.1 paśuśrāddheṣu madhyamapañcakena //
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
ViSmṛ, 75, 1.1 pitari jīvati yaḥ śrāddhaṃ kuryāt sa yeṣāṃ pitā kuryāt teṣāṃ kuryāt //
ViSmṛ, 75, 7.1 mātāmahānām apyevaṃ śrāddhaṃ kuryād vicakṣaṇaḥ /
ViSmṛ, 76, 2.1 etāṃs tu śrāddhakālān vai nityān āha prajāpatiḥ /
ViSmṛ, 76, 2.2 śrāddham eteṣv akurvāṇo narakaṃ pratipadyate //
ViSmṛ, 77, 7.1 etāṃs tu śrāddhakālān vai kāmyān āha prajāpatiḥ /
ViSmṛ, 77, 7.2 śrāddham eteṣu yad dattaṃ tad ānantyāya kalpate //
ViSmṛ, 77, 8.1 saṃdhyārātryor na kartavyaṃ śrāddhaṃ khalu vicakṣaṇaiḥ /
ViSmṛ, 77, 9.1 rāhudarśanadattaṃ hi śrāddham ācandratārakam /
ViSmṛ, 78, 1.1 satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti //
ViSmṛ, 78, 50.1 śastrahatānāṃ śrāddhakarmaṇi caturdaśī śastā //
ViSmṛ, 78, 53.1 madhūtkaṭena yaḥ śrāddhaṃ pāyasena samācaret /
ViSmṛ, 79, 1.1 atha na naktaṃ gṛhītenodakena śrāddhaṃ kuryāt //
ViSmṛ, 81, 5.1 saṃvṛte ca śrāddhaṃ kuryāt //
ViSmṛ, 81, 10.1 prayatnāt śrāddham ajasya darśayet //
ViSmṛ, 81, 15.1 na hīnāṅgā adhikāṅgāḥ śrāddhaṃ paśyeyuḥ //
ViSmṛ, 82, 30.2 etān vivarjayed yatnācchrāddhakarmaṇi paṇḍitaḥ //
ViSmṛ, 83, 21.2 vipraṃ śrāddhe prayatnena yena tṛpyāmahe vayam //
ViSmṛ, 84, 1.1 na mlecchaviṣaye śrāddhaṃ kuryāt //
ViSmṛ, 85, 1.1 atha puṣkareṣv akṣayaṃ śrāddham //
ViSmṛ, 85, 70.2 gayāśīrṣe vaṭe śrāddhaṃ yo naḥ kuryāt samāhitaḥ //
ViSmṛ, 90, 6.1 māghī maghāyutā cet tasyāṃ tilaiḥ śrāddhaṃ kṛtvā pūto bhavati //
ViSmṛ, 100, 3.2 śrāddheṣu śrāvaṇīyaṃ ca bhūtikāmair naraiḥ sadā //
Yājñavalkyasmṛti
YāSmṛ, 1, 32.2 brāhmaṇaḥ kāmam aśnīyāc chrāddhe vratam apīḍayan //
YāSmṛ, 1, 121.1 bhāryāratiḥ śucir bhṛtyabhartā śrāddhakriyārataḥ /
YāSmṛ, 1, 179.1 prāṇātyaye tathā śrāddhe prokṣite dvijakāmyayā /
YāSmṛ, 1, 218.2 śrāddhaṃ prati ruciś caite śrāddhakālāḥ prakīrtitāḥ //
YāSmṛ, 1, 218.2 śrāddhaṃ prati ruciś caite śrāddhakālāḥ prakīrtitāḥ //
YāSmṛ, 1, 221.2 pitṛmātṛparāś caiva brāhmaṇāḥ śrāddhasaṃpadaḥ //
YāSmṛ, 1, 263.2 jñātiśraiṣṭhyaṃ sarvakāmān āpnoti śrāddhadaḥ sadā //
YāSmṛ, 1, 267.2 aśvān āyuś ca vidhivad yaḥ śrāddhaṃ samprayacchati //
YāSmṛ, 1, 269.1 vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ /
YāSmṛ, 1, 269.2 prīṇayanti manuṣyāṇāṃ pitṝn śrāddhena tarpitāḥ //
YāSmṛ, 3, 205.2 śrāddhakṛt satyavādī ca gṛhastho 'pi hi mucyate //
YāSmṛ, 3, 332.1 ślokatrayam api hy asmād yaḥ śrāddhe śrāvayiṣyati /
Abhidhānacintāmaṇi
AbhCint, 2, 55.1 śrāddhakālastu kutapo 'ṣṭamo bhāgo dinasya yaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 7, 33.1 śrāddhasya ca vidhiṃ brahman pitṝṇāṃ sargam eva ca /
Bhāratamañjarī
BhāMañj, 1, 55.2 pauṣyeṇāmantritaḥ śrāddhe dṛṣṭvānnaṃ taṃ śaśāpa saḥ //
BhāMañj, 13, 206.1 tato vidhāya bandhūnāṃ rājā śrāddhaṃ yathāvidhi /
BhāMañj, 13, 1301.2 kadācitso 'rthitaḥ śrāddhe śūdreṇāgāttadāśramam //
BhāMañj, 13, 1409.1 atha vidhyanugaṃ śrāddhaṃ pātrāpātrakramaṃ tathā /
