Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 6, 6, 24.0 prajayātītarau śriyākrāmat //
KS, 8, 4, 25.0 āptvā śriyaṃ pratyavārukṣan //
KS, 8, 4, 33.0 āpañ chriyam //
KS, 10, 8, 46.0 mano vai śrīs tviṣiḥ //
KS, 10, 8, 47.0 mana evāsmiñchriyaṃ tviṣiṃ dadhāti //
KS, 10, 11, 49.0 śriyam evainaṃ gamayati //
KS, 11, 4, 76.0 sauryaṃ caruṃ nirvaped gataśrīḥ //
KS, 11, 4, 79.0 asau vā ādityo 'nto 'ntaṃ manuṣyaś śriyo gatvā nivartate //
KS, 12, 13, 51.0 sa enam āśiṣṭhaṃ śriyam abhipraṇayati //
KS, 12, 13, 54.0 sa evainaṃ śriyam abhipraṇayati //
KS, 13, 6, 61.0 savitā śriyaḥ prasavitā //
KS, 13, 6, 63.0 sa enaṃ punaś śriye prasuvati //
KS, 13, 6, 64.0 pāpo vā eṣa purā bhūtvā paścāc chriyaṃ prāpnoti yo 'naḍvān bhūtvokṣā bhavati //
KS, 13, 6, 65.0 yathaiva sa śriyaṃ prāpnoty evam enaṃ śriyaṃ prāpayati //
KS, 13, 6, 65.0 yathaiva sa śriyaṃ prāpnoty evam enaṃ śriyaṃ prāpayati //
KS, 14, 6, 7.0 śrīr vai somaḥ //
KS, 19, 3, 32.0 maryaśrīs spṛhayadvarṇo agnir ity apacitim evāsmin dadhāti //
KS, 19, 10, 29.0 mathitvā gataśrer avadadhyāt //