Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 4.2 kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ //
HBhVil, 1, 5.1 ādau sakāraṇaṃ lekhyaṃ śrīgurvāśrayaṇaṃ tataḥ /
HBhVil, 1, 9.2 vastraṃ pīṭhaṃ cordhvapuṇḍraṃ śrīgopīcandanādikam //
HBhVil, 1, 11.2 śrīgurvādinatir bhūtaśuddhiḥ prāṇaviśodhanam //
HBhVil, 1, 12.2 pūjā padāni śrīmūrtiśālagrāmaśilās tathā //
HBhVil, 1, 15.1 gandhaḥ śrītulasīkāṣṭhacandanaṃ kusumāni ca /
HBhVil, 1, 25.2 pakṣeṣv ekādaśī sāṅgā śrīdvādaśyaṣṭakaṃ mahat //
HBhVil, 1, 27.2 jīrṇoddhṛtiḥ śrītulasīvivāho 'nanyakarma ca //
HBhVil, 1, 31.1 svayaṃ śrībhagavatā ca nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
HBhVil, 1, 32.1 tatraiva śrīprabuddhayogeśvaroktau tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam /
HBhVil, 1, 33.1 svayaṃ śrībhagavaduktau madabhijñaṃ guruṃ śāntam upāsīta madātmakam //
HBhVil, 1, 36.1 śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanasturagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ /
HBhVil, 1, 47.1 śrīnāradapañcarātre śrībhagavannāradasaṃvāde /
HBhVil, 1, 47.1 śrīnāradapañcarātre śrībhagavannāradasaṃvāde /
HBhVil, 1, 59.2 bahupratigrahāsakta ācāryaḥ śrīkṣayāvahaḥ //
HBhVil, 1, 80.1 kaurme śrīvyāsagītāyām /
HBhVil, 1, 89.1 devyāgame śrīśivoktau /
HBhVil, 1, 91.1 śrīnāradoktau /
HBhVil, 1, 93.1 śrīmanusmṛtau /
HBhVil, 1, 95.1 śrīnāradapañcarātre /
HBhVil, 1, 96.1 praṇavaḥ śrīs tato nāma viṣṇuśabdād anantaram /
HBhVil, 1, 100.1 śrīviṣṇusmṛtau /
HBhVil, 1, 102.1 śrīnāradapañcarātre /
HBhVil, 1, 104.1 tatra śrīvāsudevasya sarvadevaśiromaṇeḥ /
HBhVil, 1, 107.1 śrīdaśamaskandhe /
HBhVil, 1, 111.1 tatraiva śrībhagavadvākyam /
HBhVil, 1, 112.1 ata evoktaṃ skānde śrībrahmanāradasaṃvāde /
HBhVil, 1, 120.1 tathā ca śrīharivaṃśe śivavākyam /
HBhVil, 1, 122.2 mantrān śrīmantrarājādīn vaiṣṇavān gurvanugrahāt /
HBhVil, 1, 125.2 tātparyataḥ śrīgopālamantramāhātmyapuṣṭaye //
HBhVil, 1, 130.1 śrīviṣṇupurāṇe /
HBhVil, 1, 140.1 śrīśukavyāsasaṃvāde ca /
HBhVil, 1, 157.1 tathā ca bṛhadgautamīye śrīgovindavṛndāvanākhye /
HBhVil, 1, 182.2 devīṃ prati śrīmahādevoktāṣṭādaśākṣaraprasaṅga eva /
HBhVil, 1, 196.1 prabhuṃ śrīkṛṣṇacaitanyaṃ taṃ nato 'smi gurūttamam /
HBhVil, 1, 198.1 tathā ca smṛtyarthasāre pādme ca vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 1, 201.1 agastyasaṃhitāyāṃ śrīrāmamantrarājam uddiśya /
HBhVil, 1, 218.2 aṣṭādaśākṣaramantram adhikṛtya śrīśivenoktam /
HBhVil, 1, 239.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse gauravo nāma prathamo vilāsaḥ //
HBhVil, 1, 239.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse gauravo nāma prathamo vilāsaḥ //
