Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Bhallaṭaśataka
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Parāśarasmṛtiṭīkā
Parāśaradharmasaṃhitā

Atharvaveda (Paippalāda)
AVP, 12, 20, 5.1 yo no vaniṃ mṛgayāṃ yaś ca naḥ kṛṣiṁ paritiṣṭhād yātubhir yaś ca naḥ śapāt /
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 4.2 ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu //
AVŚ, 8, 10, 24.3 tāṃ pṛthī vainyo 'dhok tāṃ kṛṣiṃ ca sasyaṃ cādhok /
AVŚ, 8, 10, 24.4 te svadhāṃ kṛṣiṃ ca sasyaṃ ca manuṣyā upajīvanti kṛṣṭarādhir upajīvanīyo bhavati ya evaṃ veda //
AVŚ, 10, 5, 34.2 kṛṣim anu vi krame 'haṃ kṛṣyās taṃ nir bhajāmo yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ /
AVŚ, 10, 6, 12.2 tenemāṃ maṇinā kṛṣim aśvināv abhi rakṣataḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 33.2 śaktimān ubhayaṃ kuryād aśaktas tu kṛṣiṃ tyajet //
Kāṭhakasaṃhitā
KS, 13, 12, 21.0 dyāvāpṛthivyām ālabheta kṛṣim avasyan //
KS, 13, 12, 22.0 pratiṣṭhā vā etasmā eṣṭavyā yaḥ kṛṣim avasyati //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 7.1 kṛṣiṃ susasyām utkṛṣe supippalā oṣadhīs kṛdhi /
Ṛgveda
ṚV, 10, 34, 13.1 akṣair mā dīvyaḥ kṛṣim it kṛṣasva vitte ramasva bahu manyamānaḥ /
Arthaśāstra
ArthaŚ, 2, 1, 37.1 daṇḍaviṣṭikarābādhai rakṣed upahatāṃ kṛṣim /
Mahābhārata
MBh, 1, 58, 19.1 kārayantaḥ kṛṣiṃ gobhistathā vaiśyāḥ kṣitāviha /
MBh, 3, 186, 100.1 vaiśyāḥ kṛṣiṃ yathānyāyaṃ kārayanti narādhipa /
MBh, 3, 188, 27.1 nimne kṛṣiṃ kariṣyanti yokṣyanti dhuri dhenukāḥ /
MBh, 3, 199, 19.1 kṛṣiṃ sādhviti manyante tatra hiṃsā parā smṛtā /
MBh, 5, 36, 31.2 na naḥ sa samitiṃ gacched yaśca no nirvapet kṛṣim //
MBh, 5, 38, 12.2 goṣu cātmasamaṃ dadyāt svayam eva kṛṣiṃ vrajet /
MBh, 12, 88, 36.2 prabhāvayati rāṣṭraṃ ca vyavahāraṃ kṛṣiṃ tathā //
MBh, 12, 254, 44.1 kṛṣiṃ sādhviti manyante sā ca vṛttiḥ sudāruṇā /
Manusmṛti
ManuS, 1, 90.2 vaṇikpathaṃ kusīdaṃ ca vaiśyasya kṛṣim eva ca //
ManuS, 8, 410.1 vāṇijyaṃ kārayed vaiśyaṃ kusīdaṃ kṛṣim eva ca /
ManuS, 10, 83.2 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
ManuS, 10, 84.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
Bhallaṭaśataka
BhallŚ, 1, 74.1 saṃrakṣituṃ kṛṣim akāri kṛṣīvalena paśyātmanaḥ pratikṛtis tṛṇapūruṣo 'yam /
Kūrmapurāṇa
KūPur, 2, 20, 13.2 mūle kṛṣiṃ labhed yānasiddhimāpye samudrataḥ //
KūPur, 2, 20, 19.1 ṣaṣṭyāṃ dyūtaṃ kṛṣiṃ cāpi saptamyāṃ labhate naraḥ /
KūPur, 2, 25, 6.1 tena cāvāpya jīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet /
KūPur, 2, 25, 8.2 triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati //
Liṅgapurāṇa
LiPur, 1, 39, 46.1 vārtāṃ kṛṣiṃ samāyātā vartukāmāḥ prayatnataḥ /
Viṣṇupurāṇa
ViPur, 3, 8, 30.1 paśupālyaṃ vaṇijyaṃ ca kṛṣiṃ ca manujeśvara /
Viṣṇusmṛti
ViSmṛ, 78, 24.1 kṛṣiṃ mūle //
ViSmṛ, 78, 42.1 kṛṣiṃ saptamyām //
Yājñavalkyasmṛti
YāSmṛ, 1, 262.2 dyūtaṃ kṛṣiṃ vāṇijyāṃ ca dviśaphaikaśaphāṃs tathā //
YāSmṛ, 1, 276.2 vaṇiglābhaṃ na cāpnoti kṛṣiṃ cāpi kṛṣīvalaḥ //
Garuḍapurāṇa
GarPur, 1, 107, 7.1 kṛṣiṃ kurvandvijaḥ śrāntaṃ balīvardaṃ na vāhayet /
Kathāsaritsāgara
KSS, 3, 6, 23.1 tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim /
KSS, 3, 6, 27.2 kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 7.2 tasmāt sarvaṃ parityajya kṛṣiṃ yatnena kārayet //
KṛṣiPar, 1, 80.3 goṣu cātmasamaṃ dadyāt svayameva kṛṣiṃ vrajet //
KṛṣiPar, 1, 84.2 kṛṣiṃ ca tādṛśīṃ kuryādyathā vāhānna pīḍayet /
KṛṣiPar, 1, 153.2 kevalaṃ baladarpeṇa sa karoti kṛṣiṃ vṛthā //
KṛṣiPar, 1, 192.1 tasmāt sarvaprayatnena nistṛṇāṃ kārayet kṛṣim /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 2.0 taiḥ sahito vipraḥ śuśrūṣakaiḥ śūdraiḥ kṛṣiṃ kārayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 5.3 hiṃsāprāyāṃ parādhīnāṃ kṛṣiṃ yatnena varjayet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 6.1 kṛṣiṃ sādhviti manyante sā vṛttiḥ sadvigarhitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 18.1 nanu bṛhaspatiḥ svayaṃkartṛkāṃ kṛṣim aṅgīcakāra /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 5.3 triṃśadbhāgaṃ tu viprāṇāṃ kṛṣiṃ kurvanna doṣabhāk //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 7.1 viprasya setikarttavyāṃ kṛṣimuktvā varṇāntarāṇāmapi tāmāha //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 8.1 brāhmaṇaś cet kṛṣiṃ kuryāt tanmahādoṣam āpnuyāt /
ParDhSmṛti, 2, 13.2 kṣatriyo 'pi kṛṣiṃ kṛtvā devān viprāṃś ca pūjayet //