Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Madanapālanighaṇṭu
Mahācīnatantra
Maṇimāhātmya
Mukundamālā
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Rasakāmadhenu
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 3, 4.0 bārhataṃ praugaṃ kuryād ity āhuḥ śrīr vai bṛhatī śrīmān bhavatīti //
AĀ, 1, 2, 4, 15.0 athānnaṃ vai preṅkhaḥ śrīr āsandy annaṃ caiva tacchriyaṃ cānvadhirohataḥ //
AĀ, 1, 2, 4, 15.0 athānnaṃ vai preṅkhaḥ śrīr āsandy annaṃ caiva tacchriyaṃ cānvadhirohataḥ //
AĀ, 1, 4, 2, 19.0 atha yat puruṣarūpaṃ tad asya śriyai yaśase 'nnādyāyāpacityai //
AĀ, 2, 1, 4, 7.0 tā etāḥ śīrṣañchriyaḥ śritāś cakṣuḥ śrotraṃ mano vāk prāṇaḥ //
AĀ, 2, 1, 4, 8.0 śrayante 'smiñchriyo ya evam etac chirasaḥ śirastvaṃ veda //
AĀ, 5, 1, 1, 14.10 brahmeva loke kṣatram iva śriyāṃ bhūyāsam /
AĀ, 5, 1, 5, 7.0 saṃ prāṇo vācā sam ahaṃ vācā saṃ cakṣur manasā sam ahaṃ manasā saṃ śrotram ātmanā sam aham ātmanā mayi mahān mayi bhargo mayi bhago mayi bhujo mayi stobho mayi stomo mayi śloko mayi ghoṣo mayi yaśo mayi śrīr mayi kīrtir mayi bhuktir iti //
AĀ, 5, 1, 6, 4.1 śriyam aha gor aśvam ātman dhatte saṃ pakṣayoḥ patanāya //
AĀ, 5, 3, 2, 5.2 tābhir ma iha dhukṣvāmṛtasya śriyaṃ mahīm //
AĀ, 5, 3, 2, 11.1 śriyaṃ yaśo me dhukṣva //
Aitareyabrāhmaṇa
AB, 1, 5, 10.0 bṛhatyau śrīkāmo yaśaskāmaḥ kurvīta //
AB, 1, 5, 11.0 śrīr vai yaśaś chandasām bṛhatī //
AB, 1, 5, 12.0 śriyam eva yaśa ātman dhatte ya evaṃ vidvān bṛhatyau kurute //
AB, 1, 8, 10.0 samyañco vā ime lokāḥ samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 30, 30.0 tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tad bradhnasya viṣṭapaṃ tat prajāpater āyatanaṃ tat svārājyam //
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
AB, 3, 48, 6.0 tā ubhayīr gataśriyaḥ prajātikāmasya saṃnirvapet //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 13, 2.0 pādau vai bṛhadrathaṃtare śira etad ahaḥ pādābhyām eva tacchriyaṃ śiro 'bhyāyanti //
AB, 4, 13, 3.0 pakṣau vai bṛhadrathaṃtare śira etad ahaḥ pakṣābhyām eva tacchriyaṃ śiro 'bhyāyuvate //
AB, 4, 25, 11.0 samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 6, 5, 2.0 atha tathā na madhyaṃdine śrīr vai pṛṣṭhāni tāni tasmai na tasthānāni yat stotriyaṃ stotriyasyānurūpaṃ kuryuḥ //
AB, 7, 15, 1.0 atha haikṣvākaṃ varuṇo jagrāha tasya hodaraṃ jajñe tad u ha rohitaḥ śuśrāva so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca nānā śrāntāya śrīr astīti rohita śuśruma pāpo nṛṣadvaro jana indra iccarataḥ sakhā caraiveti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 20, 5.0 tasya ha na kācana riṣṭir bhavati devena savitrā prasūtasyottarottariṇīm ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam upasthāya yācitvā devayajanam adhyavasāya dīkṣate kṣatriyaḥ san //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 6, 8.0 kalpate ha vā asmai yogakṣema uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ san //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 9, 4.0 antataḥ sarveṇātmanā pratitiṣṭhati sarvasmin ha vā etasmin pratitiṣṭhaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etena punarabhiṣekeṇābhiṣiktaḥ kṣatriyaḥ pratyavarohati //
AB, 8, 10, 8.0 upasthāyāmitrāṇāṃ vyapanuttim bruvan gṛhān abhyety apa prāca indra viśvāṁ amitrān iti sarvato hāsmā anamitram abhayam bhavaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etām amitrāṇāṃ vyapanuttim bruvan gṛhān abhyeti //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
AB, 8, 27, 7.0 asmin rāṣṭre śriyam āveśayāmy ato devīḥ pratipaśyāmy āpaḥ //
Atharvaprāyaścittāni
AVPr, 2, 5, 11.2 amitrāṇāṃ śriyaṃ bhūtiṃ tām eṣāṃ parinirjahi //
AVPr, 6, 1, 10.2 śriyāṃ tiṣṭha pratiṣṭhitā /
Atharvaveda (Paippalāda)
AVP, 4, 2, 3.1 ātiṣṭhantaṃ pari viśve abhūṣañ chriyaṃ vasānaś carati svarociḥ /
AVP, 4, 27, 6.2 śriyā śulkair yatamas tvā pṛtanyād āptas tubhyaṃ sa balihṛtyāya tiṣṭhatu //
AVP, 10, 2, 4.2 śriyaṃ tvaṃ sarveṣāṃ teṣāṃ ādāyogro vi dhāraya //
AVP, 10, 2, 5.2 nāṣṭrās tvaṃ sarvās tīrtvā bhrātṛvyāṇāṃ śriyaṃ vṛha //
AVP, 10, 2, 10.2 śriyaṃ bhrātṛvyāṇām ā datsvāṇḍīkam ivādhi puṣkarāt //
AVP, 10, 3, 1.2 hastīva naḍvalān bhaṅdhi bhrātṛvyāṇāṃ śriyaṃ vṛha //
AVP, 10, 3, 5.1 tebhiṣ ṭvam uttaro bhava bhrātṛvyāṇāṃ śriyaṃ vṛha /
AVP, 10, 3, 6.2 śriyaṃ ca kṣatram ojaś ca tubhyaṃ devā asāviṣuḥ //
AVP, 10, 4, 8.1 yathāpaḥ samudrāya samīcīr vahatha śriyam /
AVP, 10, 4, 8.2 evā rāṣṭrāya me devāḥ samyañco vahata śriyam //
AVP, 10, 12, 2.1 yo me veśma yo me sabhāṃ śriyaṃ śreṣṭhāṃ jighāṃsati /
Atharvaveda (Śaunaka)
AVŚ, 4, 8, 3.1 ātiṣṭhantaṃ pari viśve abhūṣañchriyaṃ vasānaś carati svarociḥ /
AVŚ, 5, 12, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
AVŚ, 5, 20, 9.2 śriyo vanvano vayunāni vidvān kīrtim bahubhyo vi hara dvirāje //
AVŚ, 6, 54, 1.2 asya kṣatraṃ śriyaṃ mahīṃ vṛṣṭir iva vardhayā tṛṇam //
AVŚ, 6, 73, 1.2 asya śriyam upasaṃyāta sarva ugrasya cettuḥ saṃmanasaḥ sajātāḥ //
AVŚ, 9, 5, 31.3 nir evāpriyasya bhrātṛvyasya śriyaṃ dahati bhavaty ātmanā //
AVŚ, 9, 5, 32.2 kurvatīṃ kurvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 33.2 saṃyatīṃ saṃyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 34.2 pinvatīṃ pinvatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 35.2 udyatīṃ udyatīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 5, 36.2 abhibhavantīm abhibhavantīm evāpriyasya bhrātṛvyasya śriyaṃ ā datte /
AVŚ, 9, 6, 36.1 śriyaṃ vā eṣa saṃvidaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 10, 6, 10.3 so asmai śriyam id duhe bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 26.2 sa māyaṃ maṇir āgamad ūrjayā payasā saha draviṇena śriyā saha //
AVŚ, 11, 1, 12.2 śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi //
AVŚ, 11, 1, 21.2 śriyā samānān ati sarvānt syāmādhaspadaṃ dviṣatas pādayāmi //
AVŚ, 11, 7, 3.2 laukyā ucchiṣṭa āyattā vraś ca draś cāpi śrīr mayi //
AVŚ, 12, 1, 63.2 saṃvidānā divā kave śriyāṃ mā dhehi bhūtyām //
AVŚ, 12, 5, 2.0 satyenāvṛtā śriyā prāvṛtā yaśasā parīvṛtā //
AVŚ, 12, 5, 7.0 ojaś ca tejaś ca sahaś ca balaṃ ca vāk cendriyaṃ ca śrīś ca dharmaś ca //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 10.13 oṃ śriyaṃ devīṃ tarpayāmi /
BaudhDhS, 3, 9, 4.4 somāya svāhā viśvebhyo devebhyaḥ svayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo 'tharvabhyaḥ śraddhāyai prajñāyai medhāyai śriyai hriyai savitre sāvitryai sadasaspataye 'numataye ca //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 37.2 yo māyaṃ paribādhate śriyai puṣṭyai ca nityadā tasmai svāhā //
BaudhGS, 2, 6, 9.6 tato me śriyam āvaha /
BaudhGS, 2, 8, 18.1 ucchirasi kāmāya svāhā bhagāya svāhā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 8, 21.1 goṣṭhe vā palvale vā śriyai svāhā puṣṭyai svāhā iti //
BaudhGS, 2, 8, 31.1 anasi vā rathe vā śriyai svāhā viṣṇave svāhā iti //
BaudhGS, 2, 9, 17.2 parivrājako gataśrīḥ snātako rājā vā dharmayuktaḥ //
BaudhGS, 3, 7, 17.1 śriyaṃ lakṣmīm aupalām ambikāṃ gāṃ ṣaṣṭhīṃ jayām indrasenety udāhuḥ /
BaudhGS, 4, 2, 15.3 śriyā me śriyaṃ vṛddhiṃ vahantu mā mā hiṃsiṣur vahantu mohyamānām iti //
BaudhGS, 4, 2, 15.3 śriyā me śriyaṃ vṛddhiṃ vahantu mā mā hiṃsiṣur vahantu mohyamānām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 18, 12, 12.0 agniśriyo yad uttama īḍe agniṃ svavasam iti tisro marutvatīyānām //
Bhāradvājagṛhyasūtra
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
BhārGS, 2, 5, 7.1 praviśatu bhavān āyuṣā varcasā śriyāvṛta iti brāhmaṇānumataḥ praviśati bhūḥ prapadye bhuvaḥ prapadye śriyaṃ prapadye śrīrmā praviśatviti //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 26, 1.2 annam iva te dṛśe bhūyāsaṃ vittam iva te dṛśe bhūyāsaṃ śrīr asy arvācy āviśāsmān saṃsravantu diśo mahīḥ samāgacchantu sūnṛtāḥ /
BhārGS, 2, 29, 7.0 athainam abhikrāmayati vaha kāla vaha śriyaṃ mābhivaheti //
BhārGS, 2, 31, 3.5 ahiṃsann agna āgahi śriyaṃ mayi paripālaya svāheti //
BhārGS, 3, 13, 19.0 śriyai svāhā puṣṭyai svāheti dhānyanicaye //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 7.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samā itītarau //
BhārŚS, 7, 20, 1.0 pārśvena vasāhomaṃ prayauti śrīr asy agnis tvā śrīṇātv iti //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 3, 6.3 sakṛdvidyutteva ha vā asya śrīr bhavati ya evaṃ veda /
BĀU, 5, 14, 3.9 evaṃ haiva śriyā yaśasā tapati yo 'syā etad evaṃ padaṃ veda //
BĀU, 6, 4, 6.2 śrīr ha vā eṣā strīṇāṃ yan malodvāsāḥ /
BĀU, 6, 4, 28.6 paramāṃ bata kāṣṭhāṃ prāpa śriyā yaśasā brahmavarcasena ya evaṃvido brāhmaṇasya putro jāyata iti //
Chāndogyopaniṣad
ChU, 3, 12, 9.3 pūrṇām apravartinīṃ śriyaṃ labhate ya evaṃ veda //
ChU, 3, 13, 2.4 tad etac chrīś ca yaśaś cety upāsīta /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 10, 3, 4.5 parāvada dviṣato vādyaṃ durhārdo yo viṣūkuho 'thāsmabhyaṃ puṣṭiṃ rāddhiṃ śriyam āvada dundubhe ity enam etairmantraiḥ pṛthag āhatya vāladhānena //
DrāhŚS, 10, 3, 7.6 śriyaṃ mayi dhehīti //
DrāhŚS, 10, 4, 8.0 vivayanam ālabhyarcaḥ prāñca ātānā yajūṃṣi tiryañcaḥ sāmānyāstaraṇaṃ śrīr upabarhaṇaṃ vākovākyam atilokā vāravantīyaṃ saṃdhayo rājanam ātmā pratiṣṭhā yajñāyajñīyamiti //
DrāhŚS, 15, 3, 8.1 traidhaṃ vibhajed iti dhānaṃjayyo vasuko'si vasyaṣṭirasi veṣaśrīrasi /
DrāhŚS, 15, 3, 8.2 vasukāya tvā vasyaṣṭaye tvā veṣaśriye tvā /
DrāhŚS, 15, 3, 8.3 vasukaṃ jinva vasyaṣṭiṃ jinva veṣaśriyaṃ jinva /
Gautamadharmasūtra
GautDhS, 3, 9, 8.1 oṃ bhūr bhuvaḥ svas tapaḥ satyaṃ yaśaḥ śrīr ūrg iḍaujas tejo varcaḥ puruṣo dharmaḥ śiva ityetair grāsānumantraṇaṃ pratimantraṃ manasā //
Gobhilagṛhyasūtra
GobhGS, 3, 4, 25.0 snātvālaṃkṛtyāhate vāsasī paridhāya srajam ābadhnīta śrīr asi mayi ramasveti //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca //
GobhGS, 4, 10, 15.0 yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet //
GobhGS, 4, 10, 15.0 yaśaso bhakṣo 'si mahaso bhakṣo 'si śrībhakṣo 'si śriyaṃ mayi dhehīti triḥ pibet //
Gopathabrāhmaṇa
GB, 1, 1, 34, 1.0 brahma hedaṃ śriyaṃ pratiṣṭhām āyatanam aikṣata //
GB, 1, 1, 34, 8.0 agninā śriyam //
GB, 1, 1, 34, 9.0 śriyā striyam //
GB, 1, 1, 38, 17.0 anantāṃ śriyam aśnute ya evaṃ veda yaś caivaṃ vidvān evam etāṃ vedānāṃ mātaraṃ sāvitrīṃ saṃpadam upaniṣadam upāsta iti brāhmaṇam //
GB, 1, 3, 15, 15.0 prajayā cetarau śriyā cetarāv atyākrāmat //
GB, 1, 5, 4, 23.0 annaṃ vai śrīḥ //
GB, 1, 5, 4, 25.0 annādyasya śriyo 'varuddhyai //
GB, 1, 5, 20, 4.0 śrīr vai virāṭ //
GB, 1, 5, 20, 6.0 śriyam eva tad virājaṃ yaśasy annādye pratiṣṭhāpayati //
GB, 2, 1, 19, 18.0 atha yad virājau saṃyājye annaṃ vai śrīr virāḍ annādyasya śriyo 'varuddhyai //
GB, 2, 1, 19, 18.0 atha yad virājau saṃyājye annaṃ vai śrīr virāḍ annādyasya śriyo 'varuddhyai //
GB, 2, 2, 14, 8.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asīti //
GB, 2, 3, 3, 21.0 śriya evainaṃ tacchriyam ādadhāti //
GB, 2, 3, 3, 21.0 śriya evainaṃ tacchriyam ādadhāti //
GB, 2, 5, 6, 7.0 tasya mukhāt prāṇebhyaḥ śrīr yaśāṃsy ūrdhvāny udakrāman //
GB, 2, 6, 15, 14.0 śrīr vai virāṭ //
GB, 2, 6, 15, 16.0 śriyam eva tad virājaṃ yaśasy annādye pratiṣṭhāpayati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 12, 4.1 indrasya tvā vajreṇābhyupaviśāmi vaha kālaṃ vaha śriyaṃ mābhivaha hastyasi hastiyaśasamasi hastivarcasam asi hastiyaśasihastivarcasī bhūyāsam /
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 18, 5.6 abibhrad agna āgahi śriyā mā paripātaya /
HirGS, 1, 24, 2.4 suvaḥ śriyaṃ tvayi juhomi svāhā /
Jaiminigṛhyasūtra
JaimGS, 1, 19, 68.0 pādyena pādau prakṣālayate mayi śrīḥ śrayatām iti //
JaimGS, 2, 2, 17.2 teṣāṃ śrīr mayi kalpatām asmiṃlloke śataṃ samā iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 4, 1.2 śrīr vai bhāḥ /
JUB, 1, 4, 6.2 bahirdheva vai śrīḥ /
JUB, 1, 4, 6.3 śrīr vai sāmno hiṅkāra iti //
JUB, 1, 4, 7.1 sa ya enaṃ tatra brūyād bahirdhā nvā ayaṃ śriyam adhita pāpīyān bhaviṣyati /
JUB, 1, 4, 8.2 tathā ha na bahirdhā śriyaṃ kurute sarvam āyur eti //
JUB, 1, 16, 1.1 saivarg abhavad iyam eva śrīḥ /
JUB, 1, 16, 2.1 athaiṣām imām asurāḥ śriyam avindanta /
JUB, 1, 16, 3.1 te devā abruvan yā vai naḥ śrīr abhūd avidanta tām asurāḥ /
JUB, 1, 16, 3.2 kathaṃ nv eṣām imāṃ śriyam punar eva jayemeti //
JUB, 1, 17, 3.1 tām etām prastāvenarcam āptvā yā śrīr yāpacitir yaḥ svargo loko yad yaśo yad annādyaṃ tāny āgāyamāna āste //
JUB, 1, 20, 8.2 na ha vai kāṃcana śriyam aparādhnoti ya evaṃ veda //
JUB, 1, 37, 5.4 avyāsiktām ekasthāṃ śriyam ṛdhnoti ya evaṃ veda //
JUB, 1, 39, 2.1 sa hovāca yo vai sāmnaḥ śriyaṃ vidvān sāmnārtvijyaṃ karoti śrīmān eva bhavati /
JUB, 1, 39, 2.2 mano vāva sāmnaḥ śrīr iti //
JUB, 1, 42, 6.2 śrīr vā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 47, 6.1 śrīr vāg asya sā /
JUB, 1, 51, 8.1 so 'bravīd ugraṃ sāmno vṛṇe śriyam iti /
JUB, 1, 55, 5.3 śriyaṃ vaḥ prayaccheyam /
JUB, 1, 55, 6.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 55, 6.5 saiṣā devānāṃ śrīḥ //
JUB, 1, 55, 8.3 śriyaṃ vaḥ prayaccheyam /
JUB, 1, 55, 9.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 55, 9.5 saiṣarṣīṇāṃ śrīḥ //
JUB, 1, 55, 11.3 śriyaṃ vaḥ prayaccheyam /
JUB, 1, 55, 12.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 55, 12.5 saiṣā gandharvāpsarasāṃ śrīḥ //
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 3, 3, 1.1 tasyaiṣa śrīr ātmā samudrūḍho yad asāv ādityaḥ /
JUB, 3, 3, 1.2 tasmād gāyatrasya stotreṇāvānyān necchriyā avacchidyā iti //
JUB, 3, 12, 3.1 śrīr vā eṣā prajāpatiḥ sāmno yaddhiṅkāraḥ /
JUB, 3, 12, 3.2 tam id udgātā śriyā prajāpatinā hiṅkāreṇa mṛtyum apasedhati //
JUB, 3, 13, 3.1 hum bag iti śrīkāmasya /
JUB, 3, 13, 3.2 bag iti ha śriyam paṇāyanti //
JUB, 4, 11, 2.1 tāḥ śraiṣṭhye vyavadantāhaṃ śreṣṭhāsmy ahaṃ śreṣṭhāsmi māṃ śriyam upādhvam iti //
JUB, 4, 23, 1.1 saiṣā caturdhā vihitā śrīr udgīthaḥ sāmārkyaṃ jyeṣṭhabrāhmaṇam //
JUB, 4, 24, 11.1 tad etad brahmayaśaḥ śriyā parivṛḍham /
JUB, 4, 24, 11.2 brahma ha tu san yaśasā śriyā parivṛḍho bhavati ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 59, 7.0 ātmann eva tacchriyaṃ dhatta iti //
JB, 1, 63, 12.0 sa yo vā tvai gataśrīḥ syād yo vāsmāllokāt kṣipre prajigāṃset sa uditahomī syāt //
JB, 1, 77, 15.0 yad akṣam upaspṛśed bhrātṛvye śriyaṃ mṛñjyāt //
JB, 1, 93, 23.0 yaivāsya pitryā paitāmahī śrīs tām evāśnute //
JB, 1, 100, 17.0 oṣam asya dviṣan bhrātṛvyaḥ parābhavati śriyam ātmanāśnute //
JB, 1, 117, 22.0 annaṃ hi śrīḥ //
JB, 1, 132, 32.0 śriyam ātmanāśnute //
JB, 1, 133, 14.0 yat tasthuṣa iti brūyāt sthāyukāsya śrīḥ syāt //
JB, 1, 133, 15.0 atha yan nasthuṣa ity āha nāsya śrīs tiṣṭhati bahavo 'sya svāyātena yānti //
JB, 1, 183, 7.0 hariśriyam ity evāsmāl lokād virājasīty antarikṣād dive diva ity amuṣmāt //
JB, 1, 203, 8.0 ati śriyā dviṣantaṃ bhrātṛvyaṃ ricyate ya evaṃ veda gāyatrīṣu dvipadāsu bṛhatā ṣoḍaśinā tuṣṭuvānaḥ //
JB, 1, 204, 5.0 aupoditir ha smāha gaupālayo viśālaṃ libujayābhyadhād anuṣṭubhi nānadam akrad gaurīvitena ṣoḍaśinam atuṣṭuvan na śriyā avapadyata iti //
JB, 1, 204, 6.0 na ha vai śriyā avapadyate ya evaṃ veda //
JB, 1, 205, 8.0 etābhir vā indro vṛtram ahann etābhiḥ śriyam āśnutauṣam eva //
JB, 1, 205, 9.0 dviṣantaṃ bhrātṛvyaṃ hanty oṣaṃ śriyam aśnute ya evaṃ veda //
JB, 1, 214, 21.0 tad u śrīr eva rājyam //
JB, 1, 214, 23.0 aśnute śriyaṃ gacchati rājyaṃ ya evaṃ veda //
JB, 1, 229, 11.0 bṛhatā śrīkāmaḥ svargakāmaḥ stuvīta //
JB, 1, 229, 12.0 śrīr vai svargo lokaḥ //
JB, 1, 229, 13.0 bṛhad aśnute śriyaṃ gacchati svargaṃ lokaṃ ya evaṃ veda //
JB, 1, 243, 13.0 anantāṃ śriyaṃ jayati ya evaṃ veda //
JB, 1, 257, 4.0 etasyaiva nyaṅgam anunyañjānaḥ parimaṇḍalāṃ mahatīm anantāṃ śriyaṃ jayati ya evaṃ veda //
JB, 1, 261, 4.0 tāṃ yad balavad upabdimatīṃ nighātaṃ gāyati bhrātṛvyo vai pāpmā bhrātṛvyam etat pāpmānam avāñcam avahanti śriyam ātmanāśnute //
JB, 1, 271, 15.0 śriyam iti //
JB, 1, 271, 16.0 ya āsāṃ śriyam upāste kiṃ sa bhavatīti //
JB, 1, 272, 8.0 atha hovāca jīvalaḥ kārīrādis triṣṭubham evāhaṃ śriyam upāsa iti //
JB, 1, 272, 10.0 kṣatraṃ vai śrīḥ //
JB, 1, 272, 11.0 sa ya evam etāṃ triṣṭubhaṃ śriyam upāste yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti //
JB, 1, 293, 1.0 yo vai bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 7.0 sa ya evam ete bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 313, 9.0 sa ha sa śrīr eva stomaḥ //
JB, 1, 313, 10.0 śrīr hi pṛṣṭham //
JB, 1, 328, 8.0 śrīr vai rathantaram //
JB, 1, 328, 10.0 saiṣā śrīr nānyatrākṣarebhya āptavyā //
JB, 1, 328, 11.0 sa yad akṣareṣu stobdhy etām eva tacchriyam āptvaitasyāṃ pratitiṣṭhati //
JB, 1, 328, 12.0 sā haiṣaikasthā śrīr yad akṣareṣu //
JB, 1, 330, 2.0 śrīr eṣā yad rathantaram //
JB, 1, 330, 3.0 śriyam etad ātman dhatte //
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
JB, 2, 297, 9.0 śrīr vai varṣma pṛṣṭhāni //
JB, 2, 297, 10.0 śriyam eva tad varṣma pṛṣṭhāny abhyārohati //
JB, 2, 419, 18.0 varṣiṣṭhān smājau yuṅgdhvam uttarāvatīṃ sma śriyam upeta //
Jaiminīyaśrautasūtra
JaimŚS, 2, 11.0 śriyai rūpam iti //
JaimŚS, 2, 12.0 te paridhatte śrīrasi śrīmān bhūyāsam iti //
JaimŚS, 16, 24.0 śrīr vā eṣā sāmnāṃ yad viṣṭāvāḥ //
JaimŚS, 16, 25.0 śrīr vāsaḥ //
JaimŚS, 16, 26.0 śriyam evāsmiṃs tad dadhāti //
Kauśikasūtra
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 3, 2, 7.0 yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanam aśnāti //
KauśS, 9, 6, 9.1 samantam agner āśāyai śraddhāyai medhāyai śriyai hriyai vidyāyā iti //
KauśS, 9, 6, 18.2 mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāyeti //
KauśS, 11, 10, 1.9 teṣāṃ śrīr mayi kalpatām asmin goṣṭhe śataṃ samā iti //
KauśS, 13, 9, 2.1 udetu śrīr uṣasaḥ kalpayantī pūlyān kṛtvā palita etu cāraḥ /
KauśS, 13, 14, 6.2 vittir asi puṣṭir asi śrīr asi prājāpatyānāṃ tāṃ tvāhaṃ mayi puṣṭikāmo juhomi svāhā //
KauśS, 13, 14, 7.2 kṛṣiḥ sahasraprakārā pratyaṣṭā śrīr iyaṃ mayi /
KauśS, 13, 14, 7.3 urvīṃ tvāhur manuṣyāḥ śriyaṃ tvā manaso viduḥ /
KauśS, 13, 14, 7.10 kṛṣir hiraṇyaprakārā pratyaṣṭā śrīr iyaṃ mayi /
KauśS, 13, 14, 7.15 hiraṇyair aśvair ā gobhiḥ pratyaṣṭā śrīr iyaṃ mayi //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 9.0 saṃpātābhiḥ saumaśrībhiḥ sāvitrīm aparimitāṃ japed vetasaśākhābhiḥ kuśamuṣṭibhir vā triḥ pradakṣiṇaṃ prokṣati gosūktair upasthānaṃ mucyate sarvarogebhyaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 2, 19.0 śrīr virāḍ annādyam //