HBhVil, 2, 5.1 skānde kārttikaprasaṅge śrībrahmanāradasaṃvāde /
HBhVil, 2, 6.1 tatraiva śrīrukmāṅgadamohinīsaṃvāde viṣṇuyāmale ca /
HBhVil, 2, 11.1 skānde tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 2, 20.1 skānde tatraiva śrīrukmāṅgadamohinīsaṃvāde /
HBhVil, 2, 66.3 śaśinī candrikā kāntir jyotsnā śrīḥ prītir aṅgadā /
HBhVil, 2, 90.1 śrībījaṃ madhyayonau ca vilikhyābhyukṣya pūjayet /
HBhVil, 2, 92.1 gandhādināgnim abhyarcya viṣṇoḥ sakrīḍataḥ śriyā /
HBhVil, 2, 119.1 śrīkṛṣṇam atha saṃprārthya guruḥ kumbhasya vāsasā /
HBhVil, 2, 132.2 pañcāṅgapramukhair nyāsaiḥ kuryāt śrīkṛṣṇasācchiśum //
HBhVil, 2, 139.1 śrīnāradapañcarātre /
HBhVil, 2, 186.1 śrīguror brāhmaṇānāṃ ca śubhāśīrbhiḥ samedhitaḥ /
HBhVil, 2, 188.1 tathā ca saṃmohanatantre śrīśivomāsaṃvāde /
HBhVil, 2, 215.2 śrīkāmān snāpayet tadvad aindreṇātha ghaṭena tu //
HBhVil, 2, 248.1 tatra tatraiva viśeṣaḥ śrīnāradapañcarātre /
HBhVil, 2, 257.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse daikṣiko nāma dvitīyo vilāsaḥ //
HBhVil, 2, 257.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse daikṣiko nāma dvitīyo vilāsaḥ //
HBhVil, 3, 1.1 vande'nantādbhutaiśvaryaṃ śrīcaitanyaṃ mahāprabhum /
HBhVil, 3, 2.1 puṃso gṛhītadīkṣasya śrīkṛṣṇaṃ pūjayiṣyataḥ /
HBhVil, 3, 6.1 mārkaṇḍeyapurāṇe śrīmadālasālarkasaṃvāde /
HBhVil, 3, 8.1 bhaviṣyottare ca śrīkṛṣṇayudhiṣṭhirasaṃvāde /
HBhVil, 3, 23.2 sthiracaravṛjinaghnaḥ susmita śrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam //
HBhVil, 3, 32.2 kintu svābhīṣṭarūpādi śrīkṛṣṇasya vicintayet //
HBhVil, 3, 34.1 tathā ca skānde skandaṃ prati śrīśivoktau /
HBhVil, 3, 39.1 kāśīkhaṇḍe ca śrīdhruvacarite /
HBhVil, 3, 47.1 gāruḍe śrīnāradoktau viṣṇudharme ca pulastyoktau /
HBhVil, 3, 49.1 śrīviṣṇupurāṇe /
HBhVil, 3, 55.1 ata evoktaṃ skānde kārttikaprasaṅge śrīparāśareṇa /
HBhVil, 3, 56.1 ṣaṣṭhaskandhe śrīśukena /
HBhVil, 3, 57.1 śrīviṣṇupurāṇe śrīprahlādoktau /
HBhVil, 3, 57.1 śrīviṣṇupurāṇe śrīprahlādoktau /
HBhVil, 3, 67.1 viṣṇupurāṇe hiraṇyakaśipuṃ prati śrīprahlādoktau /
HBhVil, 3, 71.1 tatraiva kārttikaprasaṅge śrīparāśaroktau /
HBhVil, 3, 77.1 kāśīkhaṇḍe śrībindumādhavaprasaṅge agnibindustutau /
HBhVil, 3, 78.1 śrībhagavadgītāsu /
HBhVil, 3, 84.1 śrīnāradenāpi /
HBhVil, 3, 87.1 athādau śrīguruṃ natvā śrīkṛṣṇasya padābjayoḥ /
HBhVil, 3, 87.1 athādau śrīguruṃ natvā śrīkṛṣṇasya padābjayoḥ /
HBhVil, 3, 92.1 saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman /
HBhVil, 3, 98.1 śrīgopīcandanenordhvapuṇḍraṃ kṛtvā yathāvidhi /
HBhVil, 3, 114.1 śrīgautamīyatantrādau taddhyānaṃ prathitaṃ param /
HBhVil, 3, 122.1 skānde śrībrahmoktau /
HBhVil, 3, 125.1 caturthaskandhe śrīpṛthūktau /