BhāMañj, 13, 1412.2 kīṭakośāsthisaṃspṛṣṭaṃ śrāddhamaśnanti rākṣasāḥ //
BhāMañj, 13, 1415.2 parihāryāḥ sadā viprāḥ śrāddhaghnā haitukāstathā //
BhāMañj, 13, 1565.1 purāhaṃ jāhnavīkūle śrāddhe piṇḍapradaḥ pituḥ /
BhāMañj, 13, 1574.1 atha śrāddhavidhiṃ pṛṣṭo rājñā śāntanavo 'bravīt /
BhāMañj, 13, 1574.2 tilapradānaṃ vijñeyaṃ śrāddhaṃ madhughṛtāplutam //
BhāMañj, 13, 1576.2 tṛptiṃ pitṝṇāṃ śrāddheṣu vadanti śrutikovidāḥ //
BhāMañj, 13, 1578.2 varṣāsu vihitaṃ śrāddhaṃ pāyase na sasarpiṣā //
BhāMañj, 13, 1579.2 anantaṃ kalayantyeva śrāddhaṃ puṇyadineṣu ca //
BhāMañj, 13, 1580.1 vidhinakṣatrayogeṣu kāmyaṃ śrāddhaṃ vinirdiśet /
BhāMañj, 13, 1580.2 sadācāro 'rhati śrāddhaṃ vipro nirdoṣavigrahaḥ //
BhāMañj, 13, 1581.2 rakṣyate brāhmaṇaiḥ śrāddhaṃ viṣṇupūjāpuraḥsaraiḥ //
BhāMañj, 13, 1582.1 śrāddhe niṣiddhaṃ satataṃ saguḍaṃ lavaṇatrayam /
BhāMañj, 14, 211.2 pasparśa jihvayā śrāddhe dhṛtaṃ hi piṭhire payaḥ //
BhāMañj, 14, 213.1 tataste pitaraḥ kruddhā yeṣāṃ śrāddhe dhṛtaṃ payaḥ /
BhāMañj, 15, 27.1 sa kṛtvā bhīṣmamukhyānāṃ gurūṇāṃ śrāddhamuttamam /
BhāMañj, 15, 29.2 kauravāṇāṃ kathaṃ śrāddhe teṣāṃ vittavyayaṃ sahe //
BhāMañj, 15, 30.2 vayaṃ śrāddhaṃ kariṣyāmaḥ svayaṃ śaṃtanunandane //
BhāMañj, 17, 5.2 śrāddhaṃ vidhāya bandhubhyaḥ puṇyāmiṣṭiṃ ca naiṣṭhikīm //
Garuḍapurāṇa
GarPur, 1, 50, 73.2 nityaśrāddhaṃ taduddiśya pitṛyajño gatipradaḥ //
GarPur, 1, 81, 14.1 pūjā śrāddhaṃ piṇḍadānaṃ sarvaṃ bhavati cākṣayam /
GarPur, 1, 81, 26.2 eteṣu snānadānāni śrāddhaṃ piṇḍamathākṣayam //
GarPur, 1, 82, 8.1 yajñaṃ śrāddhaṃ piṇḍadānaṃ snānādi kurute naraḥ /
GarPur, 1, 82, 15.1 brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā /
GarPur, 1, 82, 17.2 pāpaṃ tatsaṃgajaṃ sarvaṃ gayāśrāddhādvinaśyati //
GarPur, 1, 82, 18.2 sarpadaṣṭā gayāśrāddhānmuktāḥ svargaṃ vrajanti te //
GarPur, 1, 83, 31.2 mahānadyāṃ kṛtaśrāddho brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 35.1 dharmāraṇye mataṅgasya vāpyāṃ śrāddhāddivaṃ vrajet /
GarPur, 1, 83, 37.1 rāmatīrthe narāḥ snātvā śrāddhaṃ kṛtvā prabhāsake /
GarPur, 1, 83, 38.1 śrāddhakṛcca svapuṣṭāyāṃ triḥ saphta kulam uddharet /
GarPur, 1, 83, 38.2 śrāddhakṛnmuṇḍapṛṣṭhādau brahmalokaṃ nayetpitṝn //
GarPur, 1, 83, 55.2 guhāyāṃ gṛdhrakūṭasya śrāddhaṃ dattaṃ mahāphalam //
GarPur, 1, 83, 63.2 śrāddhadaḥ piṇḍadastatra gopradānaṃ karoti yaḥ //
GarPur, 1, 84, 1.2 udyatastu gayāṃ gantuṃ śrāddhaṃ kṛtvā vidhānataḥ /
GarPur, 1, 84, 2.1 tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam /
GarPur, 1, 84, 5.1 divā ca sarvadā rātrau gayāyāṃ śrāddhakṛdbhavet /
GarPur, 1, 84, 5.2 vārāṇasyāṃ kṛtaṃ śrāddhaṃ tīrthe śoṇanade tathā //
GarPur, 1, 84, 7.1 tasminnivartayecchrāddhaṃ snānaṃ caiva nivartayet /
GarPur, 1, 84, 11.1 tatra snātvā divaṃ yāti śrāddhaṃ dattamathākṣayam /
GarPur, 1, 84, 18.2 śrāddhaṃ piṇḍodakaṃ kāryaṃ madhye vai kūpayūpayoḥ //