KauṣB, 1, 2, 20.0 śriyo virājo 'nnādyasyopāptyai //
KauṣB, 2, 4, 9.0 śrīr virāḍ annādyam //
KauṣB, 2, 4, 10.0 śriyo virājo 'nnādyasyopāptyai //
KauṣB, 8, 8, 7.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsiktavatyāvabhirūpe abhiṣṭauti //
Kauṣītakyupaniṣad
KU, 1, 5.21 śrīś cerā cāparau /
KU, 1, 5.27 śrīr upabarhaṇam /
Khādiragṛhyasūtra
KhādGS, 3, 1, 22.0 alaṃkṛto 'hatavāsasā śrīr iti srajaṃ pratimuñcet //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
KhādGS, 4, 4, 18.0 triḥ pibed yaśaso mahasaḥ śriyā iti //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 1.0 mitravindā śrīrāṣṭramitrāyuṣkāmasya daśahaviḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 34, 6.0 hiraṇyena saṃpātān saṃnighṛṣya madhu cety eke tanmukhe kṛtvā prapāyayaty āyur dhaya jarāṃ dhaya satyaṃ dhaya śriyaṃ dhayorjaṃ dhaya rāyaspoṣaṃ dhaya brahmavarcasaṃ dhaya //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 54, 5.0 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaś ceti //
Kāṭhakasaṃhitā
KS, 6, 6, 24.0 prajayātītarau śriyākrāmat //
KS, 8, 4, 25.0 āptvā śriyaṃ pratyavārukṣan //
KS, 8, 4, 33.0 āpañ chriyam //
KS, 10, 8, 46.0 mano vai śrīs tviṣiḥ //
KS, 10, 8, 47.0 mana evāsmiñchriyaṃ tviṣiṃ dadhāti //
KS, 10, 11, 49.0 śriyam evainaṃ gamayati //
KS, 11, 4, 76.0 sauryaṃ caruṃ nirvaped gataśrīḥ //
KS, 11, 4, 79.0 asau vā ādityo 'nto 'ntaṃ manuṣyaś śriyo gatvā nivartate //
KS, 12, 13, 51.0 sa enam āśiṣṭhaṃ śriyam abhipraṇayati //
KS, 12, 13, 54.0 sa evainaṃ śriyam abhipraṇayati //
KS, 13, 6, 61.0 savitā śriyaḥ prasavitā //
KS, 13, 6, 63.0 sa enaṃ punaś śriye prasuvati //
KS, 13, 6, 64.0 pāpo vā eṣa purā bhūtvā paścāc chriyaṃ prāpnoti yo 'naḍvān bhūtvokṣā bhavati //
KS, 13, 6, 65.0 yathaiva sa śriyaṃ prāpnoty evam enaṃ śriyaṃ prāpayati //
KS, 13, 6, 65.0 yathaiva sa śriyaṃ prāpnoty evam enaṃ śriyaṃ prāpayati //
KS, 14, 6, 7.0 śrīr vai somaḥ //
KS, 19, 3, 32.0 maryaśrīs spṛhayadvarṇo agnir ity apacitim evāsmin dadhāti //
KS, 19, 10, 29.0 mathitvā gataśrer avadadhyāt //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 1.1 agniḥ prātaḥ savanāt pātv asmān vaiśvānaro viśvaśrīr viśvaśaṃbhūḥ /
MS, 1, 6, 13, 13.0 so 'bravīt sakṛd vāvāsurāḥ śriyo 'ntam aguḥ parā tu bhaviṣyantīti //
MS, 1, 11, 6, 5.0 śrīr vai somaḥ //
MS, 2, 2, 5, 29.0 vācaspataye caruṃ nirvapeñ śrīkāmaḥ //
MS, 2, 2, 5, 31.0 tañ śrīkaraṇam evaitat //
MS, 2, 2, 9, 16.0 indrāyārkavate 'śvamedhavatā ekādaśakapālaṃ nirvaped gataśrīḥ //
MS, 2, 2, 9, 17.0 yadā vai śriyo 'ntaṃ gacchaty atha pāpīyān bhavati //
MS, 2, 2, 12, 10.0 mano vai śrīs tviṣiḥ //
MS, 2, 2, 12, 11.0 śriyam evāsmiṃs tviṣiṃ dadhāti //
MS, 2, 2, 12, 14.0 saṃvatsareṇaivāsmā āptvā śriyaṃ tviṣiṃ dadhāti //
MS, 2, 2, 13, 24.0 āgneyam aṣṭākapālaṃ nirvaped gataśrīḥ //
MS, 2, 4, 5, 33.0 te śriyo 'ntam agacchan //
MS, 2, 5, 4, 2.0 savitā vai śriyaḥ prasavitā //
MS, 2, 5, 4, 4.0 sa enaṃ śriyai prasuvati //
MS, 2, 5, 4, 5.0 pāpo vā eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
MS, 2, 5, 4, 6.0 yathaiṣa śriyam aśnuta evam evainaṃ śriyaṃ gamayati //
MS, 2, 5, 4, 6.0 yathaiṣa śriyam aśnuta evam evainaṃ śriyaṃ gamayati //
MS, 2, 7, 2, 15.2 maryaśrīḥ spṛhayadvarṇo agnir nābhidhṛṣe tanvā jarhṛṣāṇaḥ //
MS, 2, 7, 8, 1.1 dṛśāno rukma uruyā vibhāti durmarṣam āyuḥ śriye rucānaḥ /
MS, 2, 7, 9, 4.1 śrīṇām udāro dharuṇo rayīṇāṃ manīṣāṇāṃ prārpaṇaḥ somagopāḥ /
MS, 2, 8, 8, 30.0 veṣaśriyā veṣaśriyai veṣaśrīṃ jinva //
MS, 2, 8, 8, 30.0 veṣaśriyā veṣaśriyai veṣaśrīṃ jinva //
MS, 2, 8, 8, 30.0 veṣaśriyā veṣaśriyai veṣaśrīṃ jinva //
MS, 2, 10, 5, 3.1 daivyāya dhātre deṣṭre devaśrīḥ śrīmanāḥ śatapāt /
MS, 3, 11, 2, 57.0 yaśaḥ surāyā bheṣajaṃ śriyā na māsaram //
MS, 3, 11, 3, 9.2 indre tvaṣṭā yaśaḥ śriyaṃ rūpaṃrūpam adhuḥ sute //
MS, 3, 11, 4, 6.1 varuṇaḥ kṣatram indriyaṃ bhagena savitā śriyam /
MS, 3, 11, 8, 2.20 śiro me śrīr yaśo mukhaṃ tviṣiḥ keśāś ca śmaśrūṇi /
MS, 3, 11, 9, 13.2 keśā na śīrṣan yaśase śriyai śikhā siṃhasya loma tviṣir indriyāṇi //
MS, 3, 11, 9, 15.2 apāṃ rasena varuṇo na sāmnendraṃ śriyai janayann apsu rājā //
MS, 3, 11, 10, 14.2 teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samāḥ //
MS, 3, 11, 12, 4.2 vairājena śriyā śriyaṃ havir indre vayo dadhuḥ //
MS, 3, 11, 12, 4.2 vairājena śriyā śriyaṃ havir indre vayo dadhuḥ //
Mānavagṛhyasūtra
MānGS, 1, 9, 16.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatāmiti madhuparkaṃ triḥ prāśnāti //
MānGS, 1, 9, 16.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatāmiti madhuparkaṃ triḥ prāśnāti //
MānGS, 1, 10, 15.14 śriye putrāya vedhavai /
MānGS, 2, 8, 6.8 bṛhaspatiḥ savitā śarma yacchatu śriyaṃ virājaṃ mayi pūṣā dadhātu /
MānGS, 2, 13, 6.12 īśvarīṃ sarvabhūtānāṃ tām ihopahvaye śriyam /
MānGS, 2, 13, 6.18 śriyaṃ devīm upahvaye śrīr mā devī juṣatām /
MānGS, 2, 13, 6.18 śriyaṃ devīm upahvaye śrīr mā devī juṣatām /
MānGS, 2, 13, 6.20 prādurbhūto 'smi rāṣṭre 'smin śrīḥ śraddhāṃ dadhātu me /
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
Pañcaviṃśabrāhmaṇa
PB, 1, 10, 11.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta //
PB, 4, 8, 12.0 ye rathantareṇa stutvottiṣṭhanti te yata uttiṣṭhanti tān brūyād apratiṣṭhānā bhaviṣyantīti ye bṛhatā stutyottiṣṭhanti te sthitād uttiṣṭhanti tān brūyāt sthāyukaiṣāṃ śrīr bhaviṣyati na vasīyāṃso bhaviṣyantīti //
PB, 5, 4, 5.0 vasiṣṭhasya nihavena cātvālam upatiṣṭhante svargam eva tallokam āptvā śriyaṃ vadante //
PB, 6, 9, 12.0 śrīr vai vāco 'graṃ śriyam evāsmin dadhāti //
PB, 6, 9, 12.0 śrīr vai vāco 'graṃ śriyam evāsmin dadhāti //
PB, 8, 9, 2.0 asurā vā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 12, 6, 10.0 apa śucaṃ hate hārivarṇasya nidhanena śriyaṃ ca haraś copaiti tuṣṭuvānaḥ //
PB, 12, 13, 2.0 ati śriyā bhrātṛvyaṃ ricyate yo gāyatrīṣu dvipadāsu bṛhatā ṣoḍaśinā stute //
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 12, 13, 12.0 eṣa vai viśālaṃ libujayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kṛtvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate //
PB, 12, 13, 12.0 eṣa vai viśālaṃ libujayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kṛtvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate //
PB, 13, 2, 1.0 tava śriyo varṣyasyeva vidyuta ity āgneyam ājyaṃ bhavati //
PB, 13, 2, 2.0 śrīr vai paśavaḥ śrīḥ śakvaryaḥ tad eva tad abhivadati //
PB, 13, 2, 2.0 śrīr vai paśavaḥ śrīḥ śakvaryaḥ tad eva tad abhivadati //
PB, 15, 3, 10.0 paśavo vai hariśriyaḥ paśūnām avaruddhyai śriyaṃ ca haraś copaiti tuṣṭuvānaḥ //
PB, 15, 3, 10.0 paśavo vai hariśriyaḥ paśūnām avaruddhyai śriyaṃ ca haraś copaiti tuṣṭuvānaḥ //
PB, 15, 4, 4.0 śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tacchriyāṃ pratiṣṭhāpayati //
PB, 15, 4, 4.0 śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tacchriyāṃ pratiṣṭhāpayati //
PB, 15, 4, 4.0 śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tacchriyāṃ pratiṣṭhāpayati //
PB, 15, 4, 4.0 śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tacchriyāṃ pratiṣṭhāpayati //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 1.1 śrīḥ /
PārGS, 2, 6, 11.2 tena māmabhiṣiñcāmi śriyai yaśase brahmaṇe brahmavarcasāyeti //
PārGS, 2, 6, 12.1 yena śriyamakṛṇutāṃ yenāvamṛśatāṃ surām /
PārGS, 2, 17, 9.4 saṃpattir bhūtir bhūmirvṛṣṭirjyaiṣṭhyaṃ śraiṣṭhyaṃ śrīḥ prajām ihāvatu svāhā /
PārGS, 3, 1, 1.1 śrīḥ /
PārGS, 3, 4, 10.2 śrīśca tvā yaśaśca pūrve sandhau gopāyetāmiti //
PārGS, 3, 4, 18.1 niṣṭhitāṃ prapadyate dharma sthūṇārājaṃ śrī stūpam ahorātre dvāraphalake /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 1, 3.2 mayi śrīr iti cāsya nidhanaṃ kuryāc chrīmān bhavati //
SVidhB, 3, 1, 4.1 trīn vodakāñjalīnt sadācāmed ayaṃ sahasramānava ity etābhyāṃ śrīr iti cottarasya nidhanaṃ kuryāt /
SVidhB, 3, 2, 6.1 saṃvatsaraṃ gogrāsam āhared gāvaś ciddha samanyava ity etenānantyāṃ vindate śriyam //
Taittirīyabrāhmaṇa
TB, 1, 1, 4, 4.9 pratīcy eṣāṃ śrīr agāt /
TB, 1, 1, 4, 5.2 pratīcy asya śrīr eti /
TB, 1, 1, 4, 6.1 prācy eṣāṃ śrīr agāt /
TB, 1, 1, 4, 6.5 prācy asya śrīr eti /
TB, 1, 1, 10, 5.5 mantram evaitena śriyaṃ spṛṇoti /
TB, 1, 2, 1, 26.10 sā hi śrīr amṛtā satām //
TB, 2, 1, 8, 1.8 yo vā gataśrīḥ syāt /
Taittirīyasaṃhitā
TS, 1, 1, 9, 3.5 ṛtam asy ṛtasadanam asy ṛtaśrīr asi /
TS, 1, 3, 10, 2.1 śrīr asi /
TS, 2, 1, 3, 4.9 indrāya vṛtrature lalāmam prāśṛṅgam ālabheta gataśrīḥ pratiṣṭhākāmaḥ /
TS, 2, 2, 8, 6.6 yo 'laṃ śriyai sant sadṛṅk samānaiḥ syāt tasmā etam aindram ekādaśakapālaṃ nirvapet /
TS, 5, 1, 8, 72.1 na saṃvatsaras tiṣṭhati nāsya śrīs tiṣṭhati yasyaitāḥ kriyante //
TS, 5, 1, 9, 34.1 yo gataśrīḥ syān mathitvā tasyāvadadhyāt //
TS, 6, 1, 10, 27.0 gacchati śriyam pra paśūn āpnoti ya evaṃ veda //
TS, 6, 3, 8, 3.3 gacchati śriyam pra paśūn āpnoti ya evaṃ veda /
Taittirīyopaniṣad
TU, 1, 1, 1.1 āūṃ śrīgurubhyo namaḥ /
TU, 1, 4, 2.4 tato me śriyamāvaha /
TU, 1, 11, 3.5 śriyā deyam /
Taittirīyāraṇyaka
TĀ, 2, 10, 8.0 yad ṛco 'dhīte payaāhutibhir eva tad devāṃs tarpayati yad yajūṃṣi ghṛtāhutibhir yat sāmāni somāhutibhir yad atharvāṅgiraso madhvāhutibhir yad brāhmaṇānītihāsān purāṇāni kalpān gāthā nārāśaṃsīr medāhutibhir eva tad devāṃs tarpayati ta enaṃ tṛptā āyuṣā tejasā varcasā śriyā yaśasā brahmavarcasenānnādyena ca tarpayanti //
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 2, 3, 1.0 atha garbhādhānādivarṣe pañcame brahmavarcasakāmamāyuṣkāmamaṣṭame navame śrīkāmaṃ vasante brāhmaṇam upanayītaikādaśe grīṣme rājanyaṃ dvādaśe śaradi vaiśyam ā ṣoḍaśādbrāhmaṇam ā dvāviṃśāt kṣatriyam ā caturviṃśādvaiśyamiti vā //
VaikhGS, 3, 2, 5.0 vastragandhābharaṇādīni saṃbhṛtya kanikradādinā kanyāgṛhaṃ saha bāndhavairgatvā teja āyuḥ śriyamiti vastrādinālaṃkṛtya prajāpatiḥ somamiti tathābharaṇamāropyādadītetyeke //
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
VaikhGS, 3, 7, 7.0 ucchīrṣake śriyā iti //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 10, 19, 7.0 śrīr asīti sravantīṃ dhārāṃ svadhitinā sakṛcchinatti dviḥ pañcāvattinaḥ //
Vaitānasūtra
VaitS, 4, 2, 14.1 hotra āśvināya prasauti vasuko 'si vasyaṣṭir asi veṣaśrīr asi /
VaitS, 4, 2, 14.2 vasukāya tvā vasyaṣṭyai tvā veṣaśriyai tvā /
VaitS, 4, 2, 14.3 vasukaṃ jinva vasyaṣṭiṃ jinva veṣaśriyaṃ jinveti //
VaitS, 8, 5, 7.1 śrīkāmasya nityam agnīnāṃ jāgaraṇam //
VaitS, 8, 5, 12.1 tailena śrīkāmasya //
Vasiṣṭhadharmasūtra
VasDhS, 6, 7.2 ācārācchriyam āpnoti ācāro hanty alakṣaṇam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 8.1 vātaraṃhā bhava vājin yujyamāna indrasyeva dakṣiṇaḥ śriyaidhi /
VSM, 11, 24.2 maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ //
VSM, 12, 1.1 dṛśāno rukma urvyā vyadyaud durmarṣam āyuḥ śriye rucānaḥ /
VSM, 12, 22.1 śrīṇām udāro dharuṇo rayīṇāṃ manīṣāṇāṃ prārpaṇaḥ somagopāḥ /
VSM, 12, 25.1 dṛśāno rukma urvyā vyadyaud durmarṣam āyuḥ śriye rucānaḥ /
Vārāhagṛhyasūtra
VārGS, 11, 17.0 satyaṃ yaśaḥ śrīḥ śrayatām iti triḥ prāśnāti bhūyiṣṭham //
VārGS, 14, 13.14 śriyai putrāya vethaveha sūnṛte /
VārGS, 17, 10.0 śriyai ca //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 40.1 pūrvārdhāt prathamaṃ jyeṣṭhasya jyaiṣṭhineyasya gataśriyo vā //
VārŚS, 1, 2, 2, 38.1 śuśruvān grāmaṇī rājanya iti gataśriyaḥ //
VārŚS, 1, 2, 2, 39.1 aurvo gautamo bhāradvāja iti mahendraṃ yajeran gataśriyaś ca //
VārŚS, 1, 4, 2, 5.2 vigāhaṃ tūrṇiṃ taviṣībhir āvṛtaṃ bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ /
VārŚS, 1, 5, 2, 6.1 gataśriyo nityadhāraṇam āhavanīyasya yathākāmyagataśriyaḥ //
VārŚS, 1, 5, 2, 6.1 gataśriyo nityadhāraṇam āhavanīyasya yathākāmyagataśriyaḥ //
VārŚS, 1, 5, 2, 12.1 pūrvau stanau jyeṣṭhasya jyaiṣṭhineyasya vā gataśriyo vāparau kaniṣṭhasya kāniṣṭhineyasya bubhūṣato vā /
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 3, 2, 7, 36.1 śiro me śrīr iti yathārūpaṃ gātrāṇi saṃmṛśati //
Āpastambagṛhyasūtra
ĀpGS, 8, 6.1 āpan mā śrīḥ śrīr māgād iti vā //
ĀpGS, 8, 6.1 āpan mā śrīḥ śrīr māgād iti vā //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 3.1 na gataśriyo 'nyam agniṃ praṇayati //
ĀpŚS, 6, 2, 12.1 nityo gataśriyo dhriyate //
ĀpŚS, 6, 4, 1.1 pūrvau duhyāj jyeṣṭhasya jyaiṣṭhineyasya yo vā gataśrīḥ syāt /
ĀpŚS, 6, 20, 2.3 apāṃ maitrād ivodakam iti hastau prakṣālya śriyaṃ dhātar mayi dhehi śriyo mādhipatiṃ kuru /
ĀpŚS, 6, 20, 2.3 apāṃ maitrād ivodakam iti hastau prakṣālya śriyaṃ dhātar mayi dhehi śriyo mādhipatiṃ kuru /
ĀpŚS, 7, 25, 4.0 śrīr asīti pārśvena vasāhomaṃ prayauti //
ĀpŚS, 16, 9, 7.1 yo gataśrīḥ syād ity uktam //
ĀpŚS, 19, 10, 2.1 atra rājasūyavan maṅgalyanāmna āhūya śiro me śrīr iti yathāliṅgam aṅgāni saṃmṛśya jaṅghābhyāṃ padbhyām iti pratyavaruhya prati kṣatre pratitiṣṭhāmi rāṣṭra iti japitvā trayā devā ity āhutīr hutvā lomāni prayatir mameti yathāliṅgam aṅgāni saṃmṛśate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 29.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatām iti dvitīyam //
ĀśvGS, 1, 24, 29.1 satyaṃ yaśaḥ śrīr mayi śrīḥ śrayatām iti dvitīyam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.6 vi nākam akhyat savitā vareṇyo nu dyāvā pṛthivī supraṇītir ity āsicyamāna ā nūnam aśvinor ṛṣir iti gavya ā sute siñcata śriyam ity āja āsiktayoḥ sam u tye mahatīr apa iti /
ĀśvŚS, 4, 14, 2.3 idaṃ śreṣṭhaṃ pṛthū ratha iti sūkte pratyarcir ity aṣṭau dyutadyāmānam uṣo vājenedam u tyad ud u śriya iti sūkte vy uṣā āvo divijā iti ṣaḍ iti traiṣṭubham /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 5, 12.1 tā haitā gataśrer evānubrūyāt /
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 6.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddhopabhṛtā samañjyād yo yajamānāyārātīyati tasmiṃchriyaṃ dadhyāt tad yajamāna evaitacchriyaṃ dadhāti tasmāddhruvayā samanakti //
ŚBM, 1, 4, 5, 6.2 yo 'smā arātīyati sa upabhṛtamanu sa yaddhopabhṛtā samañjyād yo yajamānāyārātīyati tasmiṃchriyaṃ dadhyāt tad yajamāna evaitacchriyaṃ dadhāti tasmāddhruvayā samanakti //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 2, 1, 1, 7.8 purīṣya iti vai tam āhur yaḥ śriyaṃ gacchati /
ŚBM, 2, 1, 2, 8.3 śrīr vai śiraḥ /
ŚBM, 2, 1, 2, 8.4 śrīr hi vai śiraḥ /
ŚBM, 2, 1, 2, 8.6 śriyaṃ ha gacchati ya evaṃ vidvān mṛgaśīrṣa ādhatte //
ŚBM, 2, 1, 3, 7.1 atha yaḥ kāmayeta kṣatraṃ śriyā yaśasā syām iti grīṣme sa ādadhīta /
ŚBM, 2, 1, 3, 7.3 kṣatraṃ haiva śriyā yaśasā bhavati //
ŚBM, 2, 1, 4, 9.10 śrīr devāḥ /
ŚBM, 2, 1, 4, 9.11 śriyaṃ gacchati /
ŚBM, 2, 2, 3, 6.4 sa iha jyotir eva śriyā yaśasā bhavati jyotir amutra puṇyalokatvā /
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 4, 6, 7, 20.3 pura iva ha vai śriyā yaśasā bhavati ya evam etad veda //
ŚBM, 4, 6, 9, 1.1 devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 3.1 tatho eveme sattram āsate ye sattram āsate śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 3, 3.2 aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ yāvato yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayaty atha yadāśūnāṃ kṣipre mā pariṇayāniti //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 6, 1, 1, 4.1 atha yaiteṣāṃ saptānām puruṣāṇāṃ śrīḥ /
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 4.2 yo rasa āsīttamūrdhvaṃ samudauhaṃs tadasya śiro 'bhavad yacchriyaṃ samudauhaṃs tasmācchiras tasminn etasmin prāṇā aśrayanta tasmād vevaitacchiro 'tha yatprāṇā aśrayanta tasmād u prāṇāḥ śriyau 'tha yat sarvasminnaśrayanta tasmād u śarīram //
ŚBM, 6, 1, 1, 7.2 yaivaiteṣāṃ saptānām puruṣāṇāṃ śrīr yo rasas tametadūrdhvaṃ samudūhanti tad asyaitacchiras tasmint sarve devāḥ śritā atra hi sarvebhyo devebhyo juhvati tasmād v evaitacchiraḥ //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 11.1 tadyāstāḥ śriyaḥ /
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā vā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 7, 2, 2.2 durmarṣam āyuḥ śriye rucāna iti durmaraṃ vā etasyāyuḥ /
ŚBM, 6, 7, 2, 2.3 śriyo eṣa rocate /
ŚBM, 6, 7, 3, 7.9 mā tvad rāṣṭram adhibhraśad iti śrīr vai rāṣṭram /
ŚBM, 6, 7, 3, 7.10 mā tvacchrīr adhibhraśad ity etat //
ŚBM, 10, 1, 4, 14.4 śrīr devāḥ /
ŚBM, 10, 1, 4, 14.5 śriyaṃ gacchati /
ŚBM, 10, 2, 6, 16.2 teṣām pañca vidhā annam pānaṃ śrīr jyotir amṛtam /
ŚBM, 10, 2, 6, 16.5 rātrir eva śrīḥ /
ŚBM, 10, 2, 6, 16.6 śriyāṃ haitad rātryāṃ sarvāṇi bhūtāni saṃvasanti /
ŚBM, 10, 2, 6, 17.4 pariśrita eva śrīḥ /
ŚBM, 10, 2, 6, 18.4 asthīny eva śrīḥ /
ŚBM, 10, 2, 6, 19.1 annād vā aśanāyā nivartate pānāt pipāsā śriyai pāpmā jyotiṣas tamo 'mṛtān mṛtyuḥ /
ŚBM, 10, 4, 1, 10.3 sa eṣa eva śrīr eṣa yaśa eṣo 'nnādaḥ //
ŚBM, 10, 5, 5, 8.2 teṣāṃ haika uvāca śrīr vai śiraḥ /
ŚBM, 10, 5, 5, 8.3 śriyam asya nirauhīt /
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 7, 3.0 ekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśas tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tadbradhnasya viṣṭapaṃ tatsvārājyamaśnute //
ŚBM, 13, 2, 6, 3.0 apa vā etasmāt teja indriyam paśavaḥ śrīḥ krāmanti yo'śvamedhena yajate //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai vā etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 16.0 kā svidāsītpilippileti śrīrvai pilippilā śriyamevāvarunddhe //
ŚBM, 13, 2, 6, 16.0 kā svidāsītpilippileti śrīrvai pilippilā śriyamevāvarunddhe //
ŚBM, 13, 2, 9, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate //
ŚBM, 13, 2, 9, 2.0 ūrdhvāmenāmucchrāpayeti śrīrvai rāṣṭramaśvamedhaḥ śriyamevāsmai rāṣṭramūrdhvamucchrayati //
ŚBM, 13, 2, 9, 2.0 ūrdhvāmenāmucchrāpayeti śrīrvai rāṣṭramaśvamedhaḥ śriyamevāsmai rāṣṭramūrdhvamucchrayati //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 9, 4.0 athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti //
ŚBM, 13, 2, 9, 4.0 athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 14, 14.0 namaḥ śriyai śayyāyāṃ śirasi pādato bhadrakālyai //
ŚāṅkhGS, 3, 3, 7.1 śrī stūpo dharma sthūṇārājaḥ //
ŚāṅkhGS, 3, 8, 2.0 prajāpataye tvā grahaṃ gṛhṇāmi mahyaṃ śriyai mahyaṃ yaśase mahyam annādyāyeti prāśanārthīyam abhimantrya //
ŚāṅkhGS, 5, 9, 4.4 teṣāṃ śrīr mayi kalpatām asmin loke śataṃ samāḥ /
ŚāṅkhGS, 6, 5, 2.0 upa mā śrīr juṣatām upa yaśo 'nu mā śrīr juṣatām anu yaśaḥ //
ŚāṅkhGS, 6, 5, 2.0 upa mā śrīr juṣatām upa yaśo 'nu mā śrīr juṣatām anu yaśaḥ //