HBhVil, 3, 134.1 nārasiṃhe śrīyamoktau /
HBhVil, 3, 144.1 śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe /
HBhVil, 3, 146.1 tataḥ śrītulasīṃ puṇyām arpayet bhagavatpriyām /
HBhVil, 3, 154.2 śrīvāsudevāniruddhapradyumnādhokṣajācyuta /
HBhVil, 3, 154.3 śrīkṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te //
HBhVil, 3, 156.1 śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhidharmakathane /
HBhVil, 3, 166.1 kāśīkāṇḍe śrīskandāgastyasaṃvāde /
HBhVil, 3, 226.1 kaurme śrīvyāsagītāyām /
HBhVil, 3, 245.1 mahābhārate udyogaparvaṇi śrīviduroktau /
HBhVil, 3, 245.3 sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ //
HBhVil, 3, 250.3 saubhāgyaṃ śrīḥ sukhaṃ puṣṭiḥ puṇyaṃ vidyā yaśo dhṛtiḥ //
HBhVil, 3, 270.1 śrīnāradapañcarātre /
HBhVil, 3, 271.1 pādme vaiśākhyamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 3, 292.1 tatraiva śrīgautamāmbarīṣasaṃvāde /
HBhVil, 3, 298.1 śrīnṛsiṃhapurāṇe /
HBhVil, 3, 314.1 tataḥ sampūjya salile nijāṃ śrīmantradevatām /
HBhVil, 3, 317.2 śrīkṛṣṇaṃ tarpayāmīti triḥ samyak tarpayet kṛtī //
HBhVil, 3, 319.1 śrīsanatkumārakalpe /
HBhVil, 3, 350.1 ata eva śrīrāmārcanacandrikāyām /
HBhVil, 3, 354.1 pādme vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 3, 358.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śaucīyo nāma tṛtīyo vilāsaḥ //
HBhVil, 3, 358.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śaucīyo nāma tṛtīyo vilāsaḥ //
HBhVil, 4, 1.1 snātvā śrīkṛṣṇacaitanyanāmatīrthottame sakṛt /
HBhVil, 4, 3.1 tathā ca śrīnṛsiṃhapurāṇe /
HBhVil, 4, 7.1 ekādaśaskandhe śrībhagavaduddhavasaṃvāde bhagavaddharmakathane /
HBhVil, 4, 8.1 śrīnṛsiṃhapurāṇe /
HBhVil, 4, 9.1 śrīviṣṇudharmottare /
HBhVil, 4, 11.1 śrīvārāhe /
HBhVil, 4, 24.1 śrīviṣṇudharmottare /
HBhVil, 4, 27.1 tatraiva śrīdharmarājasya dūtānuśāsane /
HBhVil, 4, 28.1 śrīviṣṇudharmottare /
HBhVil, 4, 97.2 samāharet śrītulasīṃ puṣpādi ca yathoditam //
HBhVil, 4, 108.1 tathā coktaṃ śrīnāradapañcarātre /
HBhVil, 4, 123.3 śrīkāmaḥ sarvadā snānaṃ kurvītāmalakair naraḥ //
HBhVil, 4, 166.2 ūrdhvapuṇḍrādikaṃ kuryāt śrīgopīcandanādinā //
HBhVil, 4, 168.1 tad uktaṃ brāhme śrībhagavatā /
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 4, 177.1 pādme śrībhagavaduktau /
HBhVil, 4, 178.1 tatraiva śrīnāradoktau /
HBhVil, 4, 182.1 ata eva pādme śrīnāradoktau /
HBhVil, 4, 201.1 śrībrahmāṇḍapurāṇe /
HBhVil, 4, 202.1 tatraiva śrībhagavadvacanam /
HBhVil, 4, 204.1 śrībrahmāṇḍapurāṇe /
HBhVil, 4, 208.2 śrīkaraṃ pītam ity āhuḥ śvetaṃ mokṣakaraṃ śubham //
HBhVil, 4, 213.3 sa hi tatra sthitaṃ viṣṇuṃ śriyaṃ caiva vyapohati //
HBhVil, 4, 224.1 śrīraṅge veṅkaṭādrau ca śrīkūrme dvārake śubhe /
HBhVil, 4, 227.1 uktaṃ ca pādme śrīnāradena /
HBhVil, 4, 231.1 kāśīkhaṇḍe ca śrīyamena /
HBhVil, 4, 231.3 tat pāvitryaṃ kva vai tīrthe śrīgopīcandane yathā //
HBhVil, 4, 239.1 padmapurāṇe śrīgotamena /
HBhVil, 4, 240.1 kāśīkhaṇḍe ca śrīyamena /
HBhVil, 4, 249.1 gāruḍe śrībhagavaduktau /
HBhVil, 4, 254.1 skānde śrīsanatkumāramārkaṇḍeyasaṃvāde /
HBhVil, 4, 260.1 śrībhagavaduktau /
HBhVil, 4, 266.1 tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 4, 275.1 vārāhe śrīsanatkumāroktau /
HBhVil, 4, 281.1 brāhmye śrībrahmanāradasaṃvāde /
HBhVil, 4, 293.1 tatraiva śrīsanatkumāroktau /
HBhVil, 4, 304.1 śrīgopīcandanenaivaṃ cakrādīni budho 'nvaham /
HBhVil, 4, 305.2 cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrīhareḥ smṛtaḥ //
HBhVil, 4, 322.1 viṣṇudharmottare śrībhagavaduktau /
HBhVil, 4, 344.1 kiṃca śrībhagavaduktau /
HBhVil, 4, 345.1 śrīnāradena ca /
HBhVil, 4, 347.1 ekādaśaskandhe śrībhagavaduktau /
HBhVil, 4, 372.1 ata eva kaurme śrīvyāsagītāyām /
HBhVil, 4, 373.1 atha śrīgurupādānāṃ prāpyānujñāṃ ca sādhakaḥ /
HBhVil, 4, 375.1 tataḥ śrībhagavatpūjāmandirasyāṅganaṃ gataḥ /
HBhVil, 4, 377.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śrīvaiṣṇavālaṅkāro nāma caturtho vilāsaḥ //
HBhVil, 4, 377.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śrīvaiṣṇavālaṅkāro nāma caturtho vilāsaḥ //
HBhVil, 5, 1.1 śrīcaitanyaprabhuṃ vande bālo 'pi yadanugrahāt /
HBhVil, 5, 1.4 śrīcaitanyāya namaḥ /
HBhVil, 5, 5.6 śrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.4 evam agre'pi saparivārebhyaḥ śrīkṛṣṇapārṣadebhyo namaḥ ityādi prayogo draṣṭavyaḥ /
HBhVil, 5, 6.6 tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet //
HBhVil, 5, 9.4 tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 11.4 parivārārāḥ kṛtāḥ sarve punaḥ śrīviṣṇupārṣadāḥ /
HBhVil, 5, 11.8 ūrdhve dvāraśriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet /
HBhVil, 5, 12.5 veśma śrībhagavanmandiraṃ harer gehaṃ pravekṣyann iti pūrvalikhanāt /
HBhVil, 5, 26.1 kiṃca śrībhagavadgītāsu /
HBhVil, 5, 48.1 yata uktaṃ śrīviṣṇudharme /
HBhVil, 5, 56.1 paṭhan oṃ śāntiḥ śrīkṛṣṇapādapadmārādhaneṣu śāntir bhavatu /
HBhVil, 5, 59.1 tataḥ kṛtāñjalir vāme śrīguruṃ paramaṃ gurum /
HBhVil, 5, 77.3 śrīviṣṇuḥ kumbhake jñeyo dhyānasthānaṃ guror mukhāt //
HBhVil, 5, 134.1 śrīratnamaṇḍapaṃ caiva kalpavṛkṣaṃ tathā hṛdi /
HBhVil, 5, 141.2 kramācchrīmathurāvṛndāvanaṃ tatkuñjanīpakāḥ //
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 161.2 śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare //
HBhVil, 5, 168.2 karakacchapikāṃ kṛtvā dhyāyecchrīnandanandanam //
HBhVil, 5, 200.3 śrīlocanayor itas tato bahudhā nipatanena sarvato darśanān mālety uktam /
HBhVil, 5, 204.1 tasya śrīkṛṣṇasya pādapaṅkajagatāṃ tadviṣayiṇīm ity arthaḥ /
HBhVil, 5, 205.1 ata eva amuṃ śrīkṛṣṇaṃ mahatyākhyayā kacchapikayā svakīyavīṇayā prīṇayantam /
HBhVil, 5, 205.5 ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet /
HBhVil, 5, 205.6 śrīgautamīyatantre /
HBhVil, 5, 213.9 tādṛśīnāṃ kanyānāṃ śrīgopakumārīṇāṃ śatena veṣṭitam /
HBhVil, 5, 218.1 saṅkṣepeṇa śrīsanatkumārakalpe'pi /
HBhVil, 5, 219.1 asau anirvacanīyamāhātmyaḥ śrīdevakīnandano devo naḥ asmān avyāt rakṣatu /
HBhVil, 5, 221.1 śrīnāradapañcarātre /
HBhVil, 5, 244.1 bṛhannāradīye śrīvāmanaprādurbhāve /
HBhVil, 5, 245.1 nāradapañcarātre śrībhagavannāradasaṃvāde /
HBhVil, 5, 250.2 śrīkṛṣṇam ity anujñāpya bahiḥ pūjāṃ samācaret //
HBhVil, 5, 251.2 śrīmūrtayo bahuvidhāḥ śālagrāmaśilās tathā //
HBhVil, 5, 261.1 gopālamantroddiṣṭatvāt tacchrīmūrtir apekṣitā /
HBhVil, 5, 261.2 tathāpi vaiṣṇavaprītyai lekhyāḥ śrīmūrtayo 'khilāḥ //
HBhVil, 5, 262.1 śrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde /
HBhVil, 5, 262.1 śrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde /
HBhVil, 5, 262.1 śrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde /
HBhVil, 5, 291.2 prākaṭyād akhilāṅgānāṃ śrīmūrtiṃ bahu manyate //
HBhVil, 5, 309.1 yata uktaṃ śrībhagavatā brāhme /
HBhVil, 5, 310.1 śrīrudreṇa ca skānde /
HBhVil, 5, 313.1 brāhme śrībhagavadbrahmasaṃvāde /
HBhVil, 5, 361.1 tathā ca śrībhagavadbrahmasaṃvāde tatraiva /
HBhVil, 5, 362.2 tasyām eva sadā brahman śriyā saha vasāmy aham //
HBhVil, 5, 383.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 425.1 pādme kārttikamāhātmye śrīyamadhūmrakeśasaṃvāde /
HBhVil, 5, 433.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 443.4 manomayī maṇimayī śrīmūrtir aṣṭadhā smṛtā //
HBhVil, 5, 444.1 śālagrāmaśilāyāṃ tu sākṣāt śrīkṛṣṇasevanam /
HBhVil, 5, 445.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 447.2 ūrmīn gaṇayituṃ śakyaḥ śrīcaitanyāśrito 'pi kaḥ //
HBhVil, 5, 450.1 evaṃ śrībhagavān sarvaiḥ śālagrāmaśilātmakaḥ /
HBhVil, 5, 451.1 tathā skānde śrībrahmanāradasaṃvāde cāturmāsyavrate śālagrāmaśilārcāprasaṅge /
HBhVil, 5, 458.1 skānde śrībrahmanāradasaṃvāde /
HBhVil, 5, 460.1 śrīprahlādasaṃhitāyām /
HBhVil, 5, 466.1 dvārakāmāhātmye ca dvārakāgatānāṃ śrībrahmādīnām uktau /
HBhVil, 5, 477.1 śrīprahlādasaṃhitāyām /
HBhVil, 5, 481.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse ādhiṣṭhāniko nāma pañcamo vilāsaḥ //
HBhVil, 5, 481.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse ādhiṣṭhāniko nāma pañcamo vilāsaḥ //