GarPur, 1, 84, 20.1 kṛtvā śrāddhādikaṃ piṇḍaṃ madhye vai yūpakūpayoḥ /
GarPur, 1, 84, 22.2 kṛtvā śrāddhaṃ gayāśīrṣe kuryādrudrapadādiṣu //
GarPur, 1, 84, 23.2 sūryendukārtikeyeṣu kṛtaṃ śrāddhaṃ tathākṣayam //
GarPur, 1, 84, 24.1 śrāddhaṃ tu navadevatyaṃ kuryāddvādaśadaivatam /
GarPur, 1, 84, 25.1 atra mātuḥ pṛthak śrāddhamanyatra patinā saha /
GarPur, 1, 84, 27.1 sa tatphalamavāpnoti kṛtvā śrāddhaṃ gayāśire /
GarPur, 1, 84, 32.2 kṛte śrāddhe 'kṣayavaṭe dṛṣṭvā ca prapitāmaham //
GarPur, 1, 86, 4.1 tasyāṃ śilāyāṃ śrāddhādikartāro brahmalokagāḥ /
GarPur, 1, 86, 18.2 śrāddhapiṇḍādikartāraḥ pitṛbhirbrahmalokagāḥ //
GarPur, 1, 86, 38.2 śrāddhena piṇḍadānena annadānena vāridaḥ //
GarPur, 1, 89, 13.3 devairapi hi tarpyante ye śrāddheṣu svadhottaraiḥ //
GarPur, 1, 89, 14.2 śrāddhairmanomayairbhaktyā bhuktimuktimabhīpsubhiḥ //
GarPur, 1, 89, 15.2 śrāddheṣu divyaiḥ sakalairupahārairanuttamaiḥ //
GarPur, 1, 89, 17.2 śrāddheṣu śraddhayābhīṣṭalokapuṣṭipradāyinaḥ //
GarPur, 1, 89, 19.2 vanyaiḥ śrāddhairyatāhāraistaponirdhūtakalmaṣaiḥ //
GarPur, 1, 89, 21.1 namasye 'haṃ pitṝñchrāddhai rājanyāstarpayanti yān /
GarPur, 1, 89, 23.1 namasye 'haṃ pitṝñchrāddhe śūdrairapi ca bhaktitaḥ /
GarPur, 1, 89, 24.1 namasye 'haṃ pitṝñchrāddhe pātāle ye mahāsuraiḥ /
GarPur, 1, 89, 25.1 namasye 'haṃ pitṝñchrāddhairarcyante ye rasātale /
GarPur, 1, 89, 26.1 namasye 'haṃ pitṝñchrāddhaiḥ sarpaiḥ saṃtarpitānsadā /
GarPur, 1, 89, 40.2 vrajantu tṛptiṃ śrāddhe 'sminpitarastarpitā mayā //
GarPur, 1, 89, 72.1 śrāddheṣu ya imaṃ bhaktyā tvasmatprītikaraṃ stavam /
GarPur, 1, 89, 73.2 asmābhirakṣayaṃ śrāddhaṃ tadbhaviṣyatyasaṃśayam //
GarPur, 1, 89, 74.1 yadyapyaśrotriyaṃ śrāddhaṃ yadyapyupahataṃ bhavet /
GarPur, 1, 89, 76.2 asmākaṃ tṛptaye śrāddhaṃ tathāpy etadudīraṇāt //
GarPur, 1, 89, 77.1 yatraitatpaṭhyate śrāddhe stotram astatsukhāvaham /
GarPur, 1, 89, 79.1 vasante ṣoḍaśa samāstṛptaye śrāddhakarmaṇi /
GarPur, 1, 89, 80.1 vikale 'pi kṛte śrāddhe stotreṇānena sādhite /
GarPur, 1, 89, 81.1 śaratkāle 'pi paṭhitaṃ śrāddhakāle prayacchati /
GarPur, 1, 89, 82.2 sannidhānaṃ kṛte śrāddhe tatrāsmākaṃ bhaviṣyati //
GarPur, 1, 89, 83.1 tasmādetattvayā śrāddhe viprāṇāṃ bhuñjatāṃ puraḥ /
GarPur, 1, 94, 18.2 brāhmaṇaḥ kāmam aśnīyācchrāddhe vratam apīḍayan //
GarPur, 1, 96, 72.2 śrāddhe devānpitṝn prārcya khādanmāṃsaṃ na doṣabhāk //
GarPur, 1, 99, 1.2 atha śrāddhavidhiṃ vakṣye sarvapāpapraṇāśanam /
GarPur, 1, 99, 3.1 śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrtitāḥ /
GarPur, 1, 99, 3.1 śrāddhaṃ pratiruciścaiva śrāddhakālāḥ prakīrtitāḥ /
GarPur, 1, 99, 6.1 pitṛmātṛparāścaiva brāhmaṇāḥ śrāddhadevatāḥ /
GarPur, 1, 99, 7.2 avaiṣṇavāśca te sarve na śrāddhārhāḥ kadācana //
GarPur, 1, 99, 39.2 pratipatprabhṛtiṣvevaṃ kanyādīñchrāddhado labhet //
GarPur, 1, 99, 43.1 aśvānāyuśca vidhivadyaḥ śrāddhaṃ samprayacchati /
