Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Āyurvedadīpikā
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 5, 29, 7.2 kṛṣyāṃ kṣetra ṛṣayo janyānajur mayi devā rāṣṭrabhṛtas tad akran //
AVP, 12, 20, 5.1 yo no vaniṃ mṛgayāṃ yaś ca naḥ kṛṣiṁ paritiṣṭhād yātubhir yaś ca naḥ śapāt /
Atharvaveda (Śaunaka)
AVŚ, 2, 4, 5.2 araṇyād anya ābhṛtaḥ kṛṣyā anyo rasebhyaḥ //
AVŚ, 3, 12, 4.2 ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu //
AVŚ, 8, 2, 19.1 yad aśnāsi yat pibasi dhānyaṃ kṛṣyāḥ payaḥ /
AVŚ, 8, 10, 24.3 tāṃ pṛthī vainyo 'dhok tāṃ kṛṣiṃ ca sasyaṃ cādhok /
AVŚ, 8, 10, 24.4 te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upajīvanti kṛṣṭarādhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 10, 5, 34.1 viṣṇoḥ kramo 'si sapatnahā kṛṣisaṃśito 'nnatejāḥ /
AVŚ, 10, 5, 34.2 kṛṣim anu vi krame 'haṃ kṛṣyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 5, 34.2 kṛṣim anu vi krame 'haṃ kṛṣyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 6, 12.2 tenemāṃ maṇinā kṛṣim aśvināv abhi rakṣataḥ /
AVŚ, 11, 3, 41.2 kṛṣyā na rātsyasīty enam āha /
AVŚ, 12, 2, 37.2 chinatti kṛṣyā gor dhanād yaṃ kravyād anuvartate //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 31.1 gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā /
BaudhDhS, 1, 10, 33.1 vedaḥ kṛṣivināśāya kṛṣir vedavināśinī /
BaudhDhS, 1, 10, 33.1 vedaḥ kṛṣivināśāya kṛṣir vedavināśinī /
BaudhDhS, 1, 10, 33.2 śaktimān ubhayaṃ kuryād aśaktas tu kṛṣiṃ tyajet //
BaudhDhS, 1, 18, 4.1 viṭsv adhyayanayajanadānakṛṣivāṇijyapaśupālanasaṃyuktaṃ karmaṇāṃ vṛddhyai //
Gautamadharmasūtra
GautDhS, 2, 1, 5.1 kṛṣivāṇijye vāsvayaṃkṛte //
GautDhS, 2, 1, 49.1 vaiśyasyādhikaṃ kṛṣivaṇikpāśupālyakusīdam //
Kauśikasūtra
KauśS, 13, 14, 7.2 kṛṣiḥ sahasraprakārā pratyaṣṭā śrīr iyaṃ mayi /
KauśS, 13, 14, 7.10 kṛṣir hiraṇyaprakārā pratyaṣṭā śrīr iyaṃ mayi /
Kāṭhakasaṃhitā
KS, 13, 12, 21.0 dyāvāpṛthivyām ālabheta kṛṣim avasyan //
KS, 13, 12, 22.0 pratiṣṭhā vā etasmā eṣṭavyā yaḥ kṛṣim avasyati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 7.1 kṛṣiṃ susasyām utkṛṣe supippalā oṣadhīs kṛdhi /
MS, 2, 8, 3, 2.33 kṛṣiś chandaḥ /
MS, 2, 8, 3, 2.57 kṛṣyai tvā /
MS, 2, 11, 4, 11.0 kṛṣiś ca me vṛṣṭiś ca me //
MS, 2, 11, 5, 38.0 kṛṣiś ca mā indraś ca me //
MS, 2, 13, 14, 33.0 tat kṛṣiḥ //
Mānavagṛhyasūtra
MānGS, 2, 14, 21.1 kṛṣikarāṇāṃ kṛṣir alpaphalā bhavati //
Pañcaviṃśabrāhmaṇa
PB, 11, 5, 8.0 aṣṭau vā etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda //
PB, 11, 5, 8.0 aṣṭau vā etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda //
Taittirīyasaṃhitā
TS, 6, 1, 3, 7.6 kṛṣyai tvā susasyāyā ity āha tasmād akṛṣṭapacyā oṣadhayaḥ pacyante /
Vasiṣṭhadharmasūtra
VasDhS, 2, 19.1 kṛṣir vāṇijyaṃ pāśupālyaṃ kusīdaṃ ca //
VasDhS, 2, 31.1 kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 10.5 susasyāḥ kṛṣīs kṛdhi /