ŚāṅkhGS, 6, 5, 4.0 śrīr mā uttiṣṭhatu yaśo mā uttiṣṭhatv ity utthāya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 18.0 tasya bhūtaṃ ca bhaviṣyacca pūrvau pādau śrīś cerā cāparau //
ŚāṅkhĀ, 3, 5, 24.0 śrīr upabarhaṇam //
ŚāṅkhĀ, 4, 6, 8.0 tacchrīr ityupāsīta //
Ṛgveda
ṚV, 1, 4, 7.1 em āśum āśave bhara yajñaśriyaṃ nṛmādanam /
ṚV, 1, 25, 5.1 kadā kṣatraśriyaṃ naram ā varuṇaṃ karāmahe /
ṚV, 1, 43, 7.1 asme soma śriyam adhi ni dhehi śatasya nṛṇām /
ṚV, 1, 44, 3.2 dhūmaketum bhāṛjīkaṃ vyuṣṭiṣu yajñānām adhvaraśriyam //
ṚV, 1, 46, 14.1 yuvor uṣā anu śriyam parijmanor upācarat /
ṚV, 1, 47, 8.1 arvāñcā vāṃ saptayo 'dhvaraśriyo vahantu savaned upa /
ṚV, 1, 64, 9.1 rodasī ā vadatā gaṇaśriyo nṛṣācaḥ śūrāḥ śavasāhimanyavaḥ /
ṚV, 1, 64, 12.2 rajasturaṃ tavasam mārutaṃ gaṇam ṛjīṣiṇaṃ vṛṣaṇaṃ saścata śriye //
ṚV, 1, 72, 10.1 adhi śriyaṃ ni dadhuś cārum asmin divo yad akṣī amṛtā akṛṇvan /
ṚV, 1, 81, 4.2 śriya ṛṣva upākayor ni śiprī harivān dadhe hastayor vajram āyasam //
ṚV, 1, 85, 2.2 arcanto arkaṃ janayanta indriyam adhi śriyo dadhire pṛśnimātaraḥ //
ṚV, 1, 88, 3.1 śriye kaṃ vo adhi tanūṣu vāśīr medhā vanā na kṛṇavanta ūrdhvā /
ṚV, 1, 92, 6.2 śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ //
ṚV, 1, 116, 17.2 viśve devā anv amanyanta hṛdbhiḥ sam u śriyā nāsatyā sacethe //
ṚV, 1, 117, 13.2 yuvo rathaṃ duhitā sūryasya saha śriyā nāsatyāvṛṇīta //
ṚV, 1, 122, 2.2 starīr nātkaṃ vyutaṃ vasānā sūryasya śriyā sudṛśī hiraṇyaiḥ //
ṚV, 1, 139, 3.2 yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā /
ṚV, 1, 166, 10.2 aṃseṣv etāḥ paviṣu kṣurā adhi vayo na pakṣān vy anu śriyo dhire //
ṚV, 1, 179, 1.2 mināti śriyaṃ jarimā tanūnām apy ū nu patnīr vṛṣaṇo jagamyuḥ //
ṚV, 1, 184, 3.1 śriye pūṣann iṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ /
ṚV, 1, 188, 6.1 surukme hi supeśasādhi śriyā virājataḥ /
ṚV, 1, 188, 8.2 tā naś codayata śriye //
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 8, 3.1 ya u śriyā dameṣv ā doṣoṣasi praśasyate /
ṚV, 2, 8, 5.2 viśvā adhi śriyo dadhe //
ṚV, 2, 10, 1.2 śriyaṃ vasāno amṛto vicetā marmṛjenyaḥ śravasyaḥ sa vājī //
ṚV, 2, 10, 5.2 maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ //
ṚV, 2, 23, 18.1 tava śriye vy ajihīta parvato gavāṃ gotram udasṛjo yad aṅgiraḥ /
ṚV, 2, 33, 3.1 śreṣṭho jātasya rudra śriyāsi tavastamas tavasāṃ vajrabāho /
ṚV, 3, 1, 5.2 śocir vasānaḥ pary āyur apāṃ śriyo mimīte bṛhatīr anūnāḥ //
ṚV, 3, 3, 5.2 vigāhaṃ tūrṇiṃ taviṣībhir āvṛtam bhūrṇiṃ devāsa iha suśriyaṃ dadhuḥ //
ṚV, 3, 26, 5.1 agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam /
ṚV, 3, 38, 4.1 ātiṣṭhantam pari viśve abhūṣañ chriyo vasānaś carati svarociḥ /
ṚV, 3, 44, 2.2 vidvāṃś cikitvān haryaśva vardhasa indra viśvā abhi śriyaḥ //
ṚV, 3, 60, 4.1 indreṇa yātha sarathaṃ sute sacāṃ atho vaśānām bhavathā saha śriyā /
ṚV, 4, 5, 15.1 asya śriye samidhānasya vṛṣṇo vasor anīkaṃ dama ā ruroca /
ṚV, 4, 10, 5.2 śriye rukmo na rocata upāke //
ṚV, 4, 22, 2.2 śriye paruṣṇīm uṣamāṇa ūrṇāṃ yasyāḥ parvāṇi sakhyāya vivye //
ṚV, 4, 23, 6.2 śriye sudṛśo vapur asya sargāḥ svar ṇa citratamam iṣa ā goḥ //
ṚV, 4, 41, 8.2 śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ //
ṚV, 4, 44, 2.1 yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ /
ṚV, 5, 3, 3.1 tava śriye maruto marjayanta rudra yat te janima cāru citram /
ṚV, 5, 3, 4.1 tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta /
ṚV, 5, 8, 3.2 guhā santaṃ subhaga viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam //
ṚV, 5, 28, 4.1 samiddhasya pramahaso 'gne vande tava śriyam /
ṚV, 5, 44, 2.1 śriye sudṛśīr uparasya yāḥ svar virocamānaḥ kakubhām acodate /
ṚV, 5, 45, 2.1 vi sūryo amatiṃ na śriyaṃ sād orvād gavām mātā jānatī gāt /
ṚV, 5, 55, 3.1 sākaṃ jātāḥ subhvaḥ sākam ukṣitāḥ śriye cid ā prataraṃ vāvṛdhur naraḥ /
ṚV, 5, 57, 6.2 nṛmṇā śīrṣasv āyudhā ratheṣu vo viśvā vaḥ śrīr adhi tanūṣu pipiśe //
ṚV, 5, 60, 4.2 śriye śreyāṃsas tavaso ratheṣu satrā mahāṃsi cakrire tanūṣu //
ṚV, 5, 61, 12.1 yeṣāṃ śriyādhi rodasī vibhrājante ratheṣv ā /
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 5, 79, 4.2 maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte //
ṚV, 6, 26, 8.2 prātardaniḥ kṣatraśrīr astu śreṣṭho ghane vṛtrāṇāṃ sanaye dhanānām //
ṚV, 6, 29, 3.1 śriye te pādā duva ā mimikṣur dhṛṣṇur vajrī śavasā dakṣiṇāvān /
ṚV, 6, 44, 8.1 ṛtasya pathi vedhā apāyi śriye manāṃsi devāso akran /
ṚV, 6, 48, 19.1 paro hi martyair asi samo devair uta śriyā /
ṚV, 6, 55, 6.1 ājāsaḥ pūṣaṇaṃ rathe niśṛmbhās te janaśriyam /
ṚV, 6, 63, 5.1 adhi śriye duhitā sūryasya rathaṃ tasthau purubhujā śatotim /
ṚV, 6, 63, 6.1 yuvaṃ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ /
ṚV, 6, 64, 1.1 ud u śriya uṣaso rocamānā asthur apāṃ normayo ruśantaḥ /
ṚV, 6, 66, 4.2 nir yad duhre śucayo 'nu joṣam anu śriyā tanvam ukṣamāṇāḥ //
ṚV, 6, 70, 4.1 ghṛtena dyāvāpṛthivī abhīvṛte ghṛtaśriyā ghṛtapṛcā ghṛtāvṛdhā /
ṚV, 7, 15, 5.1 spārhā yasya śriyo dṛśe rayir vīravato yathā /
ṚV, 7, 56, 6.1 yāmaṃ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhir ugrāḥ //
ṚV, 7, 67, 2.2 aceti ketur uṣasaḥ purastācchriye divo duhitur jāyamānaḥ //
ṚV, 7, 69, 4.1 yuvoḥ śriyam pari yoṣāvṛṇīta sūro duhitā paritakmyāyām /
ṚV, 7, 72, 1.2 abhi vāṃ viśvā niyutaḥ sacante spārhayā śriyā tanvā śubhānā //
ṚV, 8, 4, 14.2 arvāñcaṃ tvā saptayo 'dhvaraśriyo vahantu savaned upa //
ṚV, 8, 7, 25.2 śubhrā vy añjata śriye //
ṚV, 8, 8, 17.2 kṛtaṃ naḥ suśriyo naremā dātam abhiṣṭaye //
ṚV, 8, 13, 28.1 abhi svarantu ye tava rudrāsaḥ sakṣata śriyam /
ṚV, 8, 15, 4.2 u lokakṛtnum adrivo hariśriyam //
ṚV, 8, 20, 7.1 svadhām anu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ /
ṚV, 8, 20, 12.2 sthirā dhanvāny āyudhā ratheṣu vo 'nīkeṣv adhi śriyaḥ //
ṚV, 8, 23, 4.2 tapurjambhasya sudyuto gaṇaśriyaḥ //
ṚV, 8, 26, 4.2 upa stomān turasya darśathaḥ śriye //
ṚV, 8, 28, 5.2 sapto adhi śriyo dhire //
ṚV, 8, 50, 10.2 yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam //
ṚV, 8, 72, 13.1 ā sute siñcata śriyaṃ rodasyor abhiśriyam /
ṚV, 8, 92, 20.1 yasmin viśvā adhi śriyo raṇanti sapta saṃsadaḥ /
ṚV, 8, 102, 9.1 ayaṃ viśvā abhi śriyo 'gnir deveṣu patyate /
ṚV, 9, 7, 1.1 asṛgram indavaḥ pathā dharmann ṛtasya suśriyaḥ /
ṚV, 9, 16, 6.1 punāno rūpe avyaye viśvā arṣann abhi śriyaḥ /
ṚV, 9, 43, 4.1 pavamāna vidā rayim asmabhyaṃ soma suśriyam /
ṚV, 9, 62, 19.1 āviśan kalaśaṃ suto viśvā arṣann abhi śriyaḥ /
ṚV, 9, 94, 4.1 śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti /
ṚV, 9, 94, 4.1 śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti /
ṚV, 9, 94, 4.1 śriye jātaḥ śriya ā nir iyāya śriyaṃ vayo jaritṛbhyo dadhāti /
ṚV, 9, 94, 4.2 śriyaṃ vasānā amṛtatvam āyan bhavanti satyā samithā mitadrau //
ṚV, 9, 102, 4.1 jajñānaṃ sapta mātaro vedhām aśāsata śriye /
ṚV, 9, 104, 1.2 śiśuṃ na yajñaiḥ pari bhūṣata śriye //
ṚV, 10, 1, 5.2 pratyardhiṃ devasya devasya mahnā śriyā tv agnim atithiṃ janānām //
ṚV, 10, 21, 3.2 kṛṣṇā rūpāṇy arjunā vi vo made viśvā adhi śriyo dhiṣe vivakṣase //
ṚV, 10, 36, 8.1 apām peruṃ jīvadhanyam bharāmahe devāvyaṃ suhavam adhvaraśriyam /
ṚV, 10, 45, 5.1 śrīṇām udāro dharuṇo rayīṇām manīṣāṇām prārpaṇaḥ somagopāḥ /
ṚV, 10, 45, 8.1 dṛśāno rukma urviyā vy adyaud durmarṣam āyuḥ śriye rucānaḥ /
ṚV, 10, 77, 2.1 śriye maryāso añjīṃr akṛṇvata sumārutaṃ na pūrvīr ati kṣapaḥ /
ṚV, 10, 78, 7.1 uṣasāṃ na ketavo 'dhvaraśriyaḥ śubhaṃyavo nāñjibhir vy aśvitan /
ṚV, 10, 91, 2.1 sa darśataśrīr atithir gṛhe gṛhe vane vane śiśriye takvavīr iva /
ṚV, 10, 91, 5.1 tava śriyo varṣyasyeva vidyutaś citrāś cikitra uṣasāṃ na ketavaḥ /
ṚV, 10, 95, 3.1 iṣur na śriya iṣudher asanā goṣāḥ śatasā na raṃhiḥ /
ṚV, 10, 95, 6.2 tā añjayo 'ruṇayo na sasruḥ śriye gāvo na dhenavo 'navanta //
ṚV, 10, 105, 10.1 śriye te pṛśnir upasecanī bhūcchriye darvir arepāḥ /
ṚV, 10, 105, 10.1 śriye te pṛśnir upasecanī bhūcchriye darvir arepāḥ /
ṚV, 10, 110, 6.2 divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne //
ṚV, 10, 127, 1.2 viśvā adhi śriyo 'dhita //
Ṛgvedakhilāni
ṚVKh, 1, 10, 4.2 yena vājān vahataṃ spārhavīrān uruśriyaḥ śurudho 'śvāṃś ca mādhvī //
ṚVKh, 2, 6, 3.2 śriyaṃ devīm upa hvaye śrīr mā devī juṣatām //
ṚVKh, 2, 6, 3.2 śriyaṃ devīm upa hvaye śrīr mā devī juṣatām //
ṚVKh, 2, 6, 4.2 padmesthitāṃ padmavarṇāṃ tām ihopa hvaye śriyam //
ṚVKh, 2, 6, 5.1 candrāṃ prabhāsāṃ yaśasā jvalantīṃ śriyaṃ loke devajuṣṭām udārām /
ṚVKh, 2, 6, 9.2 īśvarīṃ sarvabhūtānāṃ tām ihopa hvaye śriyam //
ṚVKh, 2, 6, 10.2 paśūnāṃ rūpam annasya mayi śrīḥ śrayatāṃ yaśaḥ //
ṚVKh, 2, 6, 11.2 śriyaṃ vāsaya me kule mātaraṃ padmamālinīm //
ṚVKh, 2, 6, 12.2 ni ca devīm mātaraṃ śriyaṃ vāsaya me kule //
ṚVKh, 2, 6, 16.2 śriyaḥ sarvā upāśiṣva ciklīta vasa me gṛhe //
ṚVKh, 3, 2, 10.2 yathā gośarye asiṣāso adrivo mayi gotraṃ hariśriyam //
ṚVKh, 3, 15, 6.2 śriyaṃ yāṃ devā jagmus tayā badhnāmi te manaḥ //
ṚVKh, 4, 8, 6.2 mahyaṃ medhāṃ vada mahyaṃ śriyaṃ vada medhāvī bhūyāsam ajirācariṣṇuḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 12.1 brahmaṇā caivāsya śriyā ca yajñaṃ samardhayati ya evaṃ veda //
Arthaśāstra
ArthaŚ, 2, 4, 17.1 aparājitāpratihatajayantavaijayantakoṣṭhān śivavaiśravaṇāśviśrīmadirāgṛhāṇi ca puramadhye kārayet //
Avadānaśataka
AvŚat, 17, 16.7 atha sa rājā tad udyānam anuvicaran dadarśa bhagavantaṃ prabodhanaṃ samyaksaṃbuddhaṃ prāsādikaṃ prasādanīyaṃ śāntamānasaṃ parameṇa cittadamavyupaśamena samanvāgataṃ suvarṇayūpam iva śriyā jvalantam /
Aṣṭasāhasrikā
ASāh, 3, 29.5 tatkasya hetoḥ teṣāmeva hi mahaujaskānāṃ mahaujaskānāṃ devānāṃ nāgānāṃ yakṣāṇāṃ gandharvāṇāmasurāṇāṃ garuḍānāṃ kinnarāṇāṃ mahoragāṇāṃ manuṣyāṇāṃ amanuṣyāṇāṃ vā śriyaṃ ca tejaś ca gauravaṃ ca asahamānā eva tā alpaujaskā alpaujaskā devatā tato 'pakramitavyaṃ maṃsyante /
Aṣṭādhyāyī
Aṣṭādhyāyī, 7, 1, 56.0 śrīgrāmaṇyoś chandasi //
Buddhacarita
BCar, 1, 5.1 sā tasya devapratimasya devī garbheṇa vaṃśaśriyamudvahantī /
BCar, 1, 34.2 nidhirguṇānāṃ samaye sa gatāṃ buddharṣibhāvaṃ paramāṃ śriyaṃ vā //
BCar, 1, 35.1 icchedasau vai pṛthivīśriyaṃ cet nyāyena jitvā pṛthivīṃ samagrām /
BCar, 1, 50.1 taṃ brahmavid brahmavidaṃ jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca /
BCar, 1, 50.1 taṃ brahmavid brahmavidaṃ jvalantaṃ brāhmyā śriyā caiva tapaḥśriyā ca /
BCar, 2, 23.2 bālo 'py abālapratimo babhūva dhṛtyā ca śaucena dhiyā śriyā ca //
BCar, 2, 26.2 yaśodharāṃ nāma yaśoviśālāṃ vāmābhidhānāṃ śriyamājuhāva //
BCar, 2, 50.1 ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca /
BCar, 2, 50.1 ajājvaliṣṭātha sa puṇyakarmā nṛpaśriyā caiva tapaḥśriyā ca /
BCar, 2, 51.1 svāyaṃbhuvaṃ cārcikamarcayitvā jajāpa putrasthitaye sthitaśrīḥ /
BCar, 2, 55.1 rirakṣiṣantaḥ śriyamātmasaṃsthāṃ rakṣanti putrān bhuvi bhūmipālāḥ /
BCar, 3, 11.2 saumukhyatastu śriyamasya kecidvaipulyam āśaṃsiṣur āyuṣaśca //
BCar, 3, 23.1 dṛṣṭvā ca taṃ rājasutaṃ striyastā jājvalyamānaṃ vapuṣā śriyā ca /
BCar, 3, 24.2 tyaktvā śriyaṃ dharmamupaiṣyatīti tasmin hi tā gauravameva cakruḥ //
BCar, 4, 15.1 yadapi syādayaṃ dhīraḥ śrīprabhāvānmahāniti /
BCar, 4, 22.2 iyaṃ nṛpasya vaṃśaśrīrito na syātparāṅmukhī //
BCar, 4, 36.2 padmavaktrasya pārśve 'sya padmaśrīriva tasthuṣī //
BCar, 4, 102.1 tataḥ purodyānagatāṃ janaśriyaṃ nirīkṣya sāyaṃ pratisaṃhṛtāṃ punaḥ /
BCar, 6, 33.2 devīmarhasi na tyaktuṃ klībaḥ prāptāmiva śriyam //
BCar, 6, 59.1 muktvā tvalaṃkārakalatravattāṃ śrīvipravāsaṃ śirasaśca kṛtvā /
BCar, 8, 3.2 alaṃkṛtaścāpi tathaiva bhūṣaṇairabhūdgataśrīriva tena varjitaḥ //
BCar, 8, 39.2 gataḥ kaśāpātabhayātkathaṃ nvayaṃ śriyaṃ gṛhītvā hṛdayaṃ ca me samam //
BCar, 8, 65.2 vane yadarthaṃ sa tapāṃsi tapyate śriyaṃ ca hitvā mama bhaktimeva ca //
BCar, 8, 69.2 anāthavacchrīrahite sukhocite vanaṃ gate bhartari yanna dīryate //
BCar, 9, 21.2 ubhe 'pi tasmādyugapadbhajasva cittādhipatyaṃ ca nṛpaśriyaṃ ca //
BCar, 9, 43.2 sahoṣitaṃ śrīsulabhairna caiva doṣairadṛśyairiva kṛṣṇasarpaiḥ //
BCar, 9, 55.2 evaṃ yadā saṃśayito 'yamarthastasmātkṣamaṃ bhoktumupasthitā śrīḥ //
BCar, 9, 70.2 brahmarṣibhūtaśca munervasiṣṭhāddadhre śriyaṃ sāṃkṛtirantidevaḥ //
BCar, 10, 11.1 jñānaṃ paraṃ vā pṛthivīśriyaṃ vā viprairya ukto 'dhigamiṣyatīti /
BCar, 10, 26.1 evaṃ hi na syātsvajanāvamardaḥ kālakrameṇāpi śamaśrayā śrīḥ /
BCar, 11, 3.1 asatsu maitrī svakulānuvṛttā na tiṣṭhati śrīriva viklaveṣu /
BCar, 11, 70.2 avāyur āryairava satsutānava śriyaśca rājannava dharmamātmanaḥ //
BCar, 12, 6.2 yastvaṃ prāptaḥ śriyaṃ tyaktvā latāṃ viṣaphalāmiva //
BCar, 12, 7.2 apatyebhyaḥ śriyaṃ dattvā bhuktocchiṣṭāmiva srajam //
BCar, 12, 8.2 abhuktvaiva śriyaṃ prāptaḥ sthito viṣayagocare //
BCar, 12, 98.1 kṛśo 'pyakṛśakīrtiśrīr hlādaṃ cakre 'nyacakṣuṣām /
BCar, 13, 69.2 viśrambhituṃ na kṣamam adhruvā śrīścale pade vismayamabhyupaiṣi //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 11, 52.1 śrīyaśojñānasiddhānāṃ vyapadeśād atadvidhāḥ /
Ca, Indr., 12, 48.1 smṛtistyajati medhā ca hrīśriyau cāpasarpataḥ /
Ca, Cik., 1, 12.2 yaśaḥ śriyaṃ balaṃ puṣṭiṃ vājīkaraṇameva tat //
Ca, Cik., 1, 3, 14.2 svayaṃ cāsyopatiṣṭhante śrīr vedā vākca rūpiṇī //
Lalitavistara
LalVis, 1, 79.1 athāgaman devasutā maharddhayaḥ pratītavarṇa vimalaśriyojjvalāḥ /
LalVis, 1, 79.2 śriyāvabhāsyeha ca jetasāhvayaṃ vanaṃ mudā me 'ntikamabhyupāgatāḥ //
LalVis, 2, 12.1 kiṃcāpi tuṣitabhavanaṃ tava puṇyaśriyābhiśobhate śrīmān /
LalVis, 5, 76.1 atha khalu bodhisattvaḥ śrīgarbhasiṃhāsane sarvapuṇyasamudgate sarvadevanāgasaṃdarśane mahākūṭāgāre niṣadya sārdhaṃ bodhisattvairdevanāgayakṣakoṭiniyutaśatasahasraiḥ parivṛtaḥ puraskṛtastuṣitavarabhavanāt pracalati sma /
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
LalVis, 6, 54.13 evaṃ dakṣiṇāṃ paścimāṃ uttarāmadha ūrdhvaṃ samantāddaśadiśaḥ krośamātramekaikasyāṃ diśi mātuḥ kukṣigato bodhisattvaḥ śriyā tejasā varṇena cāvabhāsayati sma //
LalVis, 10, 2.2 atha viśvāmitro nāma dārakācāryo bodhisattvasya śriyaṃ tejaścāsahamāno dharaṇitale niviṣṭo 'dhomukhaḥ prapatati sma /
LalVis, 11, 6.1 tataste 'dhastādavalokayanto 'drākṣuḥ kumāraṃ śriyā tejasā ca jājvalyamānam /
LalVis, 11, 9.1 yā śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā /
LalVis, 11, 9.1 yā śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā /
LalVis, 11, 9.2 brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām //
LalVis, 11, 9.2 brahme yā ca sahāpatau nivasate kṛṣṇe ca yā ca śriyā sā śrī prāpya imaṃ hi śākyatanayaṃ nopaiti kāṃcitkalām //
LalVis, 11, 21.2 yathā śakro 'thavā brahmā śriyā tejena śobhate //
LalVis, 11, 23.2 so 'drākṣīdbodhisattvaṃ śriyā tejasā ca jvalantam /
LalVis, 12, 32.2 tāśca dārikā na śaknuvanti sma bodhisattvasya śriyaṃ tejaśca soḍhum /
LalVis, 12, 76.2 te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṃ tejaśca kāyabalaṃ sthāmaṃ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan /
Mahābhārata
MBh, 1, 1, 1.37 sarasvatīpadaṃ vande śriyaḥ patim umāpatim /
MBh, 1, 1, 89.1 samṛddhāṃ tāṃ tathā dṛṣṭvā pāṇḍavānāṃ tadā śriyam /
MBh, 1, 1, 100.1 rājasūye śriyaṃ dṛṣṭvā pāṇḍavasya mahaujasaḥ /
MBh, 1, 1, 101.2 nirutsāhaśca samprāptuṃ śriyam akṣatriyo yathā /
MBh, 1, 1, 214.3 śrīsūtaḥ /
MBh, 1, 2, 232.19 yatra duryodhanādīnāṃ śriyaṃ dṛṣṭvā yudhiṣṭhiraḥ /
MBh, 1, 8, 7.3 kanyām amaragarbhābhāṃ jvalantīm iva ca śriyā //
MBh, 1, 12, 5.10 iti śrīrāmāya namaḥ /
MBh, 1, 12, 5.11 śrīgurubhyo namaḥ /
MBh, 1, 12, 5.12 śrīvedavyāsāya namaḥ /
MBh, 1, 12, 5.19 śrīvedavyāsāya namaḥ /
MBh, 1, 16, 34.1 śrīr anantaram utpannā ghṛtāt pāṇḍuravāsinī /
MBh, 1, 16, 36.1 śrīḥ surā caiva somaśca turagaśca manojavaḥ /
MBh, 1, 16, 36.4 viṣaṃ jyeṣṭhā ca somaśca śrīḥ surā turagastathā /
MBh, 1, 50, 15.2 śriyāṃ nivāso 'si yathā vasūnāṃ nidhānabhūto 'si tathā kratūnām //
MBh, 1, 55, 7.2 nāmṛṣyan kuravo dṛṣṭvā pāṇḍavāñ śrīyaśobhṛtaḥ //
MBh, 1, 55, 34.1 sā śacīva mahendreṇa śrīḥ kṛṣṇeneva saṃgatā /
MBh, 1, 57, 24.1 teṣāṃ śrīr vijayaścaiva sarāṣṭrāṇāṃ bhaviṣyati /
MBh, 1, 57, 38.3 atīva rūpasampannāṃ sākṣācchriyam ivāparām /
MBh, 1, 59, 54.2 apatyalābhaṃ labhate sa puṣkalaṃ śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim //
MBh, 1, 61, 88.26 sakuṇḍalaṃ sakavacaṃ devagarbhaṃ śriyānvitam /
MBh, 1, 61, 95.1 śriyastu bhāgaḥ saṃjajñe ratyarthaṃ pṛthivītale /
MBh, 1, 65, 3.1 śrutvātha tasya taṃ śabdaṃ kanyā śrīr iva rūpiṇī /
MBh, 1, 67, 33.8 pasparśa cāpi pāṇibhyāṃ sutāṃ śrīm iva rūpiṇīm /
MBh, 1, 68, 9.17 tasyānte mānuṣe loke viśiṣṭāṃ lapsyase śriyam /
MBh, 1, 68, 13.48 devateva janasyāgre bhrājate śrīr ivāgatā /
MBh, 1, 68, 13.80 sarve bruvanti tāṃ dṛṣṭvā padmahīnām iva śriyam /
MBh, 1, 68, 13.82 mukhena candrasadṛśīṃ śriyā padmālayāsamām /
MBh, 1, 68, 13.95 rājalakṣaṇayuktaśca rājaśrīścāsya dṛśyate /
MBh, 1, 68, 41.2 bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ /
MBh, 1, 69, 16.2 tasya devāḥ śriyaṃ ghnanti na ca lokān upāśnute /
MBh, 1, 69, 51.7 śrīḥ kīrtir viśadā nṝṇāṃ dvaipāyanavaco yathā //
MBh, 1, 74, 12.5 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate /
MBh, 1, 74, 12.5 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate /
MBh, 1, 76, 10.6 śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā /
MBh, 1, 78, 1.6 prajānāṃ śrīr ivāgryā me śarmiṣṭhā hyabhavad vadhūḥ /
MBh, 1, 88, 19.1 dānaṃ tapaḥ satyam athāpi dharmo hrīḥ śrīḥ kṣamā saumya tathā titikṣā /
MBh, 1, 92, 2.1 tasya rūpaguṇopetā gaṅgā śrīr iva rūpiṇī /
MBh, 1, 92, 17.4 śriyā paramayā yuktaḥ śaracchukle yathā śaśī /
MBh, 1, 92, 24.16 śriyā bharataśārdūla samapadyanta bhūmipāḥ /
MBh, 1, 92, 26.3 jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam //
MBh, 1, 94, 11.2 dānadharmatapoyogācchriyā paramayā yutaḥ //
MBh, 1, 100, 21.2 pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānam iva śriyā /
MBh, 1, 100, 21.9 pāṇḍuṃ lakṣaṇasampannaṃ dīpyamānaṃ śriyāvṛtam /
MBh, 1, 104, 10.3 āmuktakavacaḥ śrīmān devagarbhaḥ śriyāvṛtaḥ //
MBh, 1, 114, 35.2 vipranaṣṭāṃ śriyaṃ cāyam āhartā puruṣarṣabhaḥ //
MBh, 1, 122, 3.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ //
MBh, 1, 122, 36.2 sakhyaṃ bhavati mandātmañ śriyā hīnair dhanacyutaiḥ /
MBh, 1, 126, 36.4 abhiṣikto 'ṅgarājye sa śriyā yukto mahābalaḥ /
MBh, 1, 130, 1.12 putrasaṃkrāmitaśrīr vā vāsāya vanam āśrayet /
MBh, 1, 160, 25.1 sa hi tāṃ tarkayāmāsa rūpato nṛpatiḥ śriyam /