GarPur, 1, 99, 44.1 vastrādyāḥ prīṇayantyeva naraṃ śrāddhakṛtaṃ dvijāḥ /
GarPur, 1, 103, 5.2 dātātithipriyo jñānī gṛhī śrāddhe 'pi mucyate //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 9.0 brahmadeyeti saṃjñā tatra vivāhe jātasya śrāddhapaṅktipāvanatvavyavahārāt //
Hitopadeśa
Hitop, 4, 102.5 atha brāhmaṇāya rājñaḥ pārvaṇaśrāddhaṃ dātum āhvānam āgatam /
Hitop, 4, 102.6 tacchrutvā brāhmaṇo 'pi sahajadāridryād acintayad yadi satvaraṃ na gacchāmi tadānyā kaścicchrutvā śrāddhaṃ grahīṣyati /
Kathāsaritsāgara
KSS, 1, 5, 112.2 ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ //
KSS, 1, 5, 114.2 śrāddhāhe 'darśayattaṃ ca rājñe sa śraddadhe ca tam //
KSS, 1, 5, 115.1 tataḥ sa gatvā cāṇakyo dhuri śrāddha upāviśat /
Kālikāpurāṇa
KālPur, 55, 98.1 ārtvijyaṃ brahmayajñaṃ ca śrāddhaṃ devayajaṃ ca yat /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 125.2 viddhā hanti purāpuṇyaṃ śrāddhaṃ ca vṛṣalīpatiḥ //
KAM, 1, 178.2 akṛtaśrāddhanicayā jalapiṇḍodakakriyāḥ //
Narmamālā
KṣNarm, 3, 35.1 śrāddheṣu mugdhaviprāṇāṃ jaṭināṃ ca tapasvinām /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 31.0 aniṣṭabhojanaṃ dhātā aniṣṭabhojanaṃ śrāddhādibhojanaṃ śarīrādisaṃyogadhāraṇahetutvāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.6 aṣṭakā pārvaṇaśrāddhaṃ śrāvaṇyāgrahāyaṇī caitryāśvayujī ceti sapta pākayajñasaṃsthāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 92.2 acchinnanābhyāṃ kartavyaṃ śrāddhaṃ vai putrajanmani /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 94.0 tacca śrāddhaṃ hemadravyeṇa kāryam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 95.3 hemaśrāddhaṃ prakurvīta yasya bhāryā rajasvalā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 97.2 jātaśrāddhe na dadyāttu pakvānnaṃ brāhmaṇeṣvapi /
Skandapurāṇa
SkPur, 18, 40.2 ya imaṃ śrāddhakāle vā daive karmaṇi vā dvijān /
Tantrasāra
TantraS, 19, 3.0 tataḥ paramaśive yojanikāṃ kṛtvā tat dahet pūrṇāhutyā antyeṣṭyā śuddhānām anyeṣām api vā śrāddhadīkṣāṃ tryahaṃ turye dine māsi māsi saṃvatsare saṃvatsare kuryāt //
TantraS, 19, 4.0 tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, 19, 7.1 sarvatra ca atra śrāddhādividhau mūrtiyāgaḥ pradhānam iti śrīsiddhāmatam tadvidhiś ca vakṣyate naimittikaprakāśane //
Tantrāloka
TĀ, 1, 282.1 antyeṣṭiḥ śrāddhakᄆptiśca śeṣavṛttinirūpaṇam /
TĀ, 1, 318.2 pañcaviṃśāhnike śrāddhaprakāśe vastusaṃgrahaḥ //
TĀ, 19, 20.2 devaḥ kimasya pūrṇasya śrāddhādyairiti bhāvitaḥ //
TĀ, 26, 2.1 dīkṣā bahuprakāreyaṃ śrāddhāntā yā prakīrtitā /
Śyainikaśāstra
Śyainikaśāstra, 1, 22.2 śrāddhakṛt satyavādī ca gṛhastho'pi vimucyate //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 67.2 muṇḍanaṃ copavāsaṃ ca śrāddhaṃ ca vidhivac caret //
GokPurS, 2, 69.2 jīvatpitāpi kurvīta vapanaṃ śrāddham eva ca //
GokPurS, 2, 75.1 evaṃ snātvā vidhānena śrāddhaṃ kuryāc ca bhaktitaḥ /