VSM, 9, 22.4 yantāsi yamano dhruvo 'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā //
VSM, 14, 19.8 kṛṣiś chandaḥ /
VSM, 14, 21.2 āyuṣe tvā varcase tvā kṛṣyai tvā kṣemāya tvā //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 22.0 iyaṃ te rāṇ mitrasya yantāsi yamano dhartāsi dharuṇo rayyai poṣāya kṛṣyai kṣemāyety avarohantam anumantrayate //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 7.0 kṣatriyavad vaiśyasya daṇḍayuddhavarjaṃ kṛṣigorakṣyavāṇijyādhikam //
Āpastambaśrautasūtra
ĀpŚS, 16, 28, 1.11 paṅktiś chandas tat kṛṣiḥ parjanyo devatā /
ĀpŚS, 18, 5, 20.1 iyaṃ te rāṇ mitrāya yantrāya dhartrāya kṛṣyai kṣemāya rayyai poṣāyeti pratyavarohati //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 5, 2, 1, 25.2 iyaṃ te rāḍiti rājyam evāsminn etad dadhāty athainam āsādayati yantāsi yamana iti yantāramevainam etad yamanamāsām prajānāṃ karoti dhruvo 'si dharuṇa iti dhruvam evainam etad dharuṇam asmiṃlloke karoti kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tveti sādhave tvety evaitad āha //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 13, 1.0 rohiṇyāṃ kṛṣikarmāni kārayet //
Ṛgveda
ṚV, 10, 34, 13.1 akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ /
Arthaśāstra
ArthaŚ, 1, 3, 7.1 vaiśyasyādhyayanaṃ yajanaṃ dānaṃ kṛṣipāśupālye vaṇijyā ca //
ArthaŚ, 1, 4, 1.1 kṛṣipāśupālye vaṇijyā ca vārtā dhānyapaśuhiraṇyakupyaviṣṭipradānād aupakārikī //
ArthaŚ, 1, 11, 10.1 sa kṛṣikarmapradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa //
ArthaŚ, 2, 1, 37.1 daṇḍaviṣṭikarābādhai rakṣed upahatāṃ kṛṣim /
ArthaŚ, 4, 10, 6.1 kāruśilpikuśīlavatapasvināṃ kṣudrakadravyāpahāre śatyo daṇḍaḥ sthūlakadravyāpahāre dviśataḥ kṛṣidravyāpahāre ca //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 112.0 rajaḥkṛṣyāsutipariṣado valac //
Aṣṭādhyāyī, 5, 4, 58.0 kṛño dvitīyatṛtīyaśambabījāt kṛṣau //
Aṣṭādhyāyī, 7, 4, 64.0 kṛṣeśchandasi //
Buddhacarita
BCar, 2, 8.1 ruroha sasyaṃ phalavadyathartu tadākṛtenāpi kṛṣiśrameṇa /
BCar, 11, 20.1 kṛṣyādibhiḥ karmabhirarditānāṃ kāmātmakānāṃ ca niśamya duḥkham /
Carakasaṃhitā
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Lalitavistara
LalVis, 11, 1.2 athāpareṇa samayena kumārastadanyaiḥ kumārairamātyaputraiḥ sārdhaṃ kṛṣigrāmam avalokayituṃ gacchati sma /
LalVis, 11, 1.3 avalokya ca kṛṣikarmāntamanyata udyānabhūmiṃ praviśati sma /
Mahābhārata
MBh, 1, 58, 19.1 kārayantaḥ kṛṣiṃ gobhistathā vaiśyāḥ kṣitāviha /
MBh, 1, 202, 24.1 nivṛttakṛṣigorakṣā vidhvastanagarāśramā /
MBh, 2, 5, 67.2 bhāgaśo viniviṣṭāni na kṛṣir devamātṛkā //
MBh, 2, 5, 68.3 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ //
MBh, 2, 5, 106.1 kaccit te kṛṣitantreṣu goṣu puṣpaphaleṣu ca /
MBh, 3, 149, 30.1 paṇyākaravaṇijyābhiḥ kṛṣyātho yonipoṣaṇaiḥ /
MBh, 3, 186, 100.1 vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa /
MBh, 3, 188, 27.1 nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ /
MBh, 3, 198, 23.1 kṛṣigorakṣyavāṇijyam iha lokasya jīvanam /
MBh, 3, 198, 24.1 karma śūdre kṛṣir vaiśye saṃgrāmaḥ kṣatriye smṛtaḥ /
MBh, 3, 199, 19.1 kṛṣiṃ sādhviti manyante tatra hiṃsā parā smṛtā /
MBh, 3, 245, 29.1 kṛṣigorakṣyam ityeke pratipadyanti mānavāḥ /
MBh, 5, 29, 23.1 vaiśyo 'dhītya kṛṣigorakṣapaṇyair vittaṃ cinvan pālayann apramattaḥ /
MBh, 5, 36, 31.2 na naḥ sa samitiṃ gacched yaśca no nirvapet kṛṣim //
MBh, 5, 38, 12.2 goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet /
MBh, 5, 68, 5.1 kṛṣir bhūvācakaḥ śabdo ṇaśca nirvṛtivācakaḥ /
MBh, 5, 130, 29.1 bhaikṣaṃ vipratiṣiddhaṃ te kṛṣir naivopapadyate /
MBh, 6, BhaGī 18, 44.1 kṛṣigorakṣyavāṇijyaṃ vaiśyakarma svabhāvajam /
MBh, 8, 23, 35.1 kṛṣiś ca pāśupālyaṃ ca viśāṃ dānaṃ ca sarvaśaḥ /
MBh, 12, 62, 9.1 vṛddhyā kṛṣivaṇiktvena jīvasaṃjīvanena ca /
MBh, 12, 63, 1.2 jyākarṣaṇaṃ śatrunibarhaṇaṃ ca kṛṣir vaṇijyā paśupālanaṃ ca /
MBh, 12, 63, 3.1 rājapraiṣyaṃ kṛṣidhanaṃ jīvanaṃ ca vaṇijyayā /
MBh, 12, 68, 21.1 na yonipoṣo varteta na kṛṣir na vaṇikpathaḥ /
MBh, 12, 78, 15.1 kṛṣigorakṣavāṇijyam upajīvantyamāyayā /
MBh, 12, 79, 2.3 kṛṣigorakṣam āsthāya vyasane vṛttisaṃkṣaye //
MBh, 12, 88, 36.2 prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā //
MBh, 12, 89, 23.1 kṛṣigorakṣyavāṇijyaṃ yaccānyat kiṃcid īdṛśam /
MBh, 12, 89, 24.1 naraścet kṛṣigorakṣyaṃ vāṇijyaṃ cāpyanuṣṭhitaḥ /
MBh, 12, 90, 7.1 kṛṣigorakṣyavāṇijyaṃ lokānām iha jīvanam /
MBh, 12, 90, 23.1 kaccit kṛṣikarā rāṣṭraṃ na jahatyatipīḍitāḥ /
MBh, 12, 92, 4.1 karma śūdre kṛṣir vaiśye daṇḍanītiśca rājani /
MBh, 12, 139, 19.1 utsannakṛṣigorakṣyā nivṛttavipaṇāpaṇā /
MBh, 12, 161, 10.2 kṛṣivāṇijyagorakṣyaṃ śilpāni vividhāni ca //
MBh, 12, 181, 12.1 goṣu vṛttiṃ samādhāya pītāḥ kṛṣyupajīvinaḥ /
MBh, 12, 182, 6.1 kṛṣigorakṣyavāṇijyaṃ yo viśatyaniśaṃ śuciḥ /
MBh, 12, 186, 20.1 paṇyānāṃ śobhanaṃ paṇyaṃ kṛṣīṇāṃ bādyate kṛṣiḥ /
MBh, 12, 221, 73.2 kṛṣyādiṣvabhavan saktā mūrkhāḥ śrāddhānyabhuñjata //
MBh, 12, 229, 7.1 kṛṣyādīni hi karmāṇi sasyasaṃharaṇāni ca /
MBh, 12, 254, 44.1 kṛṣiṃ sādhviti manyante sā ca vṛttiḥ sudāruṇā /
MBh, 12, 255, 2.1 kṛṣyā hyannaṃ prabhavati tatastvam api jīvasi /
MBh, 12, 285, 21.1 kṛṣiśca pāśupālyaṃ ca vāṇijyaṃ ca viśām api /
MBh, 13, 11, 18.2 vaiśye ca kṛṣyābhirate vasāmi śūdre ca śuśrūṣaṇanityayukte //
MBh, 13, 24, 32.1 arjayitvā dhanaṃ pūrvaṃ dāruṇaiḥ kṛṣikarmabhiḥ /
MBh, 13, 33, 11.1 kṛṣigorakṣyam apyanye bhaikṣam anye 'pyanuṣṭhitāḥ /
MBh, 13, 70, 34.2 vṛttiglāne saṃbhrame vā mahārthe kṛṣyarthe vā homahetoḥ prasūtyām //
MBh, 13, 72, 38.1 vṛttiglāne sīdati cātimātraṃ kṛṣyarthaṃ vā homahetoḥ prasūtyām /
MBh, 13, 82, 17.2 etāsāṃ tanayāścāpi kṛṣiyogam upāsate //
MBh, 13, 87, 12.1 kṛṣibhāgī bhavecchrāddhaṃ kurvāṇaḥ saptamīṃ nṛpa /
MBh, 13, 89, 4.1 kṛṣibhāgī bhavenmartyaḥ kurvañśrāddhaṃ punarvasau /