MBh, 1, 165, 43.1 sa rājyaṃ sphītam utsṛjya tāṃ ca dīptāṃ nṛpaśriyam /
MBh, 1, 174, 8.1 te tadāśaṃsire labdhāṃ śriyaṃ rājyaṃ ca pāṇḍavāḥ /
MBh, 1, 174, 13.2 tejasā caiva buddhyā ca rūpeṇa yaśasā śriyā /
MBh, 1, 180, 16.9 mandābhyāsaḥ kurupatir ayaṃ śrīsamutthair vilāsaiḥ /
MBh, 1, 183, 9.3 so 'nujñātaḥ pāṇḍavenāvyayaśrīḥ prāyācchīghraṃ baladevena sārdham /
MBh, 1, 189, 29.2 tāṃ cāpyeṣāṃ yoṣitaṃ lokakāntāṃ śriyaṃ bhāryāṃ vyadadhān mānuṣeṣu //
MBh, 1, 189, 39.1 divyāṃ māyāṃ tām avāpyāprameyāṃ tāṃ caivāgryāṃ śriyam iva rūpiṇīṃ ca /
MBh, 1, 189, 48.1 svargaśrīḥ pāṇḍavārthāya samutpannā mahāmakhe /
MBh, 1, 190, 18.1 kṛte vivāhe ca tataḥ sma pāṇḍavāḥ prabhūtaratnām upalabhya tāṃ śriyam /
MBh, 1, 192, 23.2 na bubhūṣed bhavenārthī gataśrīr api pārthivaḥ //
MBh, 1, 199, 22.6 pāñcālīṃ pratijagrāha draupadīṃ śrīm ivāparām /
MBh, 1, 199, 25.6 śrīvāsudevaḥ /
MBh, 1, 199, 49.3 śrīvāsudevaḥ /
MBh, 1, 202, 10.2 tejo balaṃ ca devānāṃ vardhayanti śriyaṃ tathā //
MBh, 1, 203, 16.1 sā vigrahavatīva śrīḥ kāntarūpā vapuṣmatī /
MBh, 1, 203, 16.4 kāntatvaṃ sarvabhūtānāṃ svaśriyānupamaṃ vapuḥ /
MBh, 1, 208, 11.3 dīpyamānā śriyā rājan divyarūpā manoramā //
MBh, 1, 210, 2.4 śrībhagavān /
MBh, 1, 212, 1.5 śrībhagavān /
MBh, 1, 212, 1.326 sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām /
MBh, 1, 212, 1.328 sa prakṛtyā śriyā dīptaḥ saṃdidīpe tayādhikam /
MBh, 1, 212, 1.393 dāśārhāṇāṃ kulasya śrīḥ subhadrā bhadrabhāṣiṇī /
MBh, 1, 213, 20.31 sākṣācchriyam amanyanta pārthāḥ kṛṣṇasahodarām /
MBh, 1, 216, 11.2 nagameghapratīkāśaṃ jvalantam iva ca śriyā /
MBh, 2, 5, 26.2 rājānaṃ rājaputraṃ vā prāpayenmahatīṃ śriyam //
MBh, 2, 7, 4.2 āste śacyā mahendrāṇyā śriyā lakṣmyā ca bhārata //
MBh, 2, 10, 18.2 sadā bhagavatī ca śrīstathaiva nalakūbaraḥ //
MBh, 2, 11, 29.4 rudrāṇī śrīśca lakṣmīśca bhadrā ṣaṣṭhī tathāparā /
MBh, 2, 11, 40.2 brāhmyā śriyā dīpyamānā śuśubhe vigataklamā //
MBh, 2, 11, 65.2 hariścandre śriyaṃ dṛṣṭvā nṛpatau jātavismayaḥ /
MBh, 2, 13, 1.1 śrīkṛṣṇa uvāca /
MBh, 2, 13, 7.3 abhibhūya śriyaṃ teṣāṃ kulānām abhiṣecitaḥ /
MBh, 2, 13, 48.1 pṛthaktvena drutā rājan saṃkṣipya mahatīṃ śriyam /
MBh, 2, 13, 59.3 śrībhagavān /
MBh, 2, 16, 8.1 eko hyeva śriyaṃ nityaṃ bibharti puruṣarṣabha /
MBh, 2, 16, 14.2 yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ //
MBh, 2, 17, 12.4 eṣa śriyā samuditaḥ putrastava na saṃśayaḥ /
MBh, 2, 17, 16.1 eṣa śriyaṃ samuditāṃ sarvarājñāṃ grahīṣyati /
MBh, 2, 17, 17.3 śriyaṃ samuditāḥ sarve bhaviṣyanti narādhipāḥ //
MBh, 2, 19, 22.1 bhakṣyamālyāpaṇānāṃ ca dadṛśuḥ śriyam uttamām /
MBh, 2, 19, 46.1 viśeṣavāṃśca satataṃ kṣatriyaḥ śriyam archati /
MBh, 2, 19, 46.2 puṣpavatsu dhruvā śrīśca puṣpavantastato vayam //
MBh, 2, 22, 43.1 kṛṣṇastu saha pārthābhyāṃ śriyā paramayā jvalan /
MBh, 2, 32, 14.1 rājabhiśca samāvṛttair atīvaśrīsamṛddhibhiḥ /
MBh, 2, 35, 19.2 saṃnatiḥ śrīr dhṛtistuṣṭiḥ puṣṭiśca niyatācyute //
MBh, 2, 43, 13.1 pāṇḍavaśrīprataptasya dhyānaglānasya gacchataḥ /
MBh, 2, 43, 16.2 śriyaṃ ca tām anupamāṃ dharmarājasya dhīmataḥ //
MBh, 2, 43, 26.1 śriyaṃ tathāvidhāṃ dṛṣṭvā jvalantīm iva pāṇḍave /
MBh, 2, 43, 29.2 yo 'haṃ tāṃ marṣayāmyadya tādṛśīṃ śriyam āgatām //
MBh, 2, 43, 31.1 aśaktaścaika evāhaṃ tām āhartuṃ nṛpaśriyam /
MBh, 2, 43, 32.2 dṛṣṭvā kuntīsute śubhrāṃ śriyaṃ tām āhṛtāṃ tathā //
MBh, 2, 43, 35.1 so 'haṃ śriyaṃ ca tāṃ dṛṣṭvā sabhāṃ tāṃ ca tathāvidhām /
MBh, 2, 44, 20.2 rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha //
MBh, 2, 45, 14.1 saṃtoṣo vai śriyaṃ hanti abhimānaśca bhārata /
MBh, 2, 45, 15.1 na mām avati tad bhuktaṃ śriyaṃ dṛṣṭvā yudhiṣṭhire /
MBh, 2, 45, 34.1 na sā śrīr devarājasya yamasya varuṇasya vā /
MBh, 2, 45, 34.2 guhyakādhipater vāpi yā śrī rājan yudhiṣṭhire //
MBh, 2, 45, 35.1 tāṃ dṛṣṭvā pāṇḍuputrasya śriyaṃ paramikām aham /
MBh, 2, 45, 40.1 ayam utsahate rājañ śriyam āhartum akṣavit /
MBh, 2, 46, 19.2 jvalitām iva kaunteye śriyaṃ dṛṣṭvā ca vivyathe //
MBh, 2, 49, 22.1 yathātimātraṃ kaunteyaḥ śriyā paramayā yutaḥ /
MBh, 2, 49, 23.1 etāṃ dṛṣṭvā śriyaṃ pārthe hariścandre yathā vibho /
MBh, 2, 50, 3.1 tulyābhijanavīryaśca kathaṃ bhrātuḥ śriyaṃ nṛpa /
MBh, 2, 50, 16.2 pratyamitraśriyaṃ dīptāṃ bubhūṣur bharatarṣabha //
MBh, 2, 50, 18.1 asaṃtoṣaḥ śriyo mūlaṃ tasmāt taṃ kāmayāmyaham /
MBh, 2, 50, 27.2 avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi //
MBh, 2, 51, 1.2 yāṃ tvam etāṃ śriyaṃ dṛṣṭvā pāṇḍuputre yudhiṣṭhire /
MBh, 2, 51, 4.2 ayam utsahate rājañ śriyam āhartum akṣavit /
MBh, 2, 52, 21.1 rājaśriyā dīpyamāno yayau brahmapuraḥsaraḥ /
MBh, 2, 58, 33.2 śāradotpalasevinyā rūpeṇa śrīsamānayā //
MBh, 2, 66, 35.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 2, 71, 31.2 brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ //
MBh, 2, 72, 15.2 hṛtasvān bhraṣṭacittāṃs tān hṛtadārān hṛtaśriyaḥ //
MBh, 2, 72, 28.1 eṣā pāñcālarājasya sutaiṣā śrīr anuttamā /
MBh, 3, 2, 2.1 vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ /
MBh, 3, 12, 47.2 vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā //
MBh, 3, 14, 7.2 vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraśyate śriyaḥ //
MBh, 3, 26, 17.2 tataḥ śriyaṃ tejasā svena dīptām ādāsyase pārthiva kauravebhyaḥ //
MBh, 3, 27, 13.1 anūnam āsīd asurasya kāmair vairocaneḥ śrīr api cākṣayāsīt /
MBh, 3, 31, 2.2 puruṣaḥ śriyam āpnoti na ghṛṇitvena karhicit //
MBh, 3, 31, 40.2 dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute //
MBh, 3, 34, 14.2 aśaktāḥ śriyam āhartum ātmanaḥ kurvate priyam //
MBh, 3, 34, 56.2 pārthivo vyajayad rājan na bhūtiṃ na punaḥ śriyam //
MBh, 3, 34, 82.2 śriyamādatsva kaunteya dhārtarāṣṭrān mahābala //
MBh, 3, 35, 20.1 śriyaṃ ca loke labhate samagrāṃ manye cāsmai śatravaḥ saṃnamante /
MBh, 3, 38, 31.2 brāhmyā śriyā dīpyamānaṃ piṅgalaṃ jaṭilaṃ kṛśam //
MBh, 3, 48, 26.2 dhārtarāṣṭrīṃ śriyaṃ prāpya praśādhi pṛthivīm imām //
MBh, 3, 50, 10.1 damayantī tu rūpeṇa tejasā yaśasā śriyā /
MBh, 3, 50, 12.3 atīva rūpasampannā śrīr ivāyatalocanā //
MBh, 3, 52, 11.2 dedīpyamānāṃ vapuṣā śriyā ca varavarṇinīm //
MBh, 3, 58, 6.2 niścakrāma tadā rājā tyaktvā suvipulāṃ śriyam //
MBh, 3, 61, 9.1 tejasā yaśasā sthityā śriyā ca parayā yutā /
MBh, 3, 61, 43.2 śīlavān susamācāraḥ pṛthuśrīr dharmavicchuciḥ //
MBh, 3, 61, 49.1 tyaktaśriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām /
MBh, 3, 65, 9.3 kṛtārtho 'smyadya dṛṣṭvemāṃ lokakāntām iva śriyam //
MBh, 3, 68, 11.2 bhraṣṭarājyaṃ śriyā hīnaṃ śyāmā na kroddhum arhati //
MBh, 3, 72, 28.2 bhraṣṭarājyaṃ śriyā hīnaṃ kṣudhitaṃ vyasanāplutam //
MBh, 3, 80, 2.2 dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam //
MBh, 3, 80, 16.1 sa taṃ dṛṣṭvogratapasaṃ dīpyamānam iva śriyā /
MBh, 3, 80, 64.2 kaṇvāśramaṃ samāsādya śrījuṣṭaṃ lokapūjitam //
MBh, 3, 81, 37.3 śrītīrthaṃ ca samāsādya vindate śriyam uttamām //
MBh, 3, 81, 47.2 prajā vivardhate rājann anantāṃ cāśnute śriyam //
MBh, 3, 82, 93.3 abhigamya śriyaṃ rājan vindate śriyam uttamām //
MBh, 3, 82, 93.3 abhigamya śriyaṃ rājan vindate śriyam uttamām //
MBh, 3, 90, 1.3 yudhiṣṭhiraṃ bhrātaraṃ me yojayer dharmyayā śriyā //
MBh, 3, 92, 19.2 tathā tvam api rājendra labdhāsi vipulāṃ śriyam //
MBh, 3, 95, 14.2 śriyā rūpeṇa ca prīto maithunāyājuhāva tām //
MBh, 3, 145, 17.2 snigdhām aviralacchāyāṃ śriyā paramayā yutām //
MBh, 3, 145, 28.2 śriyā yutam anirdeśyaṃ devacaryopaśobhitam //
MBh, 3, 150, 17.1 anusmaran vapus tasya śriyaṃ cāpratimāṃ bhuvi /
MBh, 3, 161, 19.2 dhanaṃjayo vajradharaprabhāvaḥ śriyā jvalan parvatam ājagāma //
MBh, 3, 162, 4.2 meghanādinam āruhya śriyā paramayā jvalan //
MBh, 3, 174, 20.2 tasmād vanāccaitrarathaprakāśācchriyā jvalantas tapasā ca yuktāḥ //
MBh, 3, 178, 36.2 sa mām apanayo rājan bhraṃśayāmāsa vai śriyaḥ //
MBh, 3, 184, 18.2 na hi tvayā sadṛśī kācid asti vibhrājase hyatimātraṃ yathā śrīḥ /
MBh, 3, 193, 7.1 putrasaṃkrāmitaśrīs tu bṛhadaśvo mahīpatiḥ /
MBh, 3, 194, 15.2 dīpyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā /
MBh, 3, 198, 29.2 śrīś ca rājyaṃ ca daṇḍaś ca kṣatriyāṇāṃ dvijottama //
MBh, 3, 198, 30.1 rājāno hi svadharmeṇa śriyam icchanti bhūyasīm /
MBh, 3, 198, 84.2 dānanityāḥ sukhāṃllokān āpnuvantīha ca śriyam //
MBh, 3, 200, 11.1 aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati /
MBh, 3, 203, 40.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 3, 209, 12.1 yas tu na cyavate nityaṃ yaśasā varcasā śriyā /
MBh, 3, 216, 4.3 pravarāmbarasaṃvītaṃ śriyā juṣṭam alaṃkṛtam //
MBh, 3, 218, 3.2 abhajat padmarūpā śrīḥ svayam eva śarīriṇī //
MBh, 3, 218, 4.1 śriyā juṣṭaḥ pṛthuyaśāḥ sa kumāravaras tadā /
MBh, 3, 218, 49.1 śrījuṣṭaḥ pañcamīṃ skandas tasmācchrīpañcamī smṛtā /
MBh, 3, 219, 1.2 śriyā juṣṭaṃ mahāsenaṃ devasenāpatiṃ kṛtam /
MBh, 3, 220, 21.2 śuśubhe kāñcane śaile dīpyamānaḥ śriyā vṛtaḥ //
MBh, 3, 221, 14.1 tasya dakṣiṇato bhāti daṇḍo gacchañśriyā vṛtaḥ /
MBh, 3, 221, 19.1 śakraś ca pṛṣṭhatas tasya yāti rājañśriyā vṛtaḥ /
MBh, 3, 226, 5.2 apaśyāma śriyaṃ rājann aciraṃ śokakarśitāḥ //
MBh, 3, 226, 11.2 paśyāmas tāñśriyā hīnān pāṇḍavān vanavāsinaḥ //
MBh, 3, 226, 13.1 sa prayāhi mahārāja śriyā paramayā yutaḥ /
MBh, 3, 226, 14.1 sthito rājye cyutān rājyācchriyā hīnāñśriyā vṛtaḥ /
MBh, 3, 226, 14.1 sthito rājye cyutān rājyācchriyā hīnāñśriyā vṛtaḥ /
MBh, 3, 226, 16.1 yāṃ śriyaṃ suhṛdaś caiva durhṛdaś ca viśāṃ pate /
MBh, 3, 238, 17.1 durvinītāḥ śriyaṃ prāpya vidyām aiśvaryam eva ca /
MBh, 3, 239, 2.2 mayāhṛtāṃ śriyaṃ sphītāṃ mohāt samapahāya kim /
MBh, 3, 239, 3.3 sa naśyati śriyaṃ prāpya pātram āmam ivāmbhasi //
MBh, 3, 239, 4.2 vyasanād viṣayākrāntaṃ na bhajanti nṛpaṃ śriyaḥ //
MBh, 3, 240, 45.1 suyodhano yayāvagre śriyā paramayā jvalan /
MBh, 3, 245, 22.2 na ca tapyati dāntātmā dṛṣṭvā paragatāṃ śriyam //
MBh, 3, 247, 30.1 asaṃtoṣaḥ parītāpo dṛṣṭvā dīptatarāḥ śriyaḥ /
MBh, 3, 251, 16.2 yuñjānam anuyuñjīta na śriyaḥ saṃkṣaye vaset //
MBh, 3, 251, 17.1 śriyā vihīnā rājyācca vinaṣṭāḥ śāśvatīḥ samāḥ /
MBh, 3, 259, 36.2 anvagacchanmahārāja śriyā paramayā yutaḥ //
MBh, 3, 261, 10.1 dīpyamānaṃ śriyā vīraṃ śakrād anavamaṃ bale /
MBh, 3, 277, 25.1 sā vigrahavatīva śrīr vyavardhata nṛpātmajā /
MBh, 3, 277, 29.2 pituḥ sakāśam agamad devī śrīr iva rūpiṇī //
MBh, 3, 281, 52.2 na kāmaye bhartṛvinākṛtā śriyaṃ na bhartṛhīnā vyavasāmi jīvitum //
MBh, 3, 293, 10.2 putraṃ kamalagarbhābhaṃ devagarbhaṃ śriyā vṛtam //
MBh, 4, 4, 32.2 amātyaḥ paṇḍito bhūtvā sa ciraṃ tiṣṭhati śriyam //
MBh, 4, 7, 1.2 athāparo bhīmabalaḥ śriyā jvalann upāyayau siṃhavilāsavikramaḥ /
MBh, 4, 7, 6.3 śriyā ca rūpeṇa ca vikrameṇa ca prabhāsi tātānavaro nareṣviha //
MBh, 4, 17, 14.1 so 'yaṃ dyūtapravādena śriyā pratyavaropitaḥ /
MBh, 4, 21, 22.1 āsīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ /
MBh, 4, 21, 22.1 āsīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ /
MBh, 4, 27, 26.2 hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam //
MBh, 4, 50, 21.2 rājaśriyāvabaddhastu duryodhanavaśānugaḥ //
MBh, 4, 63, 2.2 aśobhata mahārājaḥ saha pārthaiḥ śriyā vṛtaḥ //
MBh, 4, 65, 19.1 śrīpratāpena caitasya tapyate sa suyodhanaḥ /
MBh, 4, 67, 29.2 sarvāś cābhyabhavat kṛṣṇā rūpeṇa yaśasā śriyā //
MBh, 5, 22, 3.2 sarvāṃ śriyaṃ hyātmavīryeṇa labdhvā paryākārṣuḥ pāṇḍavā mahyam eva //
MBh, 5, 22, 24.2 teṣāṃ madhye sūryam ivātapantaṃ śriyā vṛtaṃ cedipatiṃ jvalantam //
MBh, 5, 28, 13.1 kāśyo babhruḥ śriyam uttamāṃ gato labdhvā kṛṣṇaṃ bhrātaram īśitāram /
MBh, 5, 33, 59.1 catvāri te tāta gṛhe vasantu śriyābhijuṣṭasya gṛhasthadharme /
MBh, 5, 33, 86.2 jānāti mātrāṃ ca tathā kṣamāṃ ca taṃ tādṛśaṃ śrīr juṣate samagrā //
MBh, 5, 34, 12.2 śriyaṃ hyavinayo hanti jarā rūpam ivottamam //
MBh, 5, 34, 29.2 dharmamūlāṃ śriyaṃ prāpya na jahāti na hīyate //
MBh, 5, 34, 56.2 parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate //
MBh, 5, 34, 60.2 śrīprāṇadhanadārebhyaḥ kṣipraṃ sa parihīyate //
MBh, 5, 35, 42.2 krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ //
MBh, 5, 35, 43.1 śrīr maṅgalāt prabhavati prāgalbhyāt sampravardhate /
MBh, 5, 36, 69.2 pradhvaṃsinī krūrasamāhitā śrīr mṛduprauḍhā gacchati putrapautrān //
MBh, 5, 37, 29.2 sparśaśca gandhaśca viśuddhatā ca śrīḥ saukumāryaṃ pravarāśca nāryaḥ //
MBh, 5, 37, 47.2 sa śriyo bhājanaṃ rājan yaścāpatsu na muhyati //
MBh, 5, 38, 11.2 striyaḥ śriyo gṛhasyoktāstasmād rakṣyā viśeṣataḥ //
MBh, 5, 38, 35.2 mitrāṇāṃ cānabhidrohaḥ saptaitāḥ samidhaḥ śriyaḥ //
MBh, 5, 39, 44.1 anirvedaḥ śriyo mūlaṃ duḥkhanāśe sukhasya ca /
MBh, 5, 39, 48.2 na śrīr vasatyadānteṣu ye cotsāhavivarjitāḥ //
MBh, 5, 39, 50.2 prajñābhimāninaṃ caiva śrīr bhayānnopasarpati //
MBh, 5, 40, 4.1 asūyaikapadaṃ mṛtyur ativādaḥ śriyo vadhaḥ /
MBh, 5, 40, 7.1 āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MBh, 5, 42, 31.1 śrīḥ sukhasyeha saṃvāsaḥ sā cāpi paripanthinī /
MBh, 5, 42, 31.2 brāhmī sudurlabhā śrīr hi prajñāhīnena kṣatriya //
MBh, 5, 47, 79.2 śriyā vṛto yaśasā caiva dhīmān pratyājagāmāpratimaprabhāvaḥ //
MBh, 5, 57, 14.2 vijitya svayam eṣyāvo hatāmitrau śriyā vṛtau //
MBh, 5, 62, 18.2 śriyaṃ te samprayacchanti dviṣadbhyo bharatarṣabha //
MBh, 5, 70, 19.1 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam /
MBh, 5, 70, 19.2 śrīr hatā puruṣaṃ hanti puruṣasyāsvatā vadhaḥ //
MBh, 5, 70, 27.2 śriyo vināśastaddhyasya nimittaṃ dharmakāmayoḥ //
MBh, 5, 70, 29.2 yathā bhadrāṃ śriyaṃ prāpya tayā hīnaḥ sukhaidhitaḥ //
MBh, 5, 70, 36.1 hrīmān hi pāpaṃ pradveṣṭi tasya śrīr abhivardhate /
MBh, 5, 70, 41.1 te vayaṃ na śriyaṃ hātum alaṃ nyāyena kenacit /
MBh, 5, 70, 42.2 praśāntāḥ samabhūtāśca śriyaṃ tān aśnuvīmahi //
MBh, 5, 76, 12.2 yena dharmasute dṛṣṭvā na sā śrīr upamarṣitā //
MBh, 5, 77, 13.2 na copaśāmyate pāpaḥ śriyaṃ dṛṣṭvā yudhiṣṭhire //
MBh, 5, 80, 49.2 hatāmitrāñ śriyā yuktān acirād drakṣyase patīn //
MBh, 5, 81, 60.2 brāhmyā śriyā dīpyamānān sthitān ubhayataḥ pathi //
MBh, 5, 86, 12.2 na paryāyo 'sti yad rājañ śriyaṃ niṣkevalām aham /
MBh, 5, 88, 60.1 tena satyena kṛṣṇa tvāṃ hatāmitraṃ śriyā vṛtam /
MBh, 5, 88, 98.2 īśvarān sarvalokasya hatāmitrāñ śriyā vṛtān //
MBh, 5, 89, 3.2 śriyā jvalantaṃ prāsādam āruroha mahāyaśāḥ //
MBh, 5, 89, 30.2 so 'jitātmājitakrodho na ciraṃ tiṣṭhati śriyam //
MBh, 5, 90, 17.1 anupāsitavṛddhatvācchriyā mohācca darpitaḥ /
MBh, 5, 92, 13.2 kaustubhaṃ maṇim āmucya śriyā paramayā jvalan //
MBh, 5, 92, 19.2 rājarṣicaritaṃ kāle kṛṣṇo dhīmāñ śriyā jvalan //
MBh, 5, 92, 32.2 jyotīṃṣyādityavad rājan kurūn pracchādayañ śriyā //
MBh, 5, 94, 10.2 abhimānī śriyā mattastam ūcur brāhmaṇāstadā //
MBh, 5, 95, 7.1 bhūyiṣṭhena tu rājānaḥ śriyaṃ bhuktvāyuṣaḥ kṣaye /
MBh, 5, 95, 13.2 śriyā ca vapuṣā caiva striyo 'nyāḥ sātiricyate //
MBh, 5, 96, 13.1 jyotsnākālīti yām āhur dvitīyāṃ rūpataḥ śriyam /
MBh, 5, 97, 11.2 daiteyā nivasanti sma vāsavena hṛtaśriyaḥ //
MBh, 5, 97, 17.1 aṇḍam etajjale nyastaṃ dīpyamānam iva śriyā /
MBh, 5, 99, 5.1 sarve hyete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ /
MBh, 5, 99, 5.2 sarve śriyam abhīpsanto dhārayanti balānyuta //
MBh, 5, 106, 7.1 yatomūlā surāṇāṃ śrīr yatra śakro 'bhyaṣicyata /
MBh, 5, 106, 12.2 atra pātālam āśritya varuṇaḥ śriyam āpa ca //
MBh, 5, 111, 15.2 ācārācchriyam āpnoti ācāro hantyalakṣaṇam //
MBh, 5, 114, 21.1 mādhavī ca punar dīptāṃ parityajya nṛpaśriyam /
MBh, 5, 116, 1.2 tathaiva sā śriyaṃ tyaktvā kanyā bhūtvā yaśasvinī /
MBh, 5, 116, 17.2 reme sa tāṃ samāsādya kṛtapuṇya iva śriyam //
MBh, 5, 119, 15.1 tam āhuḥ pārthivāḥ sarve pratimānam iva śriyaḥ /
MBh, 5, 121, 3.2 karmabhiḥ svair upacito jajvāla parayā śriyā //
MBh, 5, 122, 60.1 mā tāta śriyam āyāntīm avamaṃsthāḥ samudyatām /
MBh, 5, 122, 60.2 ardhaṃ pradāya pārthebhyo mahatīṃ śriyam āpsyasi //
MBh, 5, 123, 5.1 imāṃ śriyaṃ prajvalitāṃ bhāratīṃ sarvarājasu /
MBh, 5, 126, 4.1 śriyā saṃtapyamānena pāṇḍavānāṃ mahātmanām /
MBh, 5, 127, 29.2 parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate //
MBh, 5, 131, 22.1 śrutena tapasā vāpi śriyā vā vikrameṇa vā /
MBh, 5, 131, 31.1 saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca /
MBh, 5, 131, 35.1 ya ātmanaḥ priyasukhe hitvā mṛgayate śriyam /
MBh, 5, 134, 19.2 brāhmyā śriyā dīpyamānaṃ sādhuvādena saṃmatam //
MBh, 5, 137, 12.2 srajaṃ tyaktām iva prāpya lobhād yaudhiṣṭhirīṃ śriyam //
MBh, 5, 141, 34.2 tvayā sārdhaṃ hṛṣīkeśa śriyā paramayā jvalan //
MBh, 5, 143, 5.1 kuṇḍalī baddhakavaco devagarbhaḥ śriyā vṛtaḥ /
MBh, 5, 143, 8.2 ācchidya dhārtarāṣṭrebhyo bhuṅkṣva yaudhiṣṭhirīṃ śriyam //
MBh, 6, 16, 44.1 ekādaśaitāḥ śrījuṣṭā vāhinyastava bhārata /
MBh, 6, BhaGī 2, 2.1 śrībhagavānuvāca /
MBh, 6, BhaGī 2, 11.1 śrībhagavānuvāca /
MBh, 6, BhaGī 2, 55.1 śrībhagavānuvāca /
MBh, 6, BhaGī 3, 3.1 śrībhagavānuvāca /
MBh, 6, BhaGī 3, 37.1 śrībhagavānuvāca /
MBh, 6, BhaGī 4, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 4, 5.1 śrībhagavānuvāca /
MBh, 6, BhaGī 5, 2.1 śrībhagavānuvāca /
MBh, 6, BhaGī 6, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 6, 35.1 śrībhagavānuvāca /
MBh, 6, BhaGī 6, 40.1 śrībhagavānuvāca /
MBh, 6, BhaGī 7, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 8, 3.1 śrībhagavānuvāca /
MBh, 6, BhaGī 9, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 10, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 10, 19.1 śrībhagavānuvāca /
MBh, 6, BhaGī 10, 34.2 kīrtiḥ śrīrvākca nārīṇāṃ smṛtirmedhā dhṛtiḥ kṣamā //
MBh, 6, BhaGī 11, 5.1 śrībhagavānuvāca /
MBh, 6, BhaGī 11, 32.1 śrībhagavānuvāca /
MBh, 6, BhaGī 11, 47.1 śrībhagavānuvāca /
MBh, 6, BhaGī 11, 52.1 śrībhagavānuvāca /
MBh, 6, BhaGī 12, 2.1 śrībhagavānuvāca /
MBh, 6, BhaGī 13, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 14, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 14, 22.1 śrībhagavānuvāca /
MBh, 6, BhaGī 15, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 16, 1.1 śrībhagavānuvāca /
MBh, 6, BhaGī 17, 2.1 śrībhagavānuvāca /
MBh, 6, BhaGī 18, 2.1 śrībhagavānuvāca /
MBh, 6, BhaGī 18, 78.2 tatra śrīrvijayo bhūtirdhruvā nītirmatirmama //
MBh, 6, 61, 16.2 śriyā paramayā yuktā yato dharmastato jayaḥ /
MBh, 6, 74, 15.2 sarvān eva maheṣvāsān bhrājamānāñ śriyā vṛtān //
MBh, 6, 77, 18.2 vyabhrājata śriyā juṣṭo yathā śakrastriviṣṭape //
MBh, 6, 103, 90.1 śrīkṛṣṇa uvāca /
MBh, 7, 7, 10.2 ājāneyā hayā rājann avibhrāntāḥ śriyaṃ dadhuḥ //
