Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 3, 2, 7.0 yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanam aśnāti //
KauśS, 9, 6, 9.1 samantam agner āśāyai śraddhāyai medhāyai śriyai hriyai vidyāyā iti //
KauśS, 9, 6, 18.2 mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāyeti //
KauśS, 11, 10, 1.9 teṣāṃ śrīr mayi kalpatām asmin goṣṭhe śataṃ samā iti //
KauśS, 13, 9, 2.1 udetu śrīr uṣasaḥ kalpayantī pūlyān kṛtvā palita etu cāraḥ /
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
KauśS, 13, 14, 7.2 kṛṣiḥ sahasraprakārā pratyaṣṭā śrīr iyaṃ mayi /
KauśS, 13, 14, 7.3 urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ /
KauśS, 13, 14, 7.10 kṛṣir hiraṇyaprakārā pratyaṣṭā śrīr iyaṃ mayi /
KauśS, 13, 14, 7.15 hiraṇyair aśvair ā gobhiḥ pratyaṣṭā śrīr iyaṃ mayi //