GokPurS, 5, 35.2 teṣām api vidhānena śrāddhaṃ yaḥ kurute sutaḥ //
GokPurS, 5, 68.2 tatra śrāddhaṃ pitṛsthālyāṃ vidhivat tvatkṛte tv aham //
GokPurS, 5, 70.2 vaiśyanāmnā kuśagranthiṃ kṛtvā śrāddhaṃ vidhānataḥ //
GokPurS, 11, 3.1 candrasūryagrahe caiva śrāddhe dānagrahī sadā /
GokPurS, 11, 15.2 cakre śrāddhaṃ vidhānena piṇḍaṃ dattvā tilodakam //
GokPurS, 11, 17.1 tatpādaṃ samyag abhyarcya śrāddhaṃ kuru vidhānataḥ /
GokPurS, 11, 18.2 nityaṃ samudre snātvā tu śrāddhaṃ kurvan samāhitaḥ //
GokPurS, 11, 22.2 śrāddhaṃ kurvan rudrapāde uddharet svapitṝnt svayam //
Haribhaktivilāsa
HBhVil, 1, 20.1 madhyāhne vaiśadevādiśrāddhaṃ cānarpyam acyute /
HBhVil, 2, 174.2 śaktau phalādibhuktiś ca śrāddhaṃ caikādaśīdine //
HBhVil, 2, 175.2 tatra viṣṇor divāsnānaṃ śrāddhaṃ haryaniveditaiḥ //
HBhVil, 2, 176.1 vṛddhāv atulasīśrāddhaṃ tathā śrāddham avaiṣṇavam /
HBhVil, 2, 176.1 vṛddhāv atulasīśrāddhaṃ tathā śrāddham avaiṣṇavam /
HBhVil, 3, 215.2 upavāse tathā śrāddhena khāded dantadhāvanam /
HBhVil, 4, 150.2 alaṃkṛtaḥ śucir maunī śrāddhādau ca jitendriyaḥ //
HBhVil, 4, 154.3 āvikena tu vastreṇa mānavaḥ śrāddham ācaret /
HBhVil, 4, 154.4 gayāśrāddhasamaṃ proktaṃ pitṛbhyo dattam akṣayam //
HBhVil, 4, 198.1 ūrdhvapuṇḍradharaṃ vipraṃ yaḥ śrāddhe bhojayiṣyati /
HBhVil, 4, 199.1 ūrdhvapuṇḍradharo yas tu kuryācchrāddhaṃ śubhānane /
HBhVil, 4, 199.2 kalpakoṭisahasrāṇi gayāśrāddhaphalaṃ labhet //
HBhVil, 4, 279.1 śaṅkhādināṅkito bhaktyā śrāddhaṃ yaḥ kurute dvija /
HBhVil, 5, 379.1 śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ /
HBhVil, 5, 421.1 śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 13.2 udakaṃ piṇḍadānaṃ ca tatra śrāddhaṃ ca kārayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 57.1 śrāddhaṃ śrāvaṇyāmāgrayaṇaṃ ca caitrāśvayujyāṃ daśapaurṇamāsyām /
SkPur (Rkh), Revākhaṇḍa, 25, 3.1 tarpayitvā pitṝñ śrāddhe tilamiśrairjalairapi /
SkPur (Rkh), Revākhaṇḍa, 26, 126.2 evaṃ ca pakṣapakṣānte śrāddhe tarped dvijottamān //
SkPur (Rkh), Revākhaṇḍa, 40, 26.1 yastu śrāvayate śrāddhe paṭhet pitṛparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 44, 20.2 yas tatra kurute śrāddhaṃ toyaṃ pibati nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 42.2 gayādipañcasthāneṣu yaḥ śrāddhaṃ kurute naraḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 1.3 śrāddhe vaivāhike kārye dāne caiva viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 2.1 yadi śraddhā bhaved daivayogācchrāddhādike vidhau /
SkPur (Rkh), Revākhaṇḍa, 50, 14.2 kīdṛśo 'tha vidhistatra tīrthaśrāddhasya kā kriyā /
SkPur (Rkh), Revākhaṇḍa, 50, 15.2 śrāddhaṃ kṛtvā gṛhe bhaktyā śuciścāpi jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 50, 17.1 pañcasthāneṣu ca śrāddhaṃ havyakavyādibhiḥ kramāt /
SkPur (Rkh), Revākhaṇḍa, 51, 1.2 kāle tatkriyate kasmiñchrāddhaṃ dānaṃ tatheśvara /
SkPur (Rkh), Revākhaṇḍa, 51, 3.1 viśeṣeṇa tu kurvīta śrāddhaṃ sarvayugādiṣu /