MBh, 7, 8, 31.2 sa satyasaṃdhaḥ sukṛtī śrīkāmair nihataḥ katham //
MBh, 7, 10, 46.1 yāṃ tāṃ śriyam asūyāmaḥ purā yātāṃ yudhiṣṭhire /
MBh, 7, 33, 2.1 sattvakarmānvayair buddhyā prakṛtyā yaśasā śriyā /
MBh, 7, 53, 54.2 śrīr dhruvā cāpi dakṣeṣu dhruvo nārāyaṇe jayaḥ //
MBh, 7, 80, 1.2 dhvajān bahuvidhākārān bhrājamānān atiśriyā /
MBh, 7, 80, 19.2 sarvabījavirūḍheva yathā sītā śriyā vṛtā //
MBh, 7, 108, 3.1 sa kathaṃ pāṇḍavaṃ yuddhe bhrājamānam iva śriyā /
MBh, 7, 123, 31.1 śrīkṛṣṇa uvāca /
MBh, 7, 156, 29.1 brahma satyaṃ damaḥ śaucaṃ dharmo hrīḥ śrīr dhṛtiḥ kṣamā /
MBh, 7, 161, 9.1 satyaśrīdharmayaśasāṃ vīryeṇānṛṇyam āpnuhi /
MBh, 7, 161, 23.1 bhrājamānaṃ śriyā yuktaṃ jvalantam iva tejasā /
MBh, 7, 168, 4.2 kṣatriyaḥ kṣitim āpnoti kṣipraṃ dharmaṃ yaśaḥ śriyam //
MBh, 8, 5, 27.2 śriyā kulena yaśasā tapasā ca śrutena ca /
MBh, 8, 24, 57.1 śrībhagavān uvāca /
MBh, 8, 51, 52.2 prāpnotv amitavīryaśrīr adya pārtho vasuṃdharām //
MBh, 8, 52, 10.1 adya rājyāt sukhāc caiva śriyo rāṣṭrāt tathā purāt /
MBh, 8, 67, 14.2 śriyā jvalantaṃ dhvajam unmamātha mahārathasyādhirather mahātmā //
MBh, 9, 5, 18.2 ayaṃ kulena vīryeṇa tejasā yaśasā śriyā /
MBh, 9, 18, 14.2 adya duryodhano hīno dīptayā nṛpatiśriyā //
MBh, 9, 26, 6.1 asau tiṣṭhati pāñcālyaḥ śriyā paramayā yutaḥ /
MBh, 9, 26, 23.2 adya duryodhano dīptāṃ śriyaṃ prāṇāṃśca tyakṣyati //
MBh, 9, 30, 6.1 śrīvāsudeva uvāca /
MBh, 9, 32, 20.2 nihatāriḥ svakāṃ dīptāṃ śriyaṃ prāpto na saṃśayaḥ //
MBh, 9, 32, 32.2 prāṇāñ śriyaṃ ca rājyaṃ ca mokṣyate 'dya suyodhanaḥ //
MBh, 9, 35, 41.1 dṛṣṭvā cainaṃ mahātmānaṃ śriyā paramayā yutam /
MBh, 9, 43, 18.1 sa tasmin kāñcane divye śarastambe śriyā vṛtaḥ /
MBh, 9, 44, 12.1 aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī /
MBh, 9, 55, 24.2 prāṇāñ śriyaṃ ca rājyaṃ ca tyaktvā śeṣyati bhūtale //
MBh, 9, 63, 16.1 pratapantaṃ śriyā juṣṭaṃ vartamānaṃ ca bandhuṣu /
MBh, 9, 64, 21.1 adhruvā sarvamartyeṣu dhruvaṃ śrīr upalakṣyate /
MBh, 10, 2, 24.2 anīśaścāvamānī ca sa śīghraṃ bhraśyate śriyaḥ //
MBh, 10, 10, 22.1 na hi pramattena nareṇa labhyā vidyā tapaḥ śrīr vipulaṃ yaśo vā /
MBh, 10, 18, 11.1 na babhau bhāskaraś cāpi somaḥ śrīmuktamaṇḍalaḥ /
MBh, 11, 1, 31.2 na śocañ śriyam āpnoti na śocan vindate param //
MBh, 11, 25, 5.2 klāntānām api nārīṇāṃ na śrīr jahati vai tanum //
MBh, 12, 1, 12.2 kaccicchriyam imāṃ prāpya na tvāṃ śokaḥ prabādhate //
MBh, 12, 8, 3.2 yat kṛtvāmānuṣaṃ karma tyajethāḥ śriyam uttamām //
MBh, 12, 10, 20.1 śriyā vihīnair adhanair nāstikaiḥ sampravartitam /
MBh, 12, 15, 14.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
MBh, 12, 18, 12.1 śriyaṃ hitvā pradīptāṃ tvaṃ śvavat saṃprati vīkṣyase /
MBh, 12, 18, 22.1 śriyā nirāśair adhanaistyaktamitrair akiṃcanaiḥ /
MBh, 12, 20, 13.2 yajñe yasya śrīḥ svayaṃ saṃniviṣṭā yasmin bhāṇḍaṃ kāñcanaṃ sarvam āsīt //
MBh, 12, 21, 15.1 putrasaṃkrāmitaśrīstu vane vanyena vartayan /
MBh, 12, 23, 10.1 yajño vidyā samutthānam asaṃtoṣaḥ śriyaṃ prati /
MBh, 12, 27, 30.2 bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasantyuta //
MBh, 12, 30, 38.1 śrīsamṛddhaṃ tadā dṛṣṭvā nāradaṃ devarūpiṇam /
MBh, 12, 34, 3.1 kāṅkṣamāṇāḥ śriyaṃ kṛtsnāṃ pṛthivyāṃ ca mahad yaśaḥ /
MBh, 12, 34, 14.1 teṣām api śrīnimittaṃ mahān āsīt samucchrayaḥ /
MBh, 12, 39, 31.3 ūcur naitad vaco 'smākaṃ śrīr astu tava pārthiva //
MBh, 12, 56, 19.2 sudarśaḥ sthūlalakṣyaśca na bhraśyeta sadā śriyaḥ //
MBh, 12, 59, 133.2 śrīḥ sambhūtā yato devī patnī dharmasya dhīmataḥ //
MBh, 12, 59, 134.1 śriyaḥ sakāśād arthaśca jāto dharmeṇa pāṇḍava /
MBh, 12, 59, 134.2 atha dharmastathaivārthaḥ śrīśca rājye pratiṣṭhitā //
MBh, 12, 68, 47.1 śriyaṃ dadāti kasmaicit kasmāccid apakarṣati /
MBh, 12, 71, 9.2 arced devānna dambhena śriyam icched akutsitām //
MBh, 12, 72, 32.1 svargaloke ca mahatīṃ śriyaṃ prāpsyasi pāṇḍava /
MBh, 12, 74, 12.1 ubhāvetau nityam abhiprapannau samprāpatur mahatīṃ śrīpratiṣṭhām /
MBh, 12, 91, 21.2 athāsmācchrīr apākrāmad yāsmin āsīt pratāpinī //
MBh, 12, 91, 22.2 atha so 'nvatapat paścācchriyaṃ dṛṣṭvā puraṃdare //
MBh, 12, 91, 24.1 darpo nāma śriyaḥ putro jajñe 'dharmād iti śrutiḥ /
MBh, 12, 93, 13.2 etāni śṛṇvaṃl labhate yaśaḥ kīrtiṃ śriyaḥ prajāḥ //
MBh, 12, 94, 7.2 priyo bhavati bhūtānāṃ na ca vibhraśyate śriyaḥ //
MBh, 12, 94, 12.2 tasya karmāṇi sidhyanti na ca saṃtyajyate śriyā //
MBh, 12, 94, 17.2 kārye mahati yo yuñjyāddhīyate sa nṛpaḥ śriyaḥ //
MBh, 12, 101, 37.1 śriyaṃ jānīta dharmasya mūlaṃ sarvasukhasya ca /
MBh, 12, 104, 5.2 kiṃ kurvāṇaṃ na māṃ jahyājjvalitā śrīḥ pratāpinī //
MBh, 12, 105, 10.1 imām avasthāṃ samprāptaṃ dīnam ārtaṃ śriyaścyutam /
MBh, 12, 105, 29.2 kaccicchuddhasvabhāvena śriyā hīno na śocasi //
MBh, 12, 105, 33.1 sahasva śriyam anyeṣāṃ yadyapi tvayi nāsti sā /
MBh, 12, 105, 33.3 abhiviṣyandate śrīr hi satyapi dviṣato janāt //
MBh, 12, 105, 34.1 śriyaṃ ca putrapautraṃ ca manuṣyā dharmacāriṇaḥ /
MBh, 12, 105, 38.2 anantyaṃ taṃ sukhaṃ matvā śriyam anyaḥ parīkṣate //
MBh, 12, 105, 39.1 ramamāṇaḥ śriyā kaścinnānyacchreyo 'bhimanyate /
MBh, 12, 105, 53.1 asaṃbhave śriyo rājan hīnasya sacivādibhiḥ /
MBh, 12, 106, 3.2 rājyaṃ rājyasya mantraṃ vā mahatīṃ vā punaḥ śriyam /
MBh, 12, 111, 16.1 paraśriyā na tapyante ye santaḥ puruṣarṣabhāḥ /
MBh, 12, 120, 52.2 śriyaṃ viśiṣṭāṃ vipulaṃ yaśo dhanaṃ na doṣadarśī puruṣaḥ samaśnute //
MBh, 12, 121, 19.2 śrīgarbho vijayaḥ śāstā vyavahāraḥ prajāgaraḥ //
MBh, 12, 124, 4.3 ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām //
MBh, 12, 124, 14.2 yadīcchasi śriyaṃ tāta yādṛśīṃ tāṃ yudhiṣṭhire /
MBh, 12, 124, 54.2 tām apṛcchat sa daityendraḥ sā śrīr ityevam abravīt //
MBh, 12, 124, 58.1 śrīr uvāca /
MBh, 12, 124, 61.2 evam uktvā gatā tu śrīste ca sarve yudhiṣṭhira /
MBh, 12, 124, 67.1 yadyapyaśīlā nṛpate prāpnuvanti kvacicchriyam /
MBh, 12, 124, 68.2 yadīcchasi śriyaṃ tāta suviśiṣṭāṃ yudhiṣṭhirāt //
MBh, 12, 125, 26.3 bhavatsakāśe naṣṭaśrīr hatāśaḥ śramakarśitaḥ //
MBh, 12, 131, 4.2 abalasya kuto rājyam arājñaḥ śrīḥ kuto bhavet //
MBh, 12, 131, 5.1 uccair vṛtteḥ śriyo hānir yathaiva maraṇaṃ tathā /
MBh, 12, 131, 7.1 śriyo hi kāraṇād rājā satkriyāṃ labhate parām /
MBh, 12, 132, 3.2 śriyaṃ balam amātyāṃśca balavān iha vindati //
MBh, 12, 138, 50.2 nāhatvā matsyaghātīva prāpnoti paramāṃ śriyam //
MBh, 12, 138, 70.2 tathākarod vākyam adīnacetanaḥ śriyaṃ ca dīptāṃ bubhuje sabāndhavaḥ //
MBh, 12, 148, 35.1 tataḥ sa rājā vyapanītakalmaṣaḥ śriyā yutaḥ prajvalitāgnirūpayā /
MBh, 12, 149, 86.1 rūpayauvanasampannaṃ dyotamānam iva śriyā /
MBh, 12, 152, 5.1 akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ /
MBh, 12, 160, 82.2 śrīgarbho vijayaścaiva dharmapālastathaiva ca //
MBh, 12, 163, 12.1 śriyā juṣṭaṃ mahāvṛkṣaṃ nyagrodhaṃ parimaṇḍalam /
MBh, 12, 163, 20.2 bhūṣitaḥ sarvagātreṣu devagarbhaḥ śriyā jvalan //
MBh, 12, 168, 29.2 bhūtiścaiva śriyā sārdhaṃ dakṣe vasati nālase //
MBh, 12, 170, 16.1 śriyā hyabhīkṣṇaṃ saṃvāso mohayatyavicakṣaṇam /
MBh, 12, 182, 10.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 12, 186, 15.2 gurūn abhyarcya yujyante āyuṣā yaśasā śriyā //
MBh, 12, 200, 27.1 tasya vikramaṇād eva devānāṃ śrīr vyavardhata /
MBh, 12, 210, 14.1 śriyaṃ divyām abhiprepsur brahma vāṅmanasā śuciḥ /
MBh, 12, 215, 11.2 śriyā vihīnaḥ prahrāda śocitavye na śocasi //
MBh, 12, 216, 1.2 yayā buddhyā mahīpālo bhraṣṭaśrīr vicarenmahīm /
MBh, 12, 216, 11.3 cacārairāvataskandham adhiruhya śriyā vṛtaḥ //
MBh, 12, 216, 14.2 śriyā vihīnaṃ mitraiśca bhraṣṭavīryaparākramam //
MBh, 12, 216, 18.2 bahūni varṣapūgāni vihāre dīpyataḥ śriyā //
MBh, 12, 217, 57.1 yām etāṃ prāpya jānīṣe rājaśriyam anuttamām /
MBh, 12, 218, 1.3 svarūpiṇīṃ śarīrāddhi tadā niṣkrāmatīṃ śriyam //
MBh, 12, 218, 7.1 śrīr uvāca /
MBh, 12, 218, 8.1 bhūtir lakṣmīti mām āhuḥ śrīr ityevaṃ ca vāsava /
MBh, 12, 218, 10.1 śrīr uvāca /
MBh, 12, 218, 12.1 śrīr uvāca /
MBh, 12, 218, 17.1 śrīr uvāca /
MBh, 12, 218, 19.1 śrīr uvāca /
MBh, 12, 218, 22.1 śrīr uvāca /
MBh, 12, 218, 24.1 śrīr uvāca /
MBh, 12, 218, 26.1 śrīr uvāca /
MBh, 12, 218, 28.1 śrīr uvāca /
MBh, 12, 218, 30.2 tatastyaktaḥ śriyā rājā daityānāṃ balir abravīt /
MBh, 12, 219, 2.1 śriyā vihīnam āsīnam akṣobhyam iva sāgaram /
MBh, 12, 219, 3.2 śriyā vihīno namuce śocasyāho na śocasi //
MBh, 12, 220, 4.2 ārogyācca śarīrasya sa punar vindate śriyam //
MBh, 12, 220, 10.1 caturdantaṃ sudāntaṃ ca vāraṇendraṃ śriyā vṛtam /
MBh, 12, 220, 19.1 bhraṣṭaśrīr vibhavabhraṣṭo yanna śocasi duṣkaram /
MBh, 12, 220, 40.1 tvām apyevaṃ sudurdharṣaṃ jvalantaṃ parayā śriyā /
MBh, 12, 220, 44.2 mameyam iti mohāt tvaṃ rājaśriyam abhīpsasi //
MBh, 12, 220, 64.1 muñcecchāṃ kāmabhogeṣu muñcemaṃ śrībhavaṃ madam /
MBh, 12, 221, 3.2 śriyā śakrasya saṃvādaṃ tannibodha yudhiṣṭhira //
MBh, 12, 221, 14.2 śriyaṃ dadṛśatuḥ padmāṃ sākṣāt padmatalasthitām //
MBh, 12, 221, 17.2 devarājaḥ śriyaṃ rājan vākyaṃ cedam uvāca ha //
MBh, 12, 221, 19.1 śrīr uvāca /
MBh, 12, 221, 20.2 bhūtyarthaṃ sarvabhūtānāṃ padmā śrīḥ padmamālinī //
MBh, 12, 221, 21.1 ahaṃ lakṣmīr ahaṃ bhūtiḥ śrīścāhaṃ balasūdana /
MBh, 12, 221, 28.1 śrīr uvāca /
MBh, 12, 221, 87.1 tato divaṃ prāpya sahasralocanaḥ śriyopapannaḥ suhṛdā surarṣiṇā /
MBh, 12, 221, 88.1 atheṅgitaṃ vajradharasya nāradaḥ śriyāśca devyā manasā vicārayan /
MBh, 12, 221, 88.2 śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ śivena tatrāgamanaṃ maharddhimat //
MBh, 12, 221, 93.1 imāṃ saparyāṃ saha sarvakāmadaiḥ śriyāśca śakrapramukhaiśca daivataiḥ /
MBh, 12, 221, 93.2 paṭhanti ye viprasadaḥsamāgame samṛddhakāmāḥ śriyam āpnuvanti te //
MBh, 12, 253, 14.2 vānaprasthavidhānajño jājalir jvalitaḥ śriyā //
MBh, 12, 258, 25.2 śriyā hīno 'pi yo gehe ambeti pratipadyate //
MBh, 12, 261, 16.1 śriyā vihīnair alasaiḥ paṇḍitair apalāpitam /
MBh, 12, 273, 57.1 samavāpya śriyaṃ devo hatvārīṃśca sahasraśaḥ /
MBh, 12, 274, 27.3 ajeyaścāpradhṛṣyaśca tejasā yaśasā śriyā //
MBh, 12, 287, 41.2 na śrīḥ saṃtyajate nityam ādityam iva raśmayaḥ //
MBh, 12, 312, 5.1 sa taṃ brāhmyā śriyā yuktaṃ brahmatulyaparākramam /
MBh, 12, 316, 11.1 nityaṃ krodhāt tapo rakṣecchriyaṃ rakṣeta matsarāt /
MBh, 12, 318, 13.1 aceṣṭamānam āsīnaṃ śrīḥ kaṃcid upatiṣṭhati /
MBh, 12, 321, 27.1 śrībhagavān uvāca /
MBh, 12, 322, 47.2 sa ca rājā śriyā yukto bhaviṣyati mahān vasuḥ //
MBh, 12, 326, 52.1 śriyaṃ lakṣmīṃ ca kīrtiṃ ca pṛthivīṃ ca kakudminīm /
MBh, 12, 327, 78.1 śrībhagavān uvāca /
MBh, 12, 328, 8.1 śrībhagavān uvāca /
MBh, 12, 329, 2.1 śrībhagavān uvāca /
MBh, 12, 330, 1.1 śrībhagavān uvāca /
MBh, 12, 330, 51.1 śrībhagavān uvāca /
MBh, 12, 331, 39.1 ko hi nāma bhavet tasya tejasā yaśasā śriyā /
MBh, 12, 335, 81.1 nārāyaṇaparā kīrtiḥ śrīśca lakṣmīśca devatāḥ /
MBh, 12, 337, 41.1 śrībhagavān uvāca /
MBh, 13, 2, 35.1 tasyā rūpeṇa śīlena kulena vapuṣā śriyā /
MBh, 13, 5, 18.1 gatāyuṣam asāmarthyaṃ kṣīṇasāraṃ hataśriyam /
MBh, 13, 6, 15.2 śrīścāpi durlabhā bhoktuṃ tathaivākṛtakarmabhiḥ //
MBh, 13, 6, 16.2 vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam //
MBh, 13, 11, 1.3 śrīḥ padmā vasate nityaṃ tanme brūhi pitāmaha //
MBh, 13, 11, 3.1 nārāyaṇasyāṅkagatāṃ jvalantīṃ dṛṣṭvā śriyaṃ padmasamānavaktrām /
MBh, 13, 11, 5.1 evaṃ tadā śrīr abhibhāṣyamāṇā devyā samakṣaṃ garuḍadhvajasya /
MBh, 13, 15, 35.2 hrīḥ kīrtiḥ śrīr dyutistuṣṭiḥ siddhiścaiva tvadarpaṇā //
MBh, 13, 20, 7.1 so 'paśyat kāñcanadvāraṃ dīpyamānam iva śriyā /
MBh, 13, 35, 6.1 svam eva kurvatāṃ karma śrīr vo brāhmī bhaviṣyati /
MBh, 13, 35, 8.1 śrīśca buddhiśca tejaśca vibhūtiśca pratāpinī /
MBh, 13, 35, 9.2 agrabhojyāḥ prasūtīnāṃ śriyā brāhmyānukalpitāḥ //
MBh, 13, 36, 17.1 atimānaḥ śriyaṃ hanti puruṣasyālpamedhasaḥ /
MBh, 13, 46, 6.2 naiva bhānti na vardhante śriyā hīnāni pārthiva //
MBh, 13, 46, 14.1 śriya etāḥ striyo nāma satkāryā bhūtim icchatā /
MBh, 13, 46, 14.2 lālitā nigṛhītā ca strī śrīr bhavati bhārata //
MBh, 13, 47, 40.1 śrīśca rājyaṃ ca kośaśca kṣatriyāṇāṃ yudhiṣṭhira /
MBh, 13, 47, 41.1 kṣatriyo hi svadharmeṇa śriyaṃ prāpnoti bhūyasīm /
MBh, 13, 53, 61.2 śriyā paramayā yuktāṃ yathādṛṣṭāṃ mayā purā //
MBh, 13, 53, 66.1 tair vṛtaḥ kuśiko rājā śriyā paramayā jvalan /
MBh, 13, 53, 68.2 nanandatuḥ śayanagatau vapurdharau śriyā yutau dvijavaradattayā tayā //
MBh, 13, 64, 17.1 putrāñchriyaṃ ca labhate yaśchatraṃ samprayacchati /
MBh, 13, 65, 30.1 kṣetrabhūmiṃ dadal loke putra śriyam avāpnuyāt /
MBh, 13, 65, 57.1 annaṃ vai paramaṃ dravyam annaṃ śrīśca parā matā /
MBh, 13, 68, 12.1 sa hi putrān yaśo'rthaṃ ca śriyaṃ cāpyadhigacchati /
MBh, 13, 81, 1.2 mayā gavāṃ purīṣaṃ vai śriyā juṣṭam iti śrutam /
MBh, 13, 81, 2.3 gobhir nṛpeha saṃvādaṃ śriyā bharatasattama //
MBh, 13, 81, 3.1 śrīḥ kṛtveha vapuḥ kāntaṃ gomadhyaṃ praviveśa ha /
MBh, 13, 81, 6.1 śrīr uvāca /
MBh, 13, 81, 6.2 lokakāntāsmi bhadraṃ vaḥ śrīr nāmneha pariśrutā /
MBh, 13, 81, 9.3 āgatā prārthayānāhaṃ śrījuṣṭā bhavatānaghāḥ //
MBh, 13, 81, 12.1 śrīr uvāca /
MBh, 13, 81, 18.1 śrīr uvāca /
MBh, 13, 81, 22.3 saṃmantrya sahitāḥ sarvāḥ śriyam ūcur narādhipa //
MBh, 13, 81, 24.1 śrīr uvāca /
MBh, 13, 81, 25.2 evaṃ kṛtvā tu samayaṃ śrīr gobhiḥ saha bhārata /
MBh, 13, 91, 5.2 nimeścāpyabhavat putraḥ śrīmānnāma śriyā vṛtaḥ //
MBh, 13, 92, 19.2 puṣṭir āyustathā vīryaṃ śrīścaiva pitṛvartinaḥ //
MBh, 13, 99, 7.2 taḍāgāni ca sarvāṇi diśanti śriyam uttamām //
MBh, 13, 101, 19.1 mano hlādayate yasmācchriyaṃ cāpi dadhāti ha /
MBh, 13, 107, 2.2 kena vā labhate kīrtiṃ kena vā labhate śriyam //
MBh, 13, 107, 5.1 yena vā labhate kīrtiṃ yena vā labhate śriyam /
MBh, 13, 107, 6.1 ācārāllabhate hyāyur ācārāllabhate śriyam /
MBh, 13, 108, 5.2 śriyābhitaptāḥ kaunteya bhedakāmāstathārayaḥ //
MBh, 13, 116, 71.1 brahmaloke ca tiṣṭhanti jvalamānāḥ śriyānvitāḥ /
MBh, 13, 118, 23.2 śriyaṃ dṛṣṭvā manuṣyāṇām asūyāmi nirarthakam //
MBh, 13, 120, 11.3 dharmamūlāṃ śriyaṃ prāpya pāpmā naṣṭa ihādya me //
MBh, 13, 123, 2.1 rūpamānavayomānaśrīmānāścāpyasaṃśayam /
MBh, 13, 123, 10.2 dānapradāḥ sukhaṃ pretya prāpnuvantīha ca śriyam //
MBh, 13, 127, 46.3 pūrvaṃ tathaiva śrīkāntam uttaraṃ paścimaṃ tathā //
MBh, 13, 128, 8.1 indreṇa ca purā vajraṃ kṣiptaṃ śrīkāṅkṣiṇā mama /
MBh, 13, 142, 10.1 śrīścaiva ramate teṣu dhārayanti śriyaṃ ca te /
MBh, 13, 142, 10.1 śrīścaiva ramate teṣu dhārayanti śriyaṃ ca te /
MBh, 13, 144, 39.3 ityukto 'haṃ śarīraṃ svam apaśyaṃ śrīsamāyutam //
MBh, 13, 146, 16.2 liṅgaṃ pūjayitā nityaṃ mahatīṃ śriyam aśnute //
MBh, 13, 148, 19.2 gurūn abhyarcya vardhante āyuṣā yaśasā śriyā //
MBh, 14, 5, 22.1 tvam ājahartha devānām eko vīra śriyaṃ parām /
MBh, 14, 8, 7.3 śriyā jvalan dṛśyate vai bālādityasamadyutiḥ //
MBh, 14, 16, 21.2 dīpyamānaṃ śriyā brāhmyā kramamāṇaṃ ca sarvaśaḥ //
MBh, 14, 17, 38.1 na tatrāpyasti saṃtoṣo dṛṣṭvā dīptatarāṃ śriyam /
MBh, 14, 51, 12.2 prasāde cāpi padmā śrīr nityaṃ tvayi mahāmate //
MBh, 14, 67, 22.2 yaḥ pāṇḍavīṃ śriyaṃ tyaktvā gato 'dya yamasādanam //
MBh, 15, 5, 6.2 na dattavāñśriyaṃ dīptāṃ pitṛpaitāmahīm imām //
MBh, 15, 22, 28.2 śriyaṃ yaudhiṣṭhirīṃ tāvad bhuṅkṣva pārthabalārjitām //
MBh, 15, 26, 16.1 tvaṃ cāpi rājaśārdūla tapaso 'nte śriyā vṛtaḥ /
MBh, 15, 28, 5.2 rājyaśriyaṃ parityajya vanavāsam arocayat //
MBh, 15, 34, 20.2 bibhrad brāhmīṃ śriyaṃ dīptāṃ devair iva bṛhaspatiḥ //
MBh, 16, 6, 11.2 gataśriyaṃ nirānandāṃ padminīṃ śiśire yathā //
MBh, 16, 9, 5.2 yuddhe parājito vāsi gataśrīr iva lakṣyase //
MBh, 17, 3, 8.2 amartyatvaṃ matsamatvaṃ ca rājañśriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim /
MBh, 17, 3, 9.3 mā me śriyā saṃgamanaṃ tayāstu yasyāḥ kṛte bhaktajanaṃ tyajeyam //
MBh, 18, 1, 4.2 duryodhanaṃ śriyā juṣṭaṃ dadarśāsīnam āsane //
MBh, 18, 1, 6.2 sahasā saṃnivṛtto 'bhūcchriyaṃ dṛṣṭvā suyodhane //
MBh, 18, 2, 45.2 tathā śriyā yutaḥ pāpaḥ saha sarvaiḥ padānugaiḥ //
MBh, 18, 3, 9.1 tataḥ śakraḥ surapatiḥ śriyā paramayā yutaḥ /
MBh, 18, 4, 9.1 śrīr eṣā draupadīrūpā tvadarthe mānuṣaṃ gatā /
Manusmṛti
ManuS, 2, 52.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte hy udaṅmukhaḥ //
ManuS, 3, 89.1 ucchīrṣake śriyai kuryād bhadrakālyai ca pādataḥ /
ManuS, 4, 137.2 ā mṛtyoḥ śriyam anvicchen naināṃ manyeta durlabhām //
ManuS, 4, 231.2 anaḍuhaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
ManuS, 7, 11.1 yasya prasāde padmā śrīr vijayaś ca parākrame /
ManuS, 9, 26.2 striyaḥ śriyaś ca geheṣu na viśeṣo 'sti kaścana //
ManuS, 9, 297.2 karmāṇy ārabhamāṇaṃ hi puruṣaṃ śrīr niṣevate //
Rāmāyaṇa
Rām, Bā, 14, 18.3 tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca //
Rām, Bā, 76, 17.2 devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī //
Rām, Bā, 76, 18.2 atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ //
Rām, Ay, 4, 30.2 vāgyatāṃ devatāgāre dadarśa yācatīṃ śriyam //
Rām, Ay, 4, 39.2 jñātīn me tvaṃ śriyā yuktaḥ sumitrāyāś ca nandaya //
Rām, Ay, 4, 41.2 yeyam ikṣvākurājyaśrīḥ putra tvāṃ saṃśrayiṣyati //
Rām, Ay, 4, 43.2 dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā //
Rām, Ay, 5, 2.2 śrīyaśorājyalābhāya vadhvā saha yatavratam //
Rām, Ay, 7, 6.2 ācacakṣe 'tha kubjāyai bhūyasīṃ rāghave śriyam //
Rām, Ay, 10, 37.1 kausalyāṃ vā sumitrāṃ vā tyajeyam api vā śriyam /
Rām, Ay, 14, 20.2 prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā //
Rām, Ay, 14, 25.1 eṣa śriyaṃ gacchati rāghavo 'dya rājaprasādād vipulāṅgam iṣyan /
Rām, Ay, 15, 12.2 rājaputraḥ pitur veśma praviveśa śriyā jvalan //
Rām, Ay, 18, 2.2 tyaktvā rājyaśriyaṃ gacchet striyā vākyavaśaṃ gataḥ //
Rām, Ay, 18, 12.2 kasya śaktiḥ śriyaṃ dātuṃ bharatāyāriśāsana //
Rām, Ay, 22, 20.2 jagāma sītānilayaṃ mahāyaśāḥ sa rāghavaḥ prajvalitaḥ svayā śriyā //
Rām, Ay, 39, 12.1 pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ /
Rām, Ay, 49, 10.1 tatra śriyam ivācintyāṃ rāmo dāśarathiḥ priyām /
Rām, Ay, 66, 3.1 sa praviśyaiva dharmātmā svagṛhaṃ śrīvivarjitam /
Rām, Ay, 73, 15.1 evaṃ te bhāṣamāṇasya padmā śrīr upatiṣṭhatām /
Rām, Ay, 75, 6.2 paribhramati rājaśrīr naur ivākarṇikā jale //
Rām, Ay, 88, 10.2 evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ //
Rām, Ay, 94, 19.2 rājānaṃ rājamātraṃ vā prāpayen mahatīṃ śriyam //
Rām, Ay, 96, 27.2 śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim //
Rām, Ay, 106, 3.1 rāhuśatroḥ priyāṃ patnīṃ śriyā prajvalitaprabhām /