MBh, 13, 109, 18.2 kṛṣibhāgī bahudhano bahuputraśca jāyate //
MBh, 13, 113, 16.1 ṣaḍbhāgapariśuddhaṃ ca kṛṣer bhāgam upārjitam /
MBh, 13, 128, 53.1 vaiśyasya satataṃ dharmaḥ pāśupālyaṃ kṛṣistathā /
MBh, 13, 131, 53.2 yat tatra bījaṃ vapati sā kṛṣiḥ pāralaukikī //
Manusmṛti
ManuS, 1, 90.2 vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca //
ManuS, 3, 64.2 gobhir aśvaiś ca yānaiś ca kṛṣyā rājopasevayā //
ManuS, 3, 165.2 kṛṣijīvī ślīpadī ca sadbhir nindita eva ca //
ManuS, 8, 410.1 vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca /
ManuS, 10, 79.1 śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viśaḥ /
ManuS, 10, 82.2 kṛṣigorakṣam āsthāya jīved vaiśyasya jīvikām //
ManuS, 10, 83.2 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
ManuS, 10, 84.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
ManuS, 10, 90.1 kāmam utpādya kṛṣyāṃ tu svayam eva kṛṣīvalaḥ /
ManuS, 10, 116.1 vidyā śilpaṃ bhṛtiḥ sevā gorakṣyaṃ vipaṇiḥ kṛṣiḥ /
Rāmāyaṇa
Rām, Ay, 61, 16.2 śerate vivṛtadvārāḥ kṛṣigorakṣajīvinaḥ //
Rām, Ay, 68, 22.1 etau dṛṣṭvā kṛṣau dīnau sūryaraśmipratāpinau /
Rām, Ay, 94, 40.1 kaccit te dayitāḥ sarve kṛṣigorakṣajīvinaḥ /
Saundarānanda
SaundĀ, 18, 37.1 duḥkhapratīkāranimittamārtaḥ kṛṣyādibhiḥ khedamupaiti lokaḥ /
Amarakośa
AKośa, 2, 588.1 striyāṃ kṛṣiḥ pāśupālyaṃ vāṇijyaṃ ceti vṛttayaḥ /
AKośa, 2, 588.2 sevā śvavṛttiranṛtaṃ kṛṣir uñchaśilaṃ tvṛtam //
Bhallaṭaśataka
BhallŚ, 1, 74.1 saṃrakṣituṃ kṛṣim akāri kṛṣīvalena paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam /
Daśakumāracarita
DKCar, 2, 2, 43.1 sā tvavādīd arthastāvadarjanavardhanarakṣaṇātmakaḥ kṛṣipāśupālyavāṇijyasaṃdhivigrahādiparivāraḥ tīrthapratipādanaphalaśca //
Divyāvadāna
Divyāv, 1, 58.0 balaseno gṛhapatir nityameva kṛṣikarmānte udyuktaḥ //
Divyāv, 1, 59.0 sa koṭikarṇastaṃ pitaraṃ paśyati nityaṃ kṛṣikarmānte udyuktam //
Divyāv, 1, 60.0 sa kathayati tāta kasyārthe tvaṃ nityameva kṛṣikarmānte udyuktaḥ sa kathayati putra yathā tvamupariprāsādatalagato niṣpuruṣeṇa tūryeṇa krīḍasi ramasi paricārayasi yadyahamapi evameva krīḍeyaṃ rameyaṃ paricārayeyam nacirādevāsmākaṃ bhogāstanutvaṃ parikṣayaṃ paryādānaṃ gaccheyuḥ //
Divyāv, 3, 78.0 tataḥ kṛṣikarmāntāḥ samucchinnāḥ //
Divyāv, 3, 82.0 kṛṣikarmāntāḥ samucchinnāḥ //
Divyāv, 3, 87.0 kṛṣikarmāntāḥ samucchinnāḥ //
Divyāv, 3, 92.0 kṛṣikarmāntāḥ samucchinnāḥ yataḥ karapratyāyā nottiṣṭhante //
Divyāv, 8, 40.0 nāsmākaṃ kṛṣir na vāṇijyā na gaurakṣyam //
Divyāv, 8, 62.0 nāsmākaṃ kṛṣir na vaṇijyā na gaurakṣyam //
Divyāv, 8, 144.0 nāsmākaṃ kṛṣir na vāṇijyā na gaurakṣyam //
Divyāv, 8, 157.0 nāsmākaṃ kṛṣir na vāṇijyaṃ na gaurakṣyam //
Harivaṃśa
HV, 6, 11.1 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ /
Kāmasūtra
KāSū, 4, 1, 32.7 kṛṣipaśupālanacintāvāhanavidhānayogāḥ /
Kūrmapurāṇa
KūPur, 1, 2, 37.2 daṇḍo yuddhaṃ kṣatriyasya kṛṣirvaiśyasya śasyate //