SkPur (Rkh), Revākhaṇḍa, 51, 7.2 ayane cottare rājandakṣiṇe śrāddhamācaret //
SkPur (Rkh), Revākhaṇḍa, 51, 9.2 śrāddhakālā ime sarve dattameṣvakṣayaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 51, 13.1 prātaḥ śrāddhaṃ prakurvīta dvijān sampūjya yatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 14.2 śrāddhadastu vrajet tatra yatra devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 25.2 śūlabhede tu yaḥ kuryācchrāddhaṃ parvaṇi parvaṇi //
SkPur (Rkh), Revākhaṇḍa, 55, 26.2 pañcasthāneṣu yaḥ śrāddhaṃ kurute bhaktimān naraḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 28.1 śrāddhado nivaset tatra yatra devo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 30.1 tatra tīrthe tu yasteṣāṃ śrāddhaṃ kurvīta bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 37.2 śrāddhe devakule vāpi paṭhetparvṇi parvṇi //
SkPur (Rkh), Revākhaṇḍa, 56, 40.2 yaḥ śrāddhaṃ kurute bhaktyā śrotriyair brāhmaṇair nṛpa //
SkPur (Rkh), Revākhaṇḍa, 56, 47.1 śrāddhaṃ kṛtvā yathānyāyamanindyān bhojayed dvijān /
SkPur (Rkh), Revākhaṇḍa, 56, 112.1 śrāddhaṃ cakruḥ prayatnena śraddhayā pūtacetasā /
SkPur (Rkh), Revākhaṇḍa, 58, 21.1 ya idaṃ śrāvayecchrāddhe viprāṇāṃ bhuñjatāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 59, 9.1 yastatra kurute śrāddhaṃ pāyasair madhusarpiṣā /
SkPur (Rkh), Revākhaṇḍa, 59, 9.2 śrāddhado labhate svargaṃ pitṝṇāṃ dattam akṣayam //
SkPur (Rkh), Revākhaṇḍa, 62, 11.2 śrāddhaṃ tatraiva viprāya kārayed vijitendriyaḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 9.2 vasantasya trayodaśyāṃ śrāddhaṃ tatraiva kārayet //
SkPur (Rkh), Revākhaṇḍa, 65, 10.2 pretānāṃ kārayecchrāddhamānandeśvara uttame //
SkPur (Rkh), Revākhaṇḍa, 69, 13.2 śrāddhaṃ tatraiva kartavyaṃ vittaśāṭhyena varjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 70, 3.2 snānaṃ yaḥ kārayenmartyaḥ śrāddhaṃ preteṣu bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 44.1 śrāddhaṃ preteṣu ye pārtha cāṣṭamyāṃ pañcamīṣu ca /
SkPur (Rkh), Revākhaṇḍa, 72, 47.2 sa vipro dūratastyājyo vrate śrāddhe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 76, 17.2 śrāddhaṃ kāryaṃ nṛpaśreṣṭha āmaiḥ pakvairjalena ca //
SkPur (Rkh), Revākhaṇḍa, 78, 18.2 śastreṇa tu hatā ye vai teṣāṃ śrāddhaṃ pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 78, 20.1 asya śrāddhasya bhāvena brāhmaṇasya prasādataḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 96.1 śrāddhaṃ ca kārayet tatra brāhmaṇair vedapāragaiḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 31.1 kariṣyanty atra ye śrāddhaṃ pitṝṇāṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 84, 41.1 tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryād yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 85, 71.1 vrate śrāddhe tathā dāne dūratastān vivarjayet /
SkPur (Rkh), Revākhaṇḍa, 85, 73.2 śrāddhaṃ someśvare pārtha yaḥ kuryādgatamatsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 84.2 śrāddhaṃ ca brāhmaṇaistatra yogyaiḥ pāṇḍava mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 86.2 śraddhayā kārayecchrāddhaṃ yadīcchecchreya ātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 17.2 śrāddhaṃ tatraiva yaḥ kuryānnarmadodakamiśritam //
SkPur (Rkh), Revākhaṇḍa, 97, 100.3 bhojanaṃ bhoktukāmāste śrāddhe caiva viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 160.1 īdṛśānvarjayecchrāddhe dāne sarvavrateṣu ca /
SkPur (Rkh), Revākhaṇḍa, 99, 19.1 śrāddhaṃ tatraiva yaḥ kuryād upavāsaparāyaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 100, 8.1 śrāddhaṃ tatraiva yo bhaktyā kurvīta nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 101, 6.1 śrāddhaṃ tatraiva yo bhaktyā pitṝṇāmatha dāpayet /
SkPur (Rkh), Revākhaṇḍa, 102, 8.1 viśeṣaścātra sandhyāyāṃ śrāddhadāne ca bhārata /
SkPur (Rkh), Revākhaṇḍa, 103, 101.1 amāvasyāṃ mahādevi yastu śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 103, 183.1 śrāddhe dāne vrate yogyān brāhmaṇān pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 142, 57.2 śrāddhaṃ kṛtvā yathānyāyaṃ brahmoktavidhinā tataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 57.1 tasmindine tatra gatvā yastu śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 146, 58.2 karoti manujaḥ śrāddhaṃ vidhivanmantrasaṃyutam //
SkPur (Rkh), Revākhaṇḍa, 146, 65.2 bhūmau cānnena siddhena śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 146, 69.2 śrāddhaṃ vā piṇḍadānaṃ vā tena yāsyāma sadgatim //
SkPur (Rkh), Revākhaṇḍa, 146, 72.1 tatra tīrthe tu ye kecic chrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 102.3 śaktito dakṣiṇāṃ dadyātkṛtvā śrāddhaṃ yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 146, 107.1 tatra tīrthe tu yaḥ śrāddhaṃ pitṛbhyaḥ samprayacchati /
SkPur (Rkh), Revākhaṇḍa, 146, 111.1 yatpuṇyaṃ śrāddhakartṝṇāṃ tadihaiva bhaveddhruvam /
SkPur (Rkh), Revākhaṇḍa, 147, 3.1 tatra tīrthe tu yaḥ snātvā śrāddhaṃ kuryāt prayatnataḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 42.1 yastu śrāddhapradastatra pitṝnuddiśya saṃkrame /
SkPur (Rkh), Revākhaṇḍa, 156, 28.1 suvarṇaṃ dhanadhānyaṃ ca śrāddhaṃ yuktahalaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 159, 91.3 snātvā kṛtvā tataḥ śrāddhaṃ sampūjya ca maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 163, 2.2 prabhāte vimale snātvā śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 165, 3.2 śrāddhaṃ tatraiva yo dadyāt pitṝn uddiśya bhārata //
SkPur (Rkh), Revākhaṇḍa, 167, 21.2 śrāddhaṃ ca kurute tatra pitṝn uddiśya susthiraḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 18.2 kriyamāṇe 'pyaharahaḥ śrāddhe matpitaraḥ sadā //
SkPur (Rkh), Revākhaṇḍa, 171, 19.1 na parvaṇi pitṛśrāddhaṃ na dānaṃ dvijasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 63.2 śrāddhaṃ ca saṃgrahe kuryātsa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 172, 73.1 śrāddhena havyakavyena śivapūjārcanena ca /
SkPur (Rkh), Revākhaṇḍa, 172, 80.1 snāne dāne tathā śrāddhe jāgare gītavādite /
SkPur (Rkh), Revākhaṇḍa, 176, 23.2 śrāddhaṃ kṛtvā pitṛbhyo vai dānaṃ dattvā svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 29.2 gaṅgāvahe tu yaḥ śrāddhaṃ śaṅkhoddhāre pradāsyati //
SkPur (Rkh), Revākhaṇḍa, 180, 27.2 japaṃ śrāddhaṃ tathā dānaṃ kṛtvā dharmānusārataḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 58.2 śrāddhaṃ kṛtvā vidhānena paścāt sampūjayecchivam //
SkPur (Rkh), Revākhaṇḍa, 183, 1.3 yatra gatvā mahārāja śrāddhaṃ kṛtvā pibejjalam /
SkPur (Rkh), Revākhaṇḍa, 183, 16.3 śrāddhaṃ dadāti vidhivat tasya prītāḥ pitāmahāḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 8.1 kuryācchrāddhaṃ pitṛbhyo vai pūjayecca trilocanam /
SkPur (Rkh), Revākhaṇḍa, 188, 8.2 śrāddhaṃ kṛtvā tataḥ paścāt pitṛbhyo vidhipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 189, 30.2 āplavannarmadātoye śrāddhaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 195, 41.1 māhātmyaṃ śrāvayed viprāñchrīpateḥ śrāddhakarmaṇi /
SkPur (Rkh), Revākhaṇḍa, 201, 4.1 snātvā trayodaśīdine śrāddhaṃ kṛtvā vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 203, 5.2 tilodakapradānena kimuta śrāddhado naraḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 13.1 kanyāgate tu yastatra nityaṃ śrāddhaprado bhavet /
SkPur (Rkh), Revākhaṇḍa, 204, 14.1 sarveṣu pitṛtīrtheṣu śrāddhaṃ kṛtvāsti yatphalam /
SkPur (Rkh), Revākhaṇḍa, 209, 150.1 saṃtarpya pitṛdevāṃśca kṛtvā śrāddhaṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 211, 2.2 śrāddhakāle tu samprāpte raktagandhānulepanaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 13.2 śrāddhakāle tu samprāptam atithiṃ yo na pūjayet //
SkPur (Rkh), Revākhaṇḍa, 220, 21.1 saṃtarpya pitṛdevāṃśca śrāddhaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 32.1 śrāddhaṃ samācaret paścāllokapālānurūpibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 37.1 śrāddhaṃ ca kāryaṃ vidhivatpitṛbhyo nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 220, 45.2 śrāddhaṃ yaḥ kurute tatra pitṝṇāṃ bhaktibhāvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 26.2 śrāddhaṃ dīpapradānaṃ ca brāhmaṇānāṃ ca bhojanam /
SkPur (Rkh), Revākhaṇḍa, 222, 14.1 tilapiṇḍapradānena śrāddhe nṛpatisattama /
SkPur (Rkh), Revākhaṇḍa, 222, 15.1 svargalokasthitāḥ śrāddhair brāhmaṇānāṃ ca bhojanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 21.2 śrāddhaṃ kṛtvā vidhānena pitṝṇām anṛṇī bhavet /
SkPur (Rkh), Revākhaṇḍa, 227, 25.2 kṛtvābhyudayikaṃ śrāddhaṃ samāpṛcchaya tu devatām //
SkPur (Rkh), Revākhaṇḍa, 227, 32.2 snānaṃ surārcanaṃ caiva śrāddhe vai piṇḍapātanam //
Sātvatatantra
SātT, 5, 10.2 śrāddham atithiśuśrūṣāṃ tīrthasevāṃ sutuṣṭidām //