Rām, Ay, 110, 19.2 śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam //
Rām, Ār, 5, 5.2 sarve brāhmyā śriyā juṣṭā dṛḍhayogasamāhitāḥ /
Rām, Ār, 11, 32.2 ājahāra śriyaṃ dīptāṃ purā viṣṇur divaukasām //
Rām, Ār, 33, 17.1 sevitaṃ devapatnībhiḥ śrīmatībhiḥ śriyā vṛtam /
Rām, Ār, 44, 14.1 tām uttamāṃ trilokānāṃ padmahīnām iva śriyam /
Rām, Ār, 44, 16.1 hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane /
Rām, Ār, 58, 5.2 śriyā virahitāṃ dhvastāṃ hemante padminīm iva //
Rām, Ār, 58, 6.2 śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam //
Rām, Ār, 67, 7.1 śriyā virājitaṃ putraṃ danos tvaṃ viddhi lakṣmaṇa /
Rām, Ār, 69, 36.1 sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ /
Rām, Ār, 70, 20.2 dyotayanti diśaḥ sarvāḥ śriyā vedyo 'tulaprabhāḥ //
Rām, Ki, 4, 12.1 danur nāma śriyaḥ putraḥ śāpād rākṣasatāṃ gataḥ /
Rām, Ki, 17, 4.2 na śrīr jahāti na prāṇā na tejo na parākramaḥ //
Rām, Ki, 17, 5.2 dadhāra harimukhyasya prāṇāṃs tejaḥ śriyaṃ ca sā //
Rām, Ki, 22, 6.1 jīvitaṃ ca hi rājyaṃ ca śriyaṃ ca vipulām imām /
Rām, Ki, 22, 16.2 udārā śrīḥ sthitā hy asyāṃ samprajahyān mṛte mayi //
Rām, Ki, 23, 29.1 rājaśrīr na jahāti tvāṃ gatāsum api mānada /
Rām, Ki, 23, 30.2 hatā saputrāsmi hatena saṃyuge saha tvayā śrīr vijahāti mām iha //
Rām, Ki, 28, 9.1 rājyaṃ prāptaṃ yaśaś caiva kaulī śrīr abhivardhitā /
Rām, Ki, 35, 5.1 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 35, 14.2 arhastvaṃ kapirājyasya śriyaṃ bhoktum anuttamām //
Rām, Ki, 37, 13.2 niryayau prāpya sugrīvo rājyaśriyam anuttamām //
Rām, Ki, 37, 25.1 pranaṣṭā śrīś ca kīrtiś ca kapirājyaṃ ca śāśvatam /
Rām, Ki, 53, 3.2 śaśinaṃ śuklapakṣādau vardhamānam iva śriyā //
Rām, Su, 4, 8.2 vīraśriyā cāpi samākulāni dadarśa dhīmān sa kapiḥ kulāni //
Rām, Su, 4, 15.1 śriyā jvalantīstrapayopagūḍhā niśīthakāle ramaṇopagūḍhāḥ /
Rām, Su, 6, 6.1 mahītale svargam iva prakīrṇaṃ śriyā jvalantaṃ bahuratnakīrṇam /
Rām, Su, 6, 7.2 haṃsapravekair iva vāhyamānaṃ śriyā yutaṃ khe sukṛtāṃ vimānam //
Rām, Su, 7, 12.2 sukṛtair ācitaṃ stambhaiḥ pradīptam iva ca śriyā //
Rām, Su, 7, 25.2 tāṃ śokanāśinīṃ divyāṃ śriyaḥ saṃjananīm iva //
Rām, Su, 8, 47.2 vibhūṣayantīm iva ca svaśriyā bhavanottamam //
Rām, Su, 9, 16.2 kṛtapuṣpopahārā bhūr adhikaṃ puṣyati śriyam //
Rām, Su, 10, 10.1 anirvedaḥ śriyo mūlam anirvedaḥ paraṃ sukham /
Rām, Su, 13, 5.2 puṣpitānām aśokānāṃ śriyā sūryodayaprabhām //
Rām, Su, 13, 11.2 ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam //
Rām, Su, 13, 17.1 muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā /
Rām, Su, 14, 6.1 tāṃ dṛṣṭvā navahemābhāṃ lokakāntām iva śriyam /
Rām, Su, 16, 6.1 sa sarvābharaṇair yukto bibhracchriyam anuttamām /
Rām, Su, 18, 24.1 ṛddhiṃ mamānupaśya tvaṃ śriyaṃ bhadre yaśaśca me /
Rām, Su, 18, 25.1 nikṣiptavijayo rāmo gataśrīr vanagocaraḥ /
Rām, Su, 18, 31.2 tāstvāṃ paricariṣyanti śriyam apsaraso yathā //
Rām, Su, 19, 24.2 asurebhyaḥ śriyaṃ dīptāṃ viṣṇustribhir iva kramaiḥ //
Rām, Su, 27, 1.2 śubhāṃ nimittāni śubhāni bhejire naraṃ śriyā juṣṭam ivopajīvinaḥ //
Rām, Su, 29, 4.1 pārthivavyañjanair yuktaḥ pṛthuśrīḥ pārthivarṣabhaḥ /
Rām, Su, 39, 17.2 yuyutsur eko bahubhir mahābalaiḥ śriyā jvalaṃstoraṇam āśritaḥ kapiḥ //
Rām, Su, 55, 38.2 mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat //
Rām, Yu, 5, 12.2 vijitya śatrūn drakṣyāmi sītāṃ sphītām iva śriyam //
Rām, Yu, 24, 27.1 śrīstvāṃ bhajati śokaghnī rakṣasāṃ bhayam āgatam /
Rām, Yu, 25, 16.2 pratīkṣamāṇāṃ svām eva bhraṣṭapadmām iva śriyam //
Rām, Yu, 27, 8.1 ānīya ca vanāt sītāṃ padmahīnām iva śriyam /
Rām, Yu, 40, 25.2 maithilīm ānayiṣyāmi śakro naṣṭām iva śriyam //
Rām, Yu, 45, 26.2 suvarṇajālasaṃyuktaṃ prahasantam iva śriyā //
Rām, Yu, 45, 38.1 niryāṇaśrīśca yāsyāsīd bhāsvarā ca sudurlabhā /
Rām, Yu, 47, 11.2 vibhīṣaṇaṃ śastrabhṛtāṃ variṣṭham uvāca senānugataḥ pṛthuśrīḥ //
Rām, Yu, 47, 131.2 gataśriyaṃ kṛttakirīṭakūṭam uvāca rāmo yudhi rākṣasendram //
Rām, Yu, 50, 1.2 rājamārgaṃ śriyā juṣṭaṃ yayau vipulavikramaḥ //
Rām, Yu, 51, 15.2 arthaśāstrānabhijñānāṃ vipulāṃ śriyam icchatām //
Rām, Yu, 52, 35.2 yaśaśca puṇyaṃ ca mahanmahīpate śriyaṃ ca kīrtiṃ ca ciraṃ samaśnute //
Rām, Yu, 57, 34.2 kirīṭinaḥ śriyā juṣṭā grahā dīptā ivāmbare //
Rām, Yu, 59, 56.2 sa saṃcukopātibalo bṛhacchrīr uvāca vākyaṃ ca tato mahārtham //
Rām, Yu, 60, 42.2 samīkṣamāṇaḥ paramādbhutaśrī rāmastadā lakṣmaṇam ityuvāca //
Rām, Yu, 78, 16.2 vikṛṣyamāṇau vīrābhyāṃ bhṛśaṃ jajvalatuḥ śriyā //
Rām, Yu, 99, 6.1 kathaṃ trailokyam ākramya śriyā vīryeṇa cānvitam /
Rām, Yu, 99, 20.1 vimānenānurūpeṇa yā yāmyatulayā śriyā /
Rām, Yu, 101, 43.1 tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam /
Rām, Yu, 108, 19.2 śriyā jvalantī virarāja sarvato niśāpraṇīteva hi śītaraśminā //
Rām, Yu, 116, 15.2 mahārhavasanopetas tasthau tatra śriyā jvalan //
Rām, Yu, 116, 33.2 śriyā viruruce rāmo nakṣatrair iva candramāḥ //
Rām, Utt, 3, 31.2 gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ //
Rām, Utt, 4, 31.1 tataḥ sukeśo varadānagarvitaḥ śriyaṃ prabhoḥ prāpya harasya pārśvataḥ /
Rām, Utt, 5, 2.1 tasya devavatī nāma dvitīyā śrīr ivātmajā /
Rām, Utt, 5, 2.2 tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā //
Rām, Utt, 5, 27.2 tasyāḥ kanyātrayaṃ hyāsīd dhīśrīkīrtisamadyuti //
Rām, Utt, 9, 2.2 kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam /
Rām, Utt, 9, 5.1 tvaṃ hi sarvaguṇopetā śrīḥ sapadmeva putrike /
Rām, Utt, 25, 3.2 dadarśa viṣṭhitaṃ yajñaṃ saṃpradīptam iva śriyā //
Rām, Utt, 48, 3.2 patnī śrīr iva saṃmohād virauti vikṛtasvarā //
Rām, Utt, 87, 10.1 tāṃ dṛṣṭvā śrīm ivāyāntīṃ brahmāṇam anugāminīm /
Rām, Utt, 92, 17.1 vihṛtya kālaṃ paripūrṇamānasāḥ śriyā vṛtā dharmapathe pare sthitāḥ /
Rām, Utt, 99, 6.1 rāmasya pārśve savye tu padmā śrīḥ susamāhitā /
Saundarānanda
SaundĀ, 1, 19.2 pātraṃ śabdasya mahataḥ śriyāṃ ca vinayasya ca //
SaundĀ, 1, 21.1 mātṛśulkādupagatāṃ te śriyaṃ ca viṣehire /
SaundĀ, 1, 27.2 śāntāṃ guptāṃ ca yugapad brahmakṣatraśriyaṃ dadhe //
SaundĀ, 2, 2.1 yaḥ sasañje na kāmeṣu śrīprāptau na visismiye /
SaundĀ, 2, 59.2 aṅgavāniva cānaṅgaḥ sa babhau kāntayā śriyā //
SaundĀ, 4, 10.2 cikrīḍatuścābhivirejatuśca rūpaśriyānyonyamivākṣipantau //
SaundĀ, 5, 51.2 vyayojayaccāśrupariplutākṣaṃ keśaśriyaṃ chatranibhasya mūrdhnaḥ //
SaundĀ, 6, 27.2 vibhūṣaṇaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva //
SaundĀ, 8, 13.2 na hi śarma labhe tayā vinā nṛpatirhīna ivottamaśriyā //
SaundĀ, 8, 26.1 ramate tṛṣito dhanaśriyā ramate kāmasukhena bāliśaḥ /
SaundĀ, 8, 37.1 na vapurvimṛśanti na śriyaṃ na matiṃ nāpi kulaṃ na vikramam /
SaundĀ, 10, 19.2 citrāṃ samastāmapi kecidanye ṣaṇṇāmṛtūnāṃ śriyamudvahanti //
SaundĀ, 10, 44.2 manuṣyaloke dyutimaṅganānām antardadhātyapsarasāṃ tathā śrīḥ //
SaundĀ, 10, 46.2 avītarāgasya hi durbalasya mano dahedapsarasāṃ vapuḥśrīḥ //
SaundĀ, 11, 47.1 asurāḥ pūrvadevāstu surairapahṛtaśriyaḥ /
SaundĀ, 11, 47.2 śriyaṃ samanuśocantaḥ pātālaṃ śaraṇaṃ yayuḥ //
SaundĀ, 16, 98.1 kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati /
SaundĀ, 16, 98.1 kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati /
SaundĀ, 16, 98.2 śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ //
SaundĀ, 18, 5.2 vāteritaḥ pallavatāmrarāgaḥ puṣpojjvalaśrīriva karṇikāraḥ //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 1, 1.1 śriyaṃ sarasvatīṃ gaurīṃ gaṇeśaṃ skandamīśvaram /
AgniPur, 3, 3.2 kṣīrābdhimathanārthaṃ hi amṛtārthaṃ śriye 'surāḥ //
AgniPur, 3, 10.2 paśyantaḥ sarvadevāstāṃ stuvantaḥ saśriyo 'bhavan //
AgniPur, 4, 7.2 baleḥ śrīyajamānasya rājadvāre 'gṛṇāt śrutiṃ //
AgniPur, 20, 9.2 śriyaṃ ca patnī viṣṇoryā stutā śakreṇa vṛddhaye //
AgniPur, 21, 2.2 dvāraśriyaṃ vastunavaṃ śaktiṃ kūrmamanantakam //
Amarakośa
AKośa, 1, 1.2 sevyatām akṣayo dhīrāḥ sa śriye cāmṛtāya ca //
AKośa, 1, 31.2 lakṣmīḥ padmālayā padmā kamalā śrīr haripriyā //
AKośa, 2, 548.2 saṃpattiḥ śrīśca lakṣmīśca vipattyāṃ vipadāpadau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 63.2 nirnimittaṃ ca yo medhāṃ śobhām upacayaṃ śriyam //
AHS, Cikitsitasthāna, 7, 56.2 mahodadheḥ samudbhūtā śrīśaśāṅkāmṛtaiḥ saha //
AHS, Cikitsitasthāna, 12, 12.1 śrīkukkuṭo 'mlaḥ khalakas tilasarṣapakiṭṭajaḥ /
AHS, Utt., 39, 52.2 jīvaty abdaśataṃ pūrṇaṃ śrītejaḥkāntidīptimān //
AHS, Utt., 40, 11.2 kiṃ punar yad yaśodharmamānaśrīkulavardhanam //
Bhallaṭaśataka
BhallŚ, 1, 7.1 śrīr viśṛṅkhalakhalābhisārikā vartmabhir ghanatamomalīmasaiḥ /
BhallŚ, 1, 36.2 āstāṃ khalv anurūpayā saphalayā puṣpaśriyā durvidhe sambandho 'nanurūpayāpi na kṛtaḥ kiṃ candanasya tvayā //
BhallŚ, 1, 92.1 āste 'traiva sarasy aho bata kiyān saṃtoṣapakṣagraho haṃsasyāsya manāṅ na dhāvati manaḥ śrīdhāmni padme kvacit /
Bodhicaryāvatāra
BoCA, 5, 103.1 śrīsambhavavimokṣāc ca śikṣedyadguruvartanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 69.2 tat tad evānukuryās tvaṃ dakṣo hi labhate śriyam //
BKŚS, 14, 29.1 śriyaṃ mānasavego 'pi kadalīdalacañcalām /
BKŚS, 14, 97.2 yo vidyādhararājānāṃ rājā sphītaśriyām iti //
BKŚS, 14, 122.2 ānayāmi parair nītāṃ śuddhā nītir iva śriyam //
BKŚS, 15, 48.2 tām adyāpi na paśyāmi prāpyāpi śriyam īdṛśam //
BKŚS, 16, 55.2 utthāsnur iva medhāvī viśālaṃ hṛdayaṃ śriyaḥ //
BKŚS, 18, 112.2 nirdākṣiṇyā ca devī śrīr iti jāto 'smi śaṅkitaḥ //
BKŚS, 18, 113.1 avaśyaṃ ca madīyā śrīr gaṅgadattāṃ gamiṣyati /
BKŚS, 18, 573.2 na hi sāgarajanmā śrīḥ śrīpater anyam arhati //
BKŚS, 18, 699.2 daivapauruṣayuktasya śrīr iva ślāghyajanmanaḥ //
BKŚS, 19, 178.2 ādareṇa tam anviṣyes tyaja śrīmadirārujam //
BKŚS, 19, 195.2 na hi śrīḥ svayam āyāntī kālātikramam arhati //
BKŚS, 22, 33.2 śrīr utsāhasanātheva prayāti sthiratām iti //
BKŚS, 22, 42.1 tasmān mā smāvamanyadhvam adhanyair durlabhāṃ śriyam /
BKŚS, 22, 141.1 vaiṣeṇāgantunā muktaḥ sa reje nijayā śriyā /
BKŚS, 22, 271.1 tataḥ kāpālikair uktam uktaṃ yad anayā śriyā /
BKŚS, 22, 310.2 na hi kṣitīśān avilaṅghyaśāsanān vilaṅghayanti priyajīvitaśriyaḥ //
BKŚS, 23, 79.2 na hiṃsanti na sarvatra śriyaḥ puṇyavatām iti //
BKŚS, 25, 100.2 nānāpuṣpāṃ hasantīva vasantopavanaśriyam //
Daśakumāracarita
DKCar, 1, 1, 82.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite kumārotpattir nāma prathama ucchvāsaḥ //
DKCar, 1, 2, 23.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite dvijopakṛtir nāma dvitīya ucchvāsaḥ //
DKCar, 1, 3, 14.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite somadattacaritaṃ nāma tṛtīya ucchvāsaḥ //
DKCar, 1, 4, 28.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite puṣpodbhavacaritaṃ nāma caturtha ucchvāsaḥ //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 26.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'vantisundarīpariṇayo nāma pañcama ucchvāsaḥ //
DKCar, 2, 1, 83.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite rājavāhanacarito nāma prathama ucchvāsaḥ //
DKCar, 2, 2, 383.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'pahāravarmacaritaṃ nāma dvitīya ucchvāsaḥ //
DKCar, 2, 3, 52.1 citrīyamāṇā cāsau bhuvanamidaṃ sanāthīkṛtaṃ yaddeve 'pi kusumadhanvani nedṛśī vapuḥśrīḥ saṃnidhatte //
DKCar, 2, 3, 219.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite upahāravarmacaritaṃ nāma tṛtīya ucchvāsaḥ //
DKCar, 2, 4, 179.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite 'rthapālacaritaṃ nāma caturtha ucchvāsaḥ //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 5, 83.1 tasya duhitā pratyādeśa iva śriyaḥ prāṇā iva kusumadhanvanaḥ saukumāryaviḍambitanavamālikā navamālikā nāma kanyakā //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 5, 120.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracaritaṃ nāma pañcama ucchvāsaḥ //
DKCar, 2, 6, 311.1 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mitraguptacaritaṃ nāma ṣaṣṭha ucchvāsaḥ //
DKCar, 2, 7, 65.0 iha jagati hi na nirīhaṃ dehinaṃ śriyaḥ saṃśrayante //
DKCar, 2, 7, 107.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite mantraguptacaritaṃ nāma saptama ucchvāsaḥ //
DKCar, 2, 8, 291.0 iti śrīdaṇḍinaḥ kṛtau daśakumāracarite viśrutacaritaṃ nāmāṣṭama ucchvāsaḥ //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
Divyāvadāna
Divyāv, 2, 411.0 sa kathayati kataro 'sau kālakarṇiprakhyaḥ tau kathayataḥ pūrṇakaśrīḥ //
Divyāv, 2, 414.0 tau kathayataḥ śrīrvā bhavatu kālakarṇī vā āgaccha ekadhye prativasāmaḥ //
Divyāv, 8, 67.0 tatasteṣāṃ caurāṇāṃ buddhirutpannā yā kācidasmākaṃ śrīsaubhāgyasampat sarvāsau buddhaṃ bhagavantamāgamya //
Divyāv, 13, 23.1 anāthapiṇḍadena gṛhapatinā mahatā śrīsamudayena putrasya pariṇītā //
Divyāv, 16, 12.0 adrāṣṭāṃ tau śukaśāvakau bhagavantaṃ dūrādevāgacchantaṃ prāsādikaṃ prasādanīyaṃ śāntendriyaṃ śāntamānasaṃ parameṇa cittamatyupaśamena samanvāgataṃ suvarṇayūpamiva śriyā jvalantam //
Divyāv, 17, 178.1 yadā ratnaśilā ānītā tataste amātyā bhūyaḥ kathayanti deva śrīparyaṅkenātra prayojanaṃ bhavati //
Divyāv, 17, 179.1 tatastenaiva divaukasena śrīparyaṅka ānītaḥ //
Divyāv, 19, 13.1 bhagavānāha gṛhapate putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 29.1 yat kathayati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti idaṃ mṛṣā //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 57.1 śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 157.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 160.1 śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 163.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 255.1 yāvadapareṇa samayena jyotiṣkasya gṛhapaterdivyamānuṣī śrīḥ prādurbhūtā //
Divyāv, 19, 348.1 rājā kathayati bhavantaḥ jyotiṣko gṛhapatirbhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 353.1 rājā kathayati kumāra tvaṃ bhagavatā vyākṛto divyamānuṣīṃ śriyaṃ pratyanubhaviṣyatīti //
Divyāv, 19, 360.1 kumāra tava divyamānuṣyakī śrīḥ prādurbhūtā deva prādurbhūtā //
Divyāv, 19, 363.1 deva yasya divyamānuṣī śrīḥ prādurbhūtā kiṃ tena sajjīkartavyam nanu sajjīkṛtameva gaccheti //
Divyāv, 19, 389.1 rājā tatra divyamānuṣyā śriyā upacaryamāṇaḥ pramatto na niṣkrāmati //
Divyāv, 19, 418.1 sā śrīstasmādgṛhādantarhitā yatra jyotiṣkastatraiva gatā //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 577.1 athānaṅgaṇo gṛhapatirvipaśyinaṃ samyaksambuddhamanayā vibhūtyā traimāsyaṃ praṇītenāhāreṇa saṃtarpya pādayor nipatya praṇidhānaṃ kartumārabdho yanmayā evaṃvidhe sadbhūtadakṣiṇīye kārā kṛtā anenāhaṃ kuśalamūlena āḍhye mahādhane mahābhoge kule jāyeyaṃ divyamānuṣīṃ śriyaṃ pratyanubhaveyam evaṃvidhānāṃ dharmāṇāṃ lābhī syām evaṃvidhameva śāstāramārāgayeyaṃ mā virāgayeyamiti //
Divyāv, 19, 582.1 divyamānuṣī śrīḥ prādurbhūtā //
Divyāv, 20, 92.1 ta evamāhur yadā devasya śrīsaubhāgyasampadāsīt tadā vayaṃ devena sārdhaṃ krīḍatā ramatā kathaṃ punarvayamidānīṃ devaṃ paścime kāle paścime samaye parityakṣyāma iti //
Harivaṃśa
HV, 3, 36.1 agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ /
HV, 9, 50.1 putrasaṃkrāmitaśrīs tu vanaṃ rājā samāviśat /
HV, 16, 36.2 dṛṣṭvāyāntaṃ śriyopetaṃ bhaveyam aham īdṛśaḥ //
HV, 20, 46.2 sa rājayakṣmaṇā muktaḥ śriyā jajvāla sarvaśaḥ //
HV, 21, 16.1 yato rajir dhṛtis tatra śrīś ca tatra yato dhṛtiḥ /
HV, 21, 16.2 yato dhṛtiś ca śrīś caiva dharmas tatra jayas tathā //
HV, 21, 23.1 sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī /
HV, 21, 23.1 sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī /
HV, 26, 10.2 dhanvināṃ niśitair bāṇair avāpa śriyam uttamām //
Harṣacarita
Harṣacarita, 1, 91.1 apaśyac cāmbaratalasthitaiva hāram iva varuṇasya amṛtanirjharamiva candrācalasya śaśimaṇiniṣyandamiva vindhyasya karpūradrumadravapravāham iva daṇḍakāraṇyasya lāvaṇyarasaprasravaṇamiva diśām sphāṭikaśilāpaṭṭaśayanam ivāmbaraśriyāḥ svacchaśiśirasurasavāripūrṇaṃ bhagavataḥ pitāmahasyāpatyaṃ hiraṇyavāhanāmānaṃ mahānadam yaṃ janāḥ śoṇa iti kathayanti //
Harṣacarita, 2, 15.1 tathābhūte ca tasminnatyugre grīṣmasamaye kadācidasya svagṛhāvasthitasya bhuktavato 'parāhṇasamaye bhrātrā pāraśavaścandrasenanāmā praviśyākathayad eṣa khalu devasya catuḥsamudrādhipateḥ sakalarājacakracūḍāmaṇiśreṇīśāṇakoṇakaṣaṇanirmalīkṛtacaraṇanakhamaṇeḥ sarvacakravartināṃ dhaureyasya mahārājādhirājaparameśvaraśrīharṣadevasya bhrātrā kṛṣṇanāmnā bhavatāmantikaṃ prajñātatamo dīrghādhvagaḥ prahito dvāramadhyāsta iti //
Kirātārjunīya
Kir, 1, 1.1 śriyaḥ kurūṇām adhipasya pālanīṃ prajāsu vṛttiṃ yam ayuṅkta veditum /
Kir, 1, 31.2 parais tvadanyaḥ ka ivāpahārayen manoramām ātmavadhūm iva śriyam //
Kir, 2, 10.2 apayānty acirān mahībhujāṃ jananirvādabhayād iva śriyaḥ //
Kir, 2, 14.2 niyatā laghutā nirāyater agarīyān na padaṃ nṛpaśriyaḥ //
Kir, 2, 39.1 kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā /
Kir, 2, 39.2 śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ //
Kir, 3, 7.1 śriyaṃ vikarṣaty apahanty aghāni śreyaḥ parisnauti tanoti kīrtim /
Kir, 3, 17.2 ataḥ prakarṣāya vidhir vidheyaḥ prakarṣatantrā hi raṇe jayaśrīḥ //
Kir, 3, 50.2 tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim //
Kir, 4, 2.2 nananda paśyann upasīma sa sthalīr upāyanībhūtaśaradguṇaśriyaḥ //
Kir, 4, 7.2 alaktatāmrādharapallavaśriyā samānayantīm iva bandhujīvakam //
Kir, 4, 11.1 parītam ukṣāvajaye jayaśriyā nadantam uccaiḥ kṣatasindhurodhasam /
Kir, 4, 20.1 tataḥ sa samprekṣya śaradguṇaśriyaṃ śaradguṇālokanalolacakṣuṣam /
Kir, 4, 21.2 jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā //
Kir, 4, 22.2 navair guṇaiḥ samprati saṃstavasthiraṃ tirohitaṃ prema ghanāgamaśriyaḥ //
Kir, 4, 23.2 tathāpi puṣṇāti nabhaḥ śriyaṃ parāṃ na ramyam āhāryam apekṣate guṇam //
Kir, 4, 36.2 śukāvalir vyaktaśirīṣakomalā dhanuḥśriyaṃ gotrabhido 'nugacchati //
Kir, 5, 4.1 bhujagarājasitena nabhaḥśriyā kanakarājivirājitasānunā /
Kir, 5, 24.2 nayaśālini śriya ivādhipatau viramanti na jvalitum auṣadhayaḥ //
Kir, 7, 3.2 āninye madajanitāṃ śriyaṃ vadhūnām uṣṇāṃśudyutijanitaḥ kapolarāgaḥ //
Kir, 7, 5.2 saṃpede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti //
Kir, 7, 28.1 sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām /
Kir, 8, 20.2 vihāya niḥsāratayeva bhūruhān padaṃ vanaśrīr vanitāsu saṃdadhe //
Kir, 8, 22.1 varorubhir vāraṇahastapīvaraiś cirāya khinnān navapallavaśriyaḥ /
Kir, 8, 38.2 hṛte 'pi tasmin salilena śuklatāṃ nirāsa rāgo nayaneṣu na śriyam //