KūPur, 2, 16, 19.1 gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā /
KūPur, 2, 20, 13.2 mūle kṛṣiṃ labhed yānasiddhimāpye samudrataḥ //
KūPur, 2, 20, 19.1 ṣaṣṭyāṃ dyūtaṃ kṛṣiṃ cāpi saptamyāṃ labhate naraḥ /
KūPur, 2, 25, 2.3 kusīdakṛṣivāṇijyaṃ prakurvītāsvayaṃkṛtam //
KūPur, 2, 25, 3.1 kṛṣerabhāvād vāṇijyaṃ tadabhāvāt kusīdakam /
KūPur, 2, 25, 6.1 tena cāvāpya jīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet /
KūPur, 2, 25, 8.2 triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati //
Liṅgapurāṇa
LiPur, 1, 5, 40.2 tuṣṭirjyeṣṭhā ca vai dṛṣṭiḥ kṛṣiścāpacitis tathā //
LiPur, 1, 39, 46.1 vārtāṃ kṛṣiṃ samāyātā vartukāmāḥ prayatnataḥ /
LiPur, 1, 39, 46.2 vārtā vṛttiḥ samākhyātā kṛṣikāmaprayatnataḥ //
Matsyapurāṇa
MPur, 165, 3.2 kṛṣyāmabhiratā vaiśyāḥ śūdrāḥ śuśrūṣavaḥ sthitāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 16.1 tvayyāyattaṃ kṛṣiphalam iti bhrūvikārān abhijñaiḥ prītisnigdhairjanapadavadhūlocanaiḥ pīyamānaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 42.1 kusīdakṛṣivāṇijyaśulkaśilpānuvṛttibhiḥ /
NāSmṛ, 2, 1, 50.2 kṛṣigorakṣavāṇijyaiḥ śūdrasyaibhyas tv anugrahāt //
NāSmṛ, 2, 11, 3.1 grāmasīmāsu ca bahir ye syus tatkṛṣijīvinaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 1.10 śūdrasya dvijanmanāṃ śuśrūṣā kṛṣiś caiva /
VaikhDhS, 1, 5.2 vārttāvṛttiḥ kṛṣigorakṣyavāṇijyopajīvī /
Viṣṇupurāṇa
ViPur, 1, 13, 84.1 na sasyāni na gorakṣyaṃ na kṛṣir na vaṇikpathaḥ /
ViPur, 3, 8, 30.1 paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara /
ViPur, 5, 10, 26.1 na vayaṃ kṛṣikartāro vāṇijyājīvino na ca /
ViPur, 5, 10, 28.1 kṛṣirvaṇijyā tadvacca tṛtīyaṃ paśupālanam /
ViPur, 5, 10, 29.1 karṣakāṇāṃ kṛṣirvṛttiḥ paṇyaṃ vipaṇijīvinām /
ViPur, 6, 1, 36.1 vaiśyāḥ kṛṣivaṇijyādi saṃtyajya nijakarma yat /
Viṣṇusmṛti
ViSmṛ, 2, 13.1 kṛṣigorakṣavāṇijyakusīdayonipoṣaṇāni vaiśyasya //
ViSmṛ, 78, 24.1 kṛṣiṃ mūle //
ViSmṛ, 78, 42.1 kṛṣiṃ saptamyām //
Yājñavalkyasmṛti
YāSmṛ, 1, 119.2 kusīdakṛṣivāṇijyapāśupālyaṃ viśaḥ smṛtam //
YāSmṛ, 1, 262.2 dyūtaṃ kṛṣiṃ vāṇijyāṃ ca dviśaphaikaśaphāṃs tathā //
YāSmṛ, 1, 276.2 vaṇiglābhaṃ na cāpnoti kṛṣiṃ cāpi kṛṣīvalaḥ //
YāSmṛ, 3, 42.1 kṛṣiḥ śilpaṃ bhṛtir vidyā kusīdaṃ śakaṭaṃ giriḥ /
Śatakatraya
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
ŚTr, 1, 101.1 majjatv ambhasi yātu meruśikharaṃ śatruṃ jayatvāhave vāṇijyaṃ kṛṣisevane ca sakalā vidyāḥ kalāḥ śikṣatām /
Bhāgavatapurāṇa
BhāgPur, 11, 10, 21.2 bahvantarāyakāmatvāt kṛṣivac cāpi niṣphalam //
Garuḍapurāṇa
GarPur, 1, 49, 3.2 daṇḍastasya kṛṣirvaiśyasya śasyate //
GarPur, 1, 51, 3.2 kusīdaṃ kṛṣivāṇijyaṃ kṣatravṛtto 'tha varjayet //
GarPur, 1, 96, 28.1 kusīdakṛṣivāṇijyaṃ pāśupālyaṃ viśaḥ smṛtam /
GarPur, 1, 106, 27.1 kuryātkṛṣyādikaṃ tadvadavikreyā hayāstathā /
GarPur, 1, 107, 6.1 vaṇikkṛṣyādi vaiśye syāddvijabhaktiśca śūdrake /
GarPur, 1, 107, 7.1 kṛṣiṃ kurvandvijaḥ śrāntaṃ balīvardaṃ na vāhayet /
GarPur, 1, 107, 9.2 trayastriṃśacca viprāṇāṃ kṛṣikartā na lipyate //
Hitopadeśa
Hitop, 3, 45.2 yathā kālakṛtodyogāt kṛṣiḥ phalavatī bhavet /
Kathāsaritsāgara
KSS, 3, 6, 23.1 tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim /
KSS, 3, 6, 25.2 prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ //
KSS, 3, 6, 27.2 kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ //
KSS, 6, 1, 121.2 puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva //
Kṛṣiparāśara
KṛṣiPar, 1, 1.1 prajāpatiṃ namaskṛtya kṛṣikarmavivecanam /
KṛṣiPar, 1, 3.1 ekayā ca punaḥ kṛṣyā prārthako naiva jāyate /
KṛṣiPar, 1, 3.2 kṛṣyanvito hi loke'sminbhūyādekaśca bhūpatiḥ //
KṛṣiPar, 1, 7.2 tasmāt sarvaṃ parityajya kṛṣiṃ yatnena kārayet //
KṛṣiPar, 1, 8.1 kṛṣir dhainyā kṛṣirmedhyā jantūnāṃ jīvanaṃ kṛṣiḥ /
KṛṣiPar, 1, 8.1 kṛṣir dhainyā kṛṣirmedhyā jantūnāṃ jīvanaṃ kṛṣiḥ /
KṛṣiPar, 1, 8.1 kṛṣir dhainyā kṛṣirmedhyā jantūnāṃ jīvanaṃ kṛṣiḥ /
KṛṣiPar, 1, 10.2 vṛṣṭimūlā kṛṣiḥ sarvā vṛṣṭimūlaṃ ca jīvanam /
KṛṣiPar, 1, 28.2 anena mānena tu vatsarasya nirūpya nīraṃ kṛṣikarma kāryam //
KṛṣiPar, 1, 64.2 viphalārambhasaṃkleśāstadā syuḥ kṛṣivṛttayaḥ //
KṛṣiPar, 1, 79.1 atha kṛṣyavekṣaṇam /
KṛṣiPar, 1, 79.3 kṛṣiḥ kṛṣipurāṇajña ityuvāca parāśaraḥ //
KṛṣiPar, 1, 79.3 kṛṣiḥ kṛṣipurāṇajña ityuvāca parāśaraḥ //
KṛṣiPar, 1, 80.3 goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet //
KṛṣiPar, 1, 81.1 kṛṣigāvo vaṇigvidyāḥ striyo rājakulāni ca /
KṛṣiPar, 1, 82.1 samarthena kṛṣiḥ kāryā lokānāṃ hitakāmyayā /
KṛṣiPar, 1, 84.2 kṛṣiṃ ca tādṛśīṃ kuryādyathā vāhānna pīḍayet /
KṛṣiPar, 1, 123.2 kṛṣikarmasamārambhe rājyopadravamādiśet //
KṛṣiPar, 1, 129.2 tasmāllagnaṃ prayatnena kṛṣyārambhe vicārayet //
KṛṣiPar, 1, 149.2 kṛṣibhaṅgo bhavettasya pīḍā vāpi śarīrajā //
KṛṣiPar, 1, 152.2 kutastasya kṛṣāṇasya phalāśā kṛṣikarmaṇi //
KṛṣiPar, 1, 153.2 kevalaṃ baladarpeṇa sa karoti kṛṣiṃ vṛthā //
KṛṣiPar, 1, 160.2 acchinnatṛṇake hyasmin kṛṣiḥ syāt tṛṇapūritā //
KṛṣiPar, 1, 181.2 bhojayitvā subhojyena nirvighnā jāyate kṛṣiḥ //
KṛṣiPar, 1, 187.1 karkaṭe kaṭṭayed dhānyam avṛṣṭau kṛṣitatparaḥ /
KṛṣiPar, 1, 189.3 na samyak phalamāpnoti tṛṇakṣīṇā kṛṣirbhavet //
KṛṣiPar, 1, 192.1 tasmāt sarvaprayatnena nistṛṇāṃ kārayet kṛṣim /
KṛṣiPar, 1, 192.2 nistṛṇā hi kṛṣāṇānāṃ kṛṣiḥ kāmadughā bhavet //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 6.0 ṣaṭkarmābhirataḥ sandhyāsnānam ityādinā hyāmuṣmikaphale dharme 'bhihite sati aihikaphalasya kṛṣyādidharmasya buddhisthatvāt tadabhidhānasya yadukto 'vasaraḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 7.0 vakṣyamāṇasya kṛṣyādidharmasya brahmacārivanasthayatiṣv asambhavam abhipretya tadyogyam āśramiṇaṃ darśayati gṛhasthasya iti kṛtatretādvāpareṣu vaiśyasyaiva kṛṣyādāvadhikāro na tu gṛhasthamātrasya viprādeḥ ato viśinaṣṭi kalau yuge iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 9.0 ācāraśabdaśca dharmarūpe śāstrīye vyāpāre kṛṣyādestu yugāntareṣu karmatvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 13.0 kalau gṛhasthasya yājanādīnāṃ durlabhatvājjīvanahetutayā kṛṣyādividhānād ācāratvam upapannam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 14.0 kṛṣyādeḥ sādhāraṇadharmatvam upapādayati cāturvarṇyāśramāgatam iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 23.0 pūrvakalpasiddhaṃ parāśaravākyaṃ kalidharme kṛṣyādau yathāvṛttaṃ tathaivāhaṃ sampravakṣyāmi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 24.0 ataḥ sampradāyāgatatvāt kṛṣyāder ācāratāyāṃ na vivādaḥ kartavya ityāśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 2.0 taiḥ sahito vipraḥ śuśrūṣakaiḥ śūdraiḥ kṛṣiṃ kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 3.0 na ca yājanādīnāṃ jīvanahetutvāt kim anayā kṛṣyā iti vācyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.3 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 6.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.1 yataḥ tenaiva kṛṣirabhyupagatā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 10.3 kṛṣigorakṣam āsthāya jīvedvaiśyasya jīvikām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 12.1 nanu kūrmapurāṇe svayaṃkṛtā kṛṣirabhyupagatā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.1 nanu bṛhaspatiḥ svayaṃkartṛkāṃ kṛṣim aṅgīcakāra /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.2 kusīdakṛṣivāṇijyaṃ prakurvītāsvayaṃkṛtam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 24.0 kṛṣervaiśyadharmatvāt viprasya yājanādīnāmeva mukhyajīvanahetutvāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 30.1 tatra kṛṣau halasya ekasya balīvardasaṃkhyāniyamam āha hārītaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 33.1 kṛṣau varjyān balīvardānāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 3.2, 5.1 kīdṛśastarhi balīvardaḥ kṛṣau yojya ityata āha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 5.2, 13.1 kṛṣau phalitasya dhānyasya viniyogamāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 18.2 kāmamutpādya kṛṣyāṃ tu svayameva kṛṣīvalaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 23.2 kāmaṃ vā svayaṃ kṛṣyotpādya tilān vikrīṇīran //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 35.1 idānīṃ kṛṣāvānuṣaṅgikasya pāpmanaḥ pratīkāraṃ vaktuṃ prathamatastaṃ pāpmānaṃ darśayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 8.1, 2.0 kṛṣau hiṃsāyā avarjanīyatvāt sāvadhānasyāpi kṛṣīvalasya doṣo 'nuṣajyate iti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 12.1, 5.1 divyaṃ varṣasahasraṃ tu durātmā kṛṣikārakaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 5.3 triṃśadbhāgaṃ tu viprāṇāṃ kṛṣiṃ kurvanna doṣabhāk //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 7.1 viprasya setikarttavyāṃ kṛṣimuktvā varṇāntarāṇāmapi tāmāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 2.0 yadyapi vaiśyasya kṛṣiḥ pūrvādhyāye vihitā tathāpyatra itikartavyatāvidhānāya punarupanyāsaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 3.0 tathā kuryāt ityatideśena brāhmaṇasya kṛṣau vihitetikartavyatā sarvāpyatra vihitā bhavati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 4.0 kṛṣivat vāṇijyaśilpayorapi kalau varṇacatuṣṭayasādhāraṇyaṃ darśayituṃ vāṇijyaśilpakam ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 14.1, 6.1 yadi śūdrasyāpi kṛṣyādikam abhyupagamyeta tarhi tenaiva jīvanasiddheḥ kalau dvijaśuśrūṣā parityājyetyāśaṅkyāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 2.0 lābhādhikyena viśiṣṭajīvanahetutvāt kṛṣyādikaṃ vikarmetyucyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.1, 4.0 ato 'dhikalipsayā kṛṣyādikameva kurvanto yadi dvijaśuśrūṣāṃ parityajeyustadā teṣāmaihikam āmuṣmikaṃ ca hīyeta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 1.0 atīteṣvapi kaliyugeṣu viprādīnāṃ kṛṣyādikam astīti sūcayituṃ sanātanaḥ ityuktam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 11.0 atha manyase āptaprayojanābhidhānametadato'tra yathārthatvaṃ nanu bho kathamayaṃ prayojanābhidhāyī āptaḥ tadabhihitaśāstrasya yathārthatvāditi cet hanta na yāvacchāstrasya prayojanavattāvadhāraṇaṃ na tāvacchāstrapravṛttiḥ na yāvacchāstrapravṛttir na tāvacchāstrasya yathārthatvāvadhāraṇaṃ na yāvacchāstrasya yathārthatvāvadhāraṇaṃ na tāvacchāstrasya karturāptatvamavadhāryate āptatvānavadhṛtau ca kutas tadabhihitaprayojanavattāvadhāraṇam iti cakrakamāpadyate atha manyase mā bhavatu prayojanavattāvadhāraṇam artharūpaprayojanavattāsaṃdeha eva pravartako bhaviṣyati kṛṣyādāv api hi pravṛttir arthasaṃdehādeva na hi tatra kṛṣīvalānāṃ phalalābhāvadhāraṇaṃ vidyate antarāvagrahāderapisaṃbhāvyamānatvāt nanvevamasatyapi prayojanābhidhāne saprayojananiṣprayojanaśāstradarśanācchāstratvam eva prayojanavattāsaṃdehopadarśakam astu tathāpyalaṃ prayojanābhidhānena //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 63.2 kṛṣikarma ca vāṇijyaṃ vaiśyavṛttir udāhṛtā //
ParDhSmṛti, 2, 2.2 ṣaṭkarmasahito vipraḥ kṛṣikarma ca kārayet //
ParDhSmṛti, 2, 8.1 brāhmaṇaś cet kṛṣiṃ kuryāt tanmahādoṣam āpnuyāt /
ParDhSmṛti, 2, 13.2 kṣatriyo 'pi kṛṣiṃ kṛtvā devān viprāṃś ca pūjayet //
ParDhSmṛti, 2, 14.1 vaiśyaḥ śūdras tathā kuryāt kṛṣivāṇijyaśilpakam /
ParDhSmṛti, 8, 3.2 ajñānāt kṛṣikartāro brāhmaṇā nāmadhārakāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 26.1 āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 118, 33.1 kṛṣigorakṣyavāṇijyaiḥ śūdrasevākare dvije /
SkPur (Rkh), Revākhaṇḍa, 122, 15.1 vaiśyadharmo na sandehaḥ kṛṣigorakṣaṇe rataḥ /
Uḍḍāmareśvaratantra
UḍḍT, 15, 12.3 hayakālīyakasya śoṣitasya cūrṇaṃ gavaśīrṣakeṇa samudvartanena tātkālikaṃ sūkṣmajale niḥkṣipya sabījaṃ kṛṣir uccalati //