Occurrences

Kauśikasūtra
Kāṭhakagṛhyasūtra
Mahābhārata
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa

Kauśikasūtra
KauśS, 11, 10, 18.1 yo ha yajate taṃ devā vidur yo dadāti taṃ manuṣyā yaḥ śrāddhāni kurute taṃ pitaras taṃ pitaraḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 8.0 madhumāṃsalavaṇaśrāddhāni varjayed avicārayan //
Mahābhārata
MBh, 12, 42, 1.3 śrāddhāni kārayāmāsa teṣāṃ pṛthag udāradhīḥ //
MBh, 12, 111, 19.1 ye śrāddhāni ca kurvanti tithyāṃ tithyāṃ prajārthinaḥ /
MBh, 12, 221, 73.2 kṛṣyādiṣvabhavan saktā mūrkhāḥ śrāddhānyabhuñjata //
MBh, 13, 87, 13.2 vivardhante tu daśamīṃ gāvaḥ śrāddhāni kurvataḥ //
MBh, 13, 89, 1.2 yamastu yāni śrāddhāni provāca śaśabindave /
MBh, 15, 17, 17.2 śrāddhāni puruṣavyāghra mādāt kauravako nṛpaḥ //
MBh, 15, 47, 16.2 dadau śrāddhāni vidhivad dakṣiṇāvanti pāṇḍavaḥ //
MBh, 15, 47, 21.1 tataḥ sa pṛthivīpālo dattvā śrāddhānyanekaśaḥ /
MBh, 17, 1, 11.2 śrāddhānyuddiśya sarveṣāṃ cakāra vidhivat tadā //
Harivaṃśa
HV, 11, 12.1 śrāddhāni caiva kurvanti phalakāmā na saṃśayaḥ /
HV, 12, 38.1 śrāddhāni puṣṭikāmāś ca ye kariṣyanti mānavāḥ /
HV, 13, 64.2 pravartayati śrāddhāni naṣṭe dharme prajāpatiḥ //
Matsyapurāṇa
MPur, 13, 6.2 yogināmeva deyāni tasmācchrāddhāni dātṛbhiḥ //
MPur, 15, 29.2 jñātvā śrāddhāni kurvanti dharmābhāve'pi sarvadā //
Viṣṇupurāṇa
ViPur, 3, 14, 6.2 icchāśrāddhāni kurvīta navasasyāgame tathā //