Kir, 8, 40.1 vipattralekhā niralaktakādharā nirañjanākṣīr api bibhratīḥ śriyam /
Kir, 8, 41.2 yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām //
Kir, 8, 44.1 śriyā hasadbhiḥ kalamāni sasmitair alaṃkṛtāmbuḥ pratimāgatair mukhaiḥ /
Kir, 8, 50.2 mukhaṃ nimīlannayanaṃ natabhruvaḥ śriyaṃ sapatnīvadanād ivādade //
Kir, 8, 56.1 tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ /
Kir, 9, 9.2 sormividrumaviṃtānavibhāsā rañjitasya jaladheḥ śriyam ūhe //
Kir, 9, 16.2 spaṣṭatārakam iyāya nabhaḥ śrīr vastum icchati nirāpadi sarvaḥ //
Kir, 9, 33.1 ojasāpi khalu nūnam anūnaṃ nāsahāyam upayāti jayaśrīḥ /
Kir, 9, 63.2 sarvagāpi dadṛśe vanitānāṃ darpaṇeṣv iva mukheṣu madaśrīḥ //
Kir, 10, 1.1 atha parimalajām avāpya lakṣmīm avayavadīpitamaṇḍanaśriyas tāḥ /
Kir, 10, 17.2 prasabham avatatāra cittajanmā harati mano madhurā hi yauvanaśrīḥ //
Kir, 10, 25.2 śriyam atiśayinīṃ sametya jagmur guṇamahatāṃ mahate guṇāya yogaḥ //
Kir, 10, 27.2 aviralavapuṣaḥ surendragopā vikacapalāśacayaśriyaṃ samīyuḥ //
Kir, 11, 12.1 śaradambudharacchāyā gatvaryo yauvanaśriyaḥ /
Kir, 11, 21.1 abhidroheṇa bhūtānām arjayan gatvarīḥ śriyaḥ /
Kir, 11, 24.1 nāntarajñāḥ śriyo jātu priyair āsāṃ na bhūyate /
Kir, 11, 69.2 nirvāṇam api manye 'ham antarāyaṃ jayaśriyaḥ //
Kir, 12, 12.2 bhinnatimiranikaraṃ na jahe śaśiraśmisaṃgamayujā nabhaḥ śriyā //
Kir, 13, 25.2 kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu //
Kir, 13, 40.1 vismayaḥ ka iva vā jayaśriyā naiva muktir api te davīyasī /
Kir, 14, 13.2 prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ //
Kir, 14, 18.2 kathaṃ prasahyāharaṇaiṣiṇāṃ priyaḥ parāvanatyā malinīkṛtāḥ śriyaḥ //
Kir, 16, 35.2 kṣayaṃ gatāyām iva yāmavatyāṃ punaḥ samīyāya dinaṃ dinaśrīḥ //
Kir, 16, 62.2 vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ //
Kir, 17, 1.2 dhṛtiṃ guruśrīr guruṇābhipuṣyan svapauruṣeṇeva śarāsanena //
Kir, 17, 55.2 tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivālalambe //
Kumārasaṃbhava
KumSaṃ, 1, 33.2 ājahratus taccaraṇau pṛthivyāṃ sthalāravindaśriyam avyavasthām //
KumSaṃ, 2, 2.1 teṣām āvirabhūd brahmā parimlānamukhaśriyām /
KumSaṃ, 2, 52.2 pratyāneṣyati śatrubhyo bandīm iva jayaśriyam //
KumSaṃ, 2, 55.1 itaḥ sa daityaḥ prāptaśrīr neta evārhati kṣayam /
KumSaṃ, 3, 30.1 lagnadvirephāñjanabhakticitram mukhe madhuśrīs tilakaṃ prakāśya /
KumSaṃ, 5, 21.1 tathābhitaptaṃ savitur gabhastibhir mukhaṃ tadīyaṃ kamalaśriyaṃ dadhau /
KumSaṃ, 5, 53.1 iyaṃ mahendraprabhṛtīn adhiśriyaś caturdigīśān avamatya māninī /
KumSaṃ, 6, 41.2 gṛhayantrapatākāśrīr apaurādaranirmitā //
KumSaṃ, 7, 16.2 tadānanaśrīr alakaiḥ prasiddhaiś cicheda sādṛśyakathāprasaṅgam //
KumSaṃ, 7, 31.1 tadgauravān maṅgalamaṇḍanaśrīḥ sā paspṛśe kevalam īśvareṇa /
KumSaṃ, 7, 32.1 babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ /
KumSaṃ, 7, 45.1 taṃ lokapālāḥ puruhūtamukhyāḥ śrīlakṣaṇotsargavinītaveṣāḥ /
KumSaṃ, 7, 55.1 sa prītiyogād vikasanmukhaśrīr jāmātur agresaratām upetya /
KumSaṃ, 7, 78.2 sānnidhyayogād anayos tadānīṃ kiṃ kathyate śrīr ubhayasya tasya //
KumSaṃ, 8, 38.2 āśramāḥ praviśadagnidhenavo bibhrati śriyam udīritāgnayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 3.2 parīkṣyakāriṇaṃ dhīram atyantaṃ śrīr niṣevate //
Kāvyādarśa
KāvĀ, 1, 56.2 indranīlanibhaṃ lakṣma saṃdadhāty anilaḥ śriyam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 23.1 mayy evāsyā mukhaśrīr ity alam indor vikatthanaiḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 24.2 tat te mukhaśriyaṃ dhattām ity asāvadbhutopamā //
KāvĀ, Dvitīyaḥ paricchedaḥ, 67.2 bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī //
KāvĀ, Dvitīyaḥ paricchedaḥ, 107.2 sa ca rāgasya rāgo 'pi yūnāṃ ratyutsavaśriyaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 4.1 vinayena vinā kā śrīḥ kā niśā śaśinā vinā /
KāvyAl, 2, 36.1 kiyantaḥ santi guṇinaḥ sādhusādhāraṇaśriyaḥ /
KāvyAl, 6, 30.2 asyāṃ suvarṇālaṃkāraḥ puṣṇāti nitarāṃ śriyam //
KāvyAl, 6, 65.1 iti śrībhāmahālaṃkāre ṣaṣṭhaḥ paricchedaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 30.1 tadantare 'bhavad devī śrīrnārāyaṇavallabhā /
KūPur, 1, 1, 31.2 mohitāḥ saha śakreṇa śriyo vacanamabruvan //
KūPur, 1, 1, 38.2 prāgeva mattaḥ saṃjātā śrīkalpe padmavāsinī //
KūPur, 1, 1, 85.1 śrībhagavānuvāca /
KūPur, 1, 1, 99.1 śrīkūrma uvāca /
KūPur, 1, 1, 127.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge prathamo 'dhyāyaḥ //
KūPur, 1, 2, 1.1 śrīkūrma uvāca /
KūPur, 1, 2, 7.1 tataḥ śrīrabhavad devī kamalāyatalocanā /
KūPur, 1, 2, 11.1 tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva /
KūPur, 1, 2, 20.1 śriyaṃ dadāti vipulāṃ puṣṭiṃ medhāṃ yaśo balam /
KūPur, 1, 2, 73.1 śrīkūrma uvāca /
KūPur, 1, 2, 109.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvitīyo 'dhyāyaḥ //
KūPur, 1, 3, 2.1 śrīkūrma uvāca /
KūPur, 1, 3, 29.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge tṛtīyo 'dhyāyaḥ //
KūPur, 1, 4, 5.1 śrīkūrma uvāca /
KūPur, 1, 4, 66.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturtho 'dhyāyaḥ //
KūPur, 1, 5, 1.1 śrīkūrma uvāca /
KūPur, 1, 5, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcamo 'dhyāyaḥ //
KūPur, 1, 6, 1.1 śrīkūrma uvāca /
KūPur, 1, 6, 26.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṣṭho 'dhyāyaḥ //
KūPur, 1, 7, 1.1 śrīkūrma uvāca /
KūPur, 1, 7, 67.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptamo 'dhyāyaḥ //
KūPur, 1, 8, 1.1 śrīkūrma uvāca /
KūPur, 1, 8, 30.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge 'ṣṭamo 'dhyāyaḥ //
KūPur, 1, 9, 5.1 śrīkūrma uvāca /
KūPur, 1, 9, 88.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge navamo 'dhyāyaḥ //
KūPur, 1, 10, 1.1 śrīkūrma uvāca /
KūPur, 1, 10, 89.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge daśamo 'dhyāyaḥ //
KūPur, 1, 11, 1.1 śrīkūrma uvāca /
KūPur, 1, 11, 19.1 śrīkūrma uvāca /
KūPur, 1, 11, 105.2 sāvitrī kamalā lakṣmīḥ śrīranantorasi sthitā //
KūPur, 1, 11, 178.2 mahāśrīḥ śrīsamutpattistamaḥpāre pratiṣṭhitā //
KūPur, 1, 11, 333.2 śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ //
KūPur, 1, 11, 337.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekādaśo 'dhyāyaḥ //
KūPur, 1, 12, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvādaśo 'dhyāyaḥ //
KūPur, 1, 13, 65.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayodaśo 'dhyāyaḥ //
KūPur, 1, 14, 98.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturdaśo 'dhyāyaḥ //
KūPur, 1, 15, 75.1 tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ /
KūPur, 1, 15, 238.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcadaśo 'dhyāyaḥ //
KūPur, 1, 16, 1.1 śrīkūrma uvāca /
KūPur, 1, 16, 42.2 nīlameghapratīkāśaṃ bhrājamānaṃ śriyāvṛtam //
KūPur, 1, 16, 70.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣoḍaśo 'dhyāyaḥ //
KūPur, 1, 17, 20.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptadaśo 'dhyāyaḥ //
KūPur, 1, 18, 28.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭādaśo 'dhyāyaḥ //
KūPur, 1, 19, 76.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonaviṃśo 'dhyāyaḥ //
KūPur, 1, 20, 62.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge viṃśo 'dhyāyaḥ //
KūPur, 1, 21, 79.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekaviṃśo 'dhyāyaḥ //
KūPur, 1, 22, 20.2 bhrājamānaṃ śriyā vyomni bhūṣitaṃ divyamālayā //
KūPur, 1, 22, 48.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvāviṃśo 'dhyāyaḥ //
KūPur, 1, 23, 60.1 hrīmatī cāpi yā kanyā śrīrivāyatalocanā /
KūPur, 1, 23, 86.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayoviṃśo 'dhyāyaḥ //
KūPur, 1, 24, 32.1 śrīkṛṣṇa uvāca /
KūPur, 1, 24, 61.1 śrīkṛṣṇa uvāca /
KūPur, 1, 24, 93.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge caturviṃśo 'dhyāyaḥ //
KūPur, 1, 25, 5.1 bhrājamānaṃ śriyā divyaṃ yuvānamatikomalam /
KūPur, 1, 25, 6.2 bhrājamānaḥ śriyā kṛṣṇaścacāra girikandare //
KūPur, 1, 25, 55.1 śrībhagavānuvāca /
KūPur, 1, 25, 67.1 śrībhagavānuvāca /
KūPur, 1, 25, 69.2 koṭisūryapratīkāśaṃ bhrājamānaṃ śriyāvṛtam //
KūPur, 1, 25, 114.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcaviṃśo 'dhyāyaḥ //
KūPur, 1, 26, 23.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaḍviṃśo 'dhyāyaḥ //
KūPur, 1, 27, 58.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptaviṃśo 'dhyāyaḥ //
KūPur, 1, 28, 68.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭāviṃśo 'dhyāyaḥ //
KūPur, 1, 29, 79.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonatriṃśo 'dhyāyaḥ //
KūPur, 1, 30, 30.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge triṃśo 'dhyāyaḥ //
KūPur, 1, 31, 54.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekatriṃśo 'dhyāyaḥ //
KūPur, 1, 32, 33.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvātriṃśo 'dhyāyaḥ //
KūPur, 1, 33, 37.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge trayastriṃśo 'dhyāyaḥ //
KūPur, 1, 34, 47.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catustriṃśo 'dhyāyaḥ //
KūPur, 1, 35, 39.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcatriṃśo 'dhyāyaḥ //
KūPur, 1, 36, 16.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭtriṃśo 'dhyāyaḥ //
KūPur, 1, 37, 18.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptatriṃśo 'dhyāyaḥ //
KūPur, 1, 38, 1.1 śrīkūrma uvāca /
KūPur, 1, 38, 45.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭātriṃśo 'dhyāyaḥ //
KūPur, 1, 39, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 40, 27.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catvāriṃśo 'dhyāyaḥ //
KūPur, 1, 41, 43.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 42, 30.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge dvicatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 43, 40.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge tricatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 44, 41.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge catuścatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 45, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 46, 31.2 śrīdevyāḥ sarvaratnāḍhyaṃ haimaṃ sumaṇitoraṇam //
KūPur, 1, 46, 61.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ṣaṭcatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 47, 70.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge saptacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 48, 25.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭacatvāriṃśo 'dhyāyaḥ //
KūPur, 1, 49, 51.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekonapañcāśo 'dhyāyaḥ //
KūPur, 1, 50, 26.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge pañcāśo 'dhyāyaḥ //
KūPur, 1, 51, 36.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge ekapañcāśo 'dhyāyaḥ //
KūPur, 2, 1, 30.1 śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam /
KūPur, 2, 1, 54.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu prathamo 'dhyāyaḥ //
KūPur, 2, 2, 56.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu dvitīyo 'dhyāyaḥ //
KūPur, 2, 3, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu tṛtīyo 'dhyāyaḥ //
KūPur, 2, 4, 35.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu caturtho 'dhyāyaḥ //
KūPur, 2, 5, 48.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu pañcamo 'dhyāyaḥ //
KūPur, 2, 6, 31.1 yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam /
KūPur, 2, 6, 31.1 yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam /
KūPur, 2, 6, 53.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu ṣaṣṭho 'dhyāyaḥ //
KūPur, 2, 7, 33.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu saptamo 'dhyāyaḥ //
KūPur, 2, 8, 19.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu aṣṭamo 'dhyāyaḥ //
KūPur, 2, 9, 21.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu navamo 'dhyāyaḥ //
KūPur, 2, 10, 18.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu daśamo 'dhyāyaḥ //
KūPur, 2, 11, 147.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge īśvaragītāsu ekādaśo 'dhyāyaḥ //
KūPur, 2, 12, 45.2 brāhmaṇaḥ kṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā //
KūPur, 2, 12, 65.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvādaśo 'dhyāyaḥ //
KūPur, 2, 13, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayodaśo 'dhyāyaḥ //
KūPur, 2, 14, 90.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge caturdaśo 'dhyāyaḥ //
KūPur, 2, 15, 43.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcadaśo 'dhyāyaḥ //
KūPur, 2, 16, 94.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣoḍaśo 'dhyāyaḥ //
KūPur, 2, 17, 46.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptadaśo 'dhyāyaḥ //
KūPur, 2, 18, 122.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyām uparivibhāge aṣṭādaśo 'dhyāyaḥ //
KūPur, 2, 19, 2.2 śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ //
KūPur, 2, 19, 33.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyām uparivibhāge ekonaviṃśo 'dhyāyaḥ //
KūPur, 2, 20, 10.2 punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca //
KūPur, 2, 20, 49.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge viṃśo 'dhyāyaḥ //
KūPur, 2, 21, 50.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekaviṃśo 'dhyāyaḥ //
KūPur, 2, 22, 101.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvāviṃśo 'dhyāyaḥ //
KūPur, 2, 23, 94.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayoviṃśo 'dhyāyaḥ //
KūPur, 2, 24, 24.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge caturviṃśo 'dhyāyaḥ //
KūPur, 2, 25, 22.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcaviṃśo 'dhyāyaḥ //
KūPur, 2, 26, 46.2 anaḍudaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
KūPur, 2, 26, 80.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣaḍviṃśo 'dhyāyaḥ //
KūPur, 2, 27, 39.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptaviṃśo 'dhyāyaḥ //
KūPur, 2, 28, 31.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge 'ṣṭāviṃśo 'dhyāyaḥ //
KūPur, 2, 29, 48.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekonatriṃśo 'dhyāyaḥ //
KūPur, 2, 30, 27.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge triṃśo 'dhyāyaḥ //
KūPur, 2, 31, 112.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekatriṃśo 'dhyāyaḥ //
KūPur, 2, 32, 60.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvātriṃśo 'dhyāyaḥ //
KūPur, 2, 33, 154.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayastriṃśo 'dhyāyaḥ //
KūPur, 2, 34, 77.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge catustriṃśo 'dhyāyaḥ //
KūPur, 2, 35, 39.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcatriṃśo 'dhyāyaḥ //
KūPur, 2, 36, 58.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ṣaṭtriṃśo 'dhyāyaḥ //
KūPur, 2, 37, 165.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge saptatriṃśo 'dhyāyaḥ //
KūPur, 2, 38, 41.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge aṣṭātriṃśo 'dhyāyaḥ //
KūPur, 2, 39, 101.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekonacatvāriṃśo 'dhyāyaḥ //
KūPur, 2, 40, 41.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge catvāriṃśo 'dhyāyaḥ //
KūPur, 2, 41, 42.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge ekacatvāriṃśo 'dhyāyaḥ //
KūPur, 2, 42, 25.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge dvicatvāriṃśo 'dhyāyaḥ //
KūPur, 2, 43, 60.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge tricatvāriṃśo 'dhyāyaḥ //
KūPur, 2, 44, 120.1 evamuktvā śriyaṃ devīmādāya puruṣottamaḥ /
KūPur, 2, 44, 149.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge catuścatvāriṃśo 'dhyāyaḥ //
Liṅgapurāṇa
LiPur, 1, 1, 25.0 iti śrīlaiṅge mahāpurāṇe prathamo'dhyāyaḥ //
LiPur, 1, 5, 38.2 bhṛgupatnī ca suṣuve khyātirviṣṇoḥ priyāṃ śriyam //
LiPur, 1, 9, 57.2 kvacidbhūmiṃ parityajya hyākāśe krīḍate śriyā //
LiPur, 1, 10, 39.2 śrīdevyuvāca /
LiPur, 1, 10, 48.2 śrībhagavānuvāca /
LiPur, 1, 19, 11.1 śrīmahādeva uvāca /
LiPur, 1, 20, 10.2 śriyā yuktena divyena suśubhena sugandhinā //
LiPur, 1, 24, 6.2 śrībhagavānuvāca /
LiPur, 1, 25, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge snānavidhirnāma pañcaviṃśo 'dhyāyaḥ //
LiPur, 1, 26, 42.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pañcayajñavidhānaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
LiPur, 1, 27, 55.1 iti śrīliṅgamahāpurāṇe pūrvabhāge liṅgārcanavidhirnāma saptaviṃśo 'dhyāyaḥ //
LiPur, 1, 28, 34.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanatattvasaṃkhyādivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
LiPur, 1, 29, 84.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekonatriṃśo 'dhyāyaḥ //
LiPur, 1, 30, 38.1 iti śrīliṅgamahāpurāṇe pūrvabhāge triṃśo 'dhyāyaḥ //
LiPur, 1, 31, 47.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekatriṃśo 'dhyāyaḥ //
LiPur, 1, 32, 17.1 iti śrīliṅgamahāpurāṇe pūrvabhāge dvātriṃśo 'dhyāyaḥ //
LiPur, 1, 33, 25.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ṛṣivākyaṃ nāma trayastriṃśo 'dhyāyaḥ //
LiPur, 1, 34, 1.1 śrībhagavānuvāca /
LiPur, 1, 34, 32.1 iti śrīliṅgamahāpurāṇe pūrvabhāge yogipraśaṃsā nāma catustriṃśo 'dhyāyaḥ //
LiPur, 1, 35, 32.1 iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupābidhanṛpaparābhavavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ //
LiPur, 1, 36, 1.3 śrībhūmisahitaḥ śrīmāñśaṅkhacakragadādharaḥ //
LiPur, 1, 36, 34.1 śrībhagavānuvāca /
LiPur, 1, 36, 42.1 śrībhagavānuvāca /
LiPur, 1, 36, 81.1 iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupadadhīcisaṃvādo nāma ṣaṭtriṃśo 'dhyāyaḥ //
LiPur, 1, 37, 41.1 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaṇo varapradānaṃ nāma saptatriṃśo 'dhyāyaḥ //
LiPur, 1, 38, 2.1 śrīviṣṇuruvāca /
LiPur, 1, 38, 17.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vaiṣṇavakathanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
LiPur, 1, 39, 71.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekonacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 40, 101.1 iti śrīliṅgamahāpurāṇe pūrvabhāge caturyugaparimāṇaṃ nāma catvāriṃśo 'dhyāyaḥ //
LiPur, 1, 41, 56.2 śrīśaṅkara uvāca /
LiPur, 1, 41, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge indravākyaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 42, 11.1 śrīdevadeva uvāca /
LiPur, 1, 42, 39.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarotpattir nāma dvicatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 43, 54.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvaraprādurbhāvanandikeśvarābhiṣekamantro nāma tricatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 44, 50.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarābhiṣeko nāma catuścatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 45, 24.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pātālavarṇanaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 46, 50.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dvīpadvīpeśvarakathanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 47, 26.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bharatavarṣakathanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
LiPur, 1, 48, 36.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭacatvāriṃśo'dhyāyaḥ //
LiPur, 1, 49, 70.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekonapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 50, 22.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanavinyāsoddeśasthānavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ //
LiPur, 1, 51, 32.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ekapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 52, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośasvabhāvavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
LiPur, 1, 53, 63.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośavinyāsanirṇayo nāma tripañcāśattamo 'dhyāyaḥ //
LiPur, 1, 54, 69.1 iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre sūryagatyādikathanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
LiPur, 1, 55, 83.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sūryarathanirṇayo nāma pañcapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 56, 19.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
LiPur, 1, 57, 40.1 iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre grahacārakathanaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 58, 18.1 iti śrīliṅgamahāpurāṇe sūryādyabhiṣekakathanaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ //
LiPur, 1, 59, 46.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sūryaraśmisvarūpakathanaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 60, 27.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 61, 64.1 iti śrīliṅgamahāpurāṇe pūrvabhāge grahasaṃkhyāvarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 62, 43.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dhruvasaṃsthānavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 63, 96.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devādisṛṣṭikathanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 64, 95.1 śrīdeva uvāca /
LiPur, 1, 64, 124.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vāsiṣṭhakathanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 65, 176.1 iti śrīliṅgamahāpurāṇe pūrvabhāge rudrasahasranāmakathanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 66, 84.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ṣaṭṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 67, 14.1 putrasaṃkrāmitaśrīstu harṣanirbharamānasaḥ /
LiPur, 1, 67, 29.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśe yayāticaritaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 68, 31.1 dhanvino niśitair bāṇair avāpa śriyamuttamām /
LiPur, 1, 68, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vaṃśānuvarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
LiPur, 1, 69, 95.1 iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśānukīrtanaṃ nāmaikonasaptatitamo 'dhyāyaḥ //
LiPur, 1, 70, 83.2 anupravṛttastu mahāṃstadenāṃ cirasthiratvād viṣayaṃ śriyaḥ svayam //
LiPur, 1, 70, 345.1 mahādevīkale dve tu prajñā śrīś ca prakīrtite /
LiPur, 1, 70, 349.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sṛṣṭivistāro nāma saptatitamo 'dhyāyaḥ //
LiPur, 1, 71, 44.1 śrīviṣṇuruvāca /
LiPur, 1, 71, 96.2 śrībhagavānuvāca /
LiPur, 1, 71, 164.1 iti śrīliṅgamahāpurāṇe pūrvabhāge puradāhe nandikeśvaravākyaṃ nāma ekasaptatitamo 'dhyāyaḥ //
LiPur, 1, 72, 45.2 śrīvināyaka uvāca /
LiPur, 1, 72, 122.1 śrīpitāmaha uvāca /
LiPur, 1, 72, 170.1 śrīpitāmaha uvāca /
LiPur, 1, 72, 184.1 iti śrīliṅgamahāpurāṇe pūrvabhāge tripuradāhe brahmastavo nāma dvisaptitamo 'dhyāyaḥ //
LiPur, 1, 73, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaproktaliṅgārcanavidhir nāma trisaptatitamo 'dhyāyaḥ //
LiPur, 1, 74, 17.1 śrīpradaṃ ratnajaṃ liṅgaṃ śailajaṃ sarvasiddhidam /
LiPur, 1, 74, 31.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivaliṅgabhedasaṃsthāpanādivarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
LiPur, 1, 75, 40.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivādvaitakathanaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
LiPur, 1, 76, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivamūrtipratiṣṭhāphalakathanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
LiPur, 1, 77, 107.1 iti śrīliṅgamahāpurāṇe pūrvabhāge upalepanādikathanaṃ nāma saptasaptatitamo 'dhyāyaḥ //
LiPur, 1, 78, 27.1 iti śrīliṅgamahāpurāṇe pūrvabhāge bhaktimahimavarṇanaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
LiPur, 1, 79, 38.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanavidhir nāmaikonāśītitamo 'dhyāyaḥ //
LiPur, 1, 80, 61.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pāśupatavratamāhātmyaṃ nāmāśītitamo 'dhyāyaḥ //
LiPur, 1, 81, 26.1 haimantike mahādevaṃ śrīpattreṇaiva pūjayet /
LiPur, 1, 81, 30.2 tasmātsarvaprayatnena śrīpattraṃ na tyajedbudhaḥ //
LiPur, 1, 81, 59.1 iti śrīliṅgamahāpurāṇe pūrvabhāge paśupāśavimocanaliṅgapūjādikathanaṃ nāmaikāśītitamo 'dhyāyaḥ //
LiPur, 1, 82, 91.1 suśīlā śīlasampannā śrīpradā śivabhāvitā /
LiPur, 1, 82, 121.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vyapohanastavanirūpaṇaṃ nāma dvyaśītitamo 'dhyāyaḥ //
LiPur, 1, 83, 56.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivavratakathanaṃ nāma tryaśītitamo 'dhyāyaḥ //
LiPur, 1, 84, 73.1 iti śrīliṅgamahāpurāṇe pūrvabhāge umāmaheśvaravrataṃ nāma caturaśītitamo 'dhyāyaḥ //
LiPur, 1, 85, 5.1 śrīdevyuvāca /
LiPur, 1, 85, 6.1 śrībhagavānuvāca /
LiPur, 1, 85, 153.2 saṃspṛśed yadi mūḍhātmā śriyaṃ hanti harerapi //
LiPur, 1, 85, 175.1 tasya krodhena dahyante āyuḥśrījñānasatkriyāḥ /
LiPur, 1, 85, 232.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pañcākṣaramāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ //
LiPur, 1, 86, 158.1 iti śrīliṅgamahāpurāṇe pūrvabhāge saṃsāraviṣakathanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
LiPur, 1, 87, 26.1 iti śrīliṅgamahāpurāṇe pūrvabhāge munimohaśamanaṃ nāma saptāśītitamo 'dhyāyaḥ //
LiPur, 1, 88, 94.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṇimādyaṣṭasiddhitriguṇasaṃsāraprāgnau homādivarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
LiPur, 1, 89, 123.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sadācārakathanaṃ nāmaikonanavatitamo 'dhyāyaḥ //
LiPur, 1, 90, 25.1 iti śrīliṅgamahāpurāṇe pūrvabhāge yatiprāyaścittaṃ nāma navatitamo 'dhyāyaḥ //
LiPur, 1, 91, 77.1 iti śrīliṅgamahāpurāṇe pūrvabhāge ariṣṭakathanaṃ nāma ekanavatitamo 'dhyāyaḥ //
LiPur, 1, 92, 35.1 śrīdevyuvāca /
LiPur, 1, 92, 38.1 śrībhagavānuvāca /
LiPur, 1, 92, 120.2 śrībhagavānuvāca /
LiPur, 1, 92, 155.1 śṛṅgāṭakeśvaraṃ nāma śrīdevyā tu pratiṣṭhitam /
LiPur, 1, 92, 191.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vārāṇasīśrīśailamāhātmyakathanaṃ nāma dvinavatitamo 'dhyāyaḥ //
LiPur, 1, 93, 27.1 iti śrīliṅgamahāpurāṇe pūrvabhāge andhakagāṇapatyātmako nāma trinavatitamo 'dhyāyaḥ //
LiPur, 1, 94, 5.1 tataḥ sabrahmakā devāḥ parimlānamukhaśriyaḥ /
LiPur, 1, 94, 33.1 iti śrīliṅgamahāpurāṇe pūrvabhāge varāhaprādurbhāvo nāma caturnavatitamo 'dhyāyaḥ //
LiPur, 1, 95, 64.1 iti śrīliṅgamahāpurāṇe pūrvabhāge nārasiṃhe pañcanavatitamo 'dhyāyaḥ //
LiPur, 1, 96, 12.2 śrībhagavānuvāca /
LiPur, 1, 96, 17.2 śrīvīrabhadra uvāca /
LiPur, 1, 96, 26.1 śrīnṛsiṃha uvāca /
LiPur, 1, 96, 37.1 śrīvīrabhadra uvāca /
LiPur, 1, 96, 76.2 śrīnṛsiṃha uvāca /
LiPur, 1, 96, 129.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śarabhaprādurbhāvo nāma ṣaṇṇavatitamo 'dhyāyaḥ //
LiPur, 1, 97, 44.1 iti śrīliṅgamahāpurāṇe pūrvabhāge jalandharavadho nāma saptanavatitamo 'dhyāyaḥ //
LiPur, 1, 98, 17.2 śrīviṣṇur uvāca /
LiPur, 1, 98, 27.2 śrīviṣṇuruvāca /
LiPur, 1, 98, 146.2 śrīvallabhaśivārambhaḥ śāntabhadraḥ samañjasaḥ //
LiPur, 1, 98, 196.1 iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanād viṣṇucakralābho nāmāṣṭanavatitamo 'dhyāyaḥ //
LiPur, 1, 99, 21.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devīsaṃbhavo nāma navanavatitamo 'dhyāyaḥ //
LiPur, 1, 100, 39.1 tasthau śriyā vṛto madhye pretasthāne yathā bhavaḥ /
LiPur, 1, 100, 52.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivakṛddakṣayajñavidhvaṃsano nāma śatatamo 'dhyāyaḥ //
LiPur, 1, 101, 47.1 iti śrīliṅgamahāpurāṇe pūrvabhāge madanadāho nāmaikādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 102, 63.1 iti śrīliṅgamahāpurāṇe pūrvabhāge umāsvayaṃvaro nāma dvyadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 103, 82.1 iti śrīliṅgamahāpurāṇe pūrvabhāge pārvatīvivāhavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 104, 30.1 iti śrīliṅgamahāpurāṇe pūrvabhāge devastutirnāma caturadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 105, 31.1 iti śrīliṅgamahāpurāṇe pūrvabhāge vināyakotpattirnāma pañcādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 106, 29.1 iti śrīliṅgamahāpurāṇe pūrvabhāge śivatāṇḍavakathanaṃ nāma ṣaḍadhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 107, 65.1 iti śrīliṅgamahāpurāṇe pūrvabhāge upamanyucaritaṃ nāma saptādhikaśatatamo 'dhyāyaḥ //
LiPur, 1, 108, 20.1 iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭottaraśatatamo 'dhyāyaḥ //
LiPur, 2, 1, 83.1 iti śrīliṅgamahāpurāṇe uttarabhāge kauśikavṛttakathanaṃ nāma prathamo 'dhyāyaḥ //
LiPur, 2, 2, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge viṣṇumāhātmyaṃ nāma dvitīyo 'dhyāyaḥ //
LiPur, 2, 3, 113.1 iti śrīliṅgamahāpurāṇe uttarabhāge vaiṣṇavagītakathanaṃ nāma tṛtīyo 'dhyāyaḥ //
LiPur, 2, 4, 22.1 iti śrīliṅgamahāpurāṇe uttarabhāge viṣṇubhaktakathanaṃ nāma caturtho 'dhyāyaḥ //
LiPur, 2, 5, 43.1 śrībhagavānuvāca /
LiPur, 2, 5, 84.2 sarvābharaṇasampannāṃ śrīrivāyatalocanām //
LiPur, 2, 5, 101.1 sunāsaṃ padmahṛdayaṃ padmanābhaṃ śriyā vṛtam /
LiPur, 2, 5, 160.1 iti śrīliṅgamahāpurāṇe uttarabhāge śrīmatyākhyānaṃ nāma pañcamo 'dhyāyaḥ //
LiPur, 2, 6, 4.1 śriyaṃ padmāṃ tathā śreṣṭhāṃ bhāgamekamakārayat /
LiPur, 2, 6, 7.2 tataḥ śrīśca samutpannā padmā viṣṇuparigrahaḥ //
LiPur, 2, 6, 85.1 śrīviṣṇuruvāca /
LiPur, 2, 6, 93.1 iti śrīliṅgamahāpurāṇe uttarabhāge alakṣmīvṛttaṃ nāma ṣaṣṭho 'dhyāyaḥ //
LiPur, 2, 7, 34.1 iti śrīliṅgamahāpurāṇe uttarabhāge dvādaśākṣarapraśaṃsā nāma saptamo 'dhyāyaḥ //
LiPur, 2, 8, 37.1 iti śrīliṅgamahāpurāṇe uttarabhāge aṣṭamo 'dhyāyaḥ //
LiPur, 2, 9, 57.1 iti śrīliṅgamahāpurāṇe uttarabhāge navamo 'dhyāyaḥ //
LiPur, 2, 10, 48.1 iti śrīliṅgamahāpurāṇe uttarabhāge daśamo 'dhyāyaḥ //
LiPur, 2, 11, 42.1 iti śrīliṅgamahāpurāṇe uttarabhāge ekādaśo 'dhyāyaḥ //
LiPur, 2, 12, 47.1 iti śrīliṅgamahāpurāṇe uttarabhāge dvādaśo 'dhyāyaḥ //
LiPur, 2, 13, 38.1 iti śrīliṅgamahāpurāṇe uttarabhāge trayodaśo 'dhyāyaḥ //
LiPur, 2, 14, 34.1 iti śrīliṅgamahāpurāṇe uttarabhāge pañcabrahmakathanaṃ nāma caturdaśo 'dhyāyaḥ //
LiPur, 2, 15, 27.1 iti śrīliṅgamahāpurāṇe uttarabhāge pañcadaśo 'dhyāyaḥ //
LiPur, 2, 16, 32.1 iti śrīliṅgamahāpurāṇe uttarabhāge ṣoḍaśo 'dhyāyaḥ //
LiPur, 2, 17, 25.1 iti śrīliṅgamahāpurāṇe uttarabhāge saptadaśo 'dhyāyaḥ //
LiPur, 2, 18, 68.1 iti śrīliṅgamahāpurāṇe uttarabhāge 'ṣṭādaśo 'dhyāyaḥ //
LiPur, 2, 19, 44.1 iti śrīliṅgamahāpurāṇe uttarabhāge ekonaviṃśo'dhyāyaḥ //
LiPur, 2, 20, 53.1 iti śrīliṅgamahāpurāṇe uttarabhāge viṃśo'dhyāyaḥ //
LiPur, 2, 21, 84.1 iti śrīliṅgamahāpurāṇe uttarabhāge dīkṣāvidhir nāmaikaviṃśatitamo 'dhyāyaḥ //
LiPur, 2, 22, 86.1 iti śrīliṅgamahāpurāṇe uttarabhāge dvāviṃśatitamo 'dhyāyaḥ //
LiPur, 2, 23, 32.1 iti śrīliṅgamahāpurāṇe uttarabhāge trayoviṃśatitamo'dhyāyaḥ //
LiPur, 2, 24, 42.1 iti śrīliṅgamahāpurāṇe uttarabhāge caturviṃśo 'dhyāyaḥ //
LiPur, 2, 25, 110.1 iti śrīliṅgamahāpurāṇe uttarabhāge pañcaviṃśatitamo 'dhyāyaḥ //
LiPur, 2, 26, 31.1 iti śrīliṅgamahāpurāṇe uttarabhāge ṣaḍviṃśatitamo 'dhyāyaḥ //
LiPur, 2, 27, 10.2 śrībhagavānuvāca /
LiPur, 2, 27, 54.1 śrīdevīṃ vāruṇe bhāge vāgīśāṃ vāyugocare /
LiPur, 2, 27, 81.1 kathitaścāṃbikāvyūhaḥ śrīvyūhaṃ śṛṇu suvrata /
LiPur, 2, 27, 85.1 śrīvyūhaḥ kathito bhadraṃ vāgīśaṃ śṛṇu suvrata /
LiPur, 2, 28, 97.1 iti śrīliṅgamahāpurāṇe uttarabhāge tulāpuruṣadānavidhāvaṣṭāviṃśattamo 'dhyāyaḥ //
LiPur, 2, 29, 14.1 iti śrīliṅgamahāpurāṇe uttarabhāge ekonatriṃśo 'dhyāyaḥ //
LiPur, 2, 30, 14.1 iti śrīliṅgamahāpurāṇe uttarabhāge tilaparvatadānaṃ nāma triṃśo 'dhyāyaḥ //
LiPur, 2, 31, 7.1 iti śrīliṅgamahāpurāṇe uttarabhāge ekatriṃśo 'dhyāyaḥ //
LiPur, 2, 32, 8.1 iti śrīliṅgamahāpurāṇe uttarabhāge suvarṇamedinīdānaṃ nāma dvātriṃśo 'dhyāyaḥ //
LiPur, 2, 33, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge kalpapādapadānavidhir nāma trayastriṃśo 'dhyāyaḥ //
LiPur, 2, 34, 6.1 iti śrīliṅgamahāpurāṇe uttarabhāge gaṇeśeśadānavidhinirūpaṇaṃ nāma catustriṃśo 'dhyāyaḥ //
LiPur, 2, 35, 12.1 iti śrīliṅgamahāpurāṇe uttarabhāge hemadhenudānavidhinirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ //
LiPur, 2, 36, 2.1 śrīdevīmatulāṃ kṛtvā hiraṇyena yathāvidhi /
LiPur, 2, 36, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge lakṣmīdānavidhinirūpaṇaṃ nāma ṣaṭtriṃśattamo 'dhyāyaḥ //
LiPur, 2, 37, 17.1 iti śrīliṅgamahāpurāṇe uttarabhāge tiladhenudānavidhinirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ //
LiPur, 2, 38, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge gosahasrapradānaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
LiPur, 2, 39, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge hiraṇyāśvadānaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 40, 8.1 iti śrīliṅgamahāpurāṇe uttarabhāge kanyādānavidhir nāma catvāriṃśo 'dhyāyaḥ //
LiPur, 2, 41, 11.1 iti śrīliṅgamahāpurāṇe uttarabhāge suvarṇavṛṣadānaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 42, 7.1 iti śrīliṅgamahāpurāṇe uttarabhāge dvicatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 43, 12.1 iti śrīliṅgamahāpurāṇe uttarabhāge tricatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 44, 10.1 iti śrīliṅgamahāpurāṇe uttarabhāge catuścatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 45, 95.1 iti śrīliṅgamahāpurāṇe uttarabhāge jīvacchrāddhavidhir nāma pañcacatvāriṃśattamo 'dhyāyaḥ //
LiPur, 2, 46, 4.2 īśānasya dharāyāśca śrīpratiṣṭhātha vā katham //
LiPur, 2, 46, 22.1 iti śrīliṅgamahāpurāṇe uttarabhāge ṣaṭcatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 47, 51.1 iti śrīliṅgamahāpurāṇe uttarabhāge liṅgasthāpanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 48, 51.1 iti śrīliṅgamahāpurāṇe uttarabhāge 'ṣṭacatvāriṃśo 'dhyāyaḥ //
LiPur, 2, 49, 18.1 iti śrīliṅgamahāpurāṇe uttarabhāge ekonapañcāśattamo 'dhyāyaḥ //
LiPur, 2, 50, 51.1 iti śrīliṅgamahāpurāṇe uttarabhāge pañcāśattamo 'dhyāyaḥ //
LiPur, 2, 51, 19.1 iti śrīliṅgamahāpurāṇe uttarabhāge ekapañcāśattamo 'dhyāyaḥ //
LiPur, 2, 52, 17.1 iti śrīliṅgamahāpurāṇe uttarabhāge dvipañcāśattamo 'dhyāyaḥ //
LiPur, 2, 53, 5.1 iti śrīliṅgamahāpurāṇe uttarabhāge tripañcāśattamo 'dhyāyaḥ //
LiPur, 2, 54, 36.1 iti śrīliṅgamahāpurāṇe uttarabhāge catuṣpañcāśattamo 'dhyāyaḥ //
LiPur, 2, 55, 6.2 śrīdevyuvāca /
LiPur, 2, 55, 7.2 śrībhagavānuvāca /
LiPur, 2, 55, 49.1 iti śrīliṅgamahāpurāṇe uttarabhāge pañcapañcāśattamo 'dhyāyaḥ //
Matsyapurāṇa
MPur, 24, 26.2 sarvalokātiśāyitvaṃ balamūrjo yaśaḥ śriyam //
MPur, 25, 1.3 jyeṣṭhasyāpi yadorvaṃśaḥ kimarthaṃ hīyate śriyā //
MPur, 28, 13.2 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate //
MPur, 28, 13.2 yaḥ sapatnaśriyaṃ dīptāṃ hīnaśrīḥ paryupāsate //
MPur, 42, 20.1 dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam /
MPur, 47, 2.2 caturbāhustadā jāto divyarūpo jvalañśriyā //
MPur, 54, 13.2 śrīśaṅkhacakrāsigadādharāya namo viśākhāsu bhujāśca pūjyāḥ //
MPur, 55, 26.2 kāntyā dhṛtyā śriyā ratyā tathā me santu siddhayaḥ //
MPur, 56, 1.1 śrībhagavānuvāca /
MPur, 57, 2.1 śrībhagavānuvāca /
MPur, 57, 16.3 śubhraṃ ca viṣṇoḥ karavīrapuṣpaṃ śrīcampakaṃ candramasaḥ pradeyam //
MPur, 62, 11.1 varadāyai namaḥ pādau tathā gulphau namaḥ śriyai /
MPur, 62, 12.2 padmodarāyai jaṭharamuraḥ kāmaśriyai namaḥ //
MPur, 62, 13.1 karau saubhāgyadāyinyai bāhū haramukhaśriyai /
MPur, 62, 15.1 namo gauryai namo dhiṣṇyai namaḥ kāntyai namaḥ śriyai /
MPur, 63, 4.2 jaṅghāṃ jānuṃ tathā śāntyai tathaivoruṃ śriyai namaḥ //
MPur, 68, 2.1 śrībhagavānuvāca /
MPur, 69, 25.2 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai //
MPur, 69, 55.2 taddinaṃ naraśārdūla ya icchedvipulāṃ śriyam //
MPur, 70, 40.2 sarvaśāntyai namaḥ prītyai namo ratyai nama śriyai //
MPur, 70, 64.1 śrībhagavānuvāca /
MPur, 71, 3.1 śrībhagavānuvāca /
MPur, 80, 1.1 śrībhagavānuvāca /
MPur, 80, 10.2 tasya śrīrvipulā kīrtirbhavejjanmani janmani //
MPur, 81, 4.3 śriyaṃ vābhyarcya vidhivadbhokṣyāmi tvapare'hani //
MPur, 81, 16.1 namo devyai namaḥ śāntyai namo lakṣmyai namaḥ śriyai /
MPur, 82, 13.2 candrārkaśakraśaktiryā dhenurūpāstu sā śriye //
MPur, 83, 35.1 supārśva rājase nityamataḥ śrīrakṣayāstu me /
MPur, 92, 20.2 daśanārīsahasrāṇāṃ madhye śrīriva rājate //
MPur, 93, 2.2 śrīkāmaḥ śāntikāmo vā grahayajñaṃ samārabhet /
MPur, 93, 73.2 yasmāttasmācchriye me syādiha loke paratra ca //
MPur, 93, 99.1 garutmānadhikastatra saṃpūjyaḥ śriyamicchatā /
MPur, 93, 118.1 bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt /
MPur, 93, 118.1 bhraṣṭarājyastathā rājyaṃ śrīkāmaḥ śriyamāpnuyāt /
MPur, 130, 20.2 muktākalāpairlambadbhir hasantīva śaśiśriyam //
MPur, 146, 30.3 bhaviṣyati ca te bhrātā tena sārdhamimāṃ śriyam //
MPur, 148, 5.2 sthiropāyo hi puruṣaḥ sthiraśrīrapi jāyate //
MPur, 148, 6.1 rakṣituṃ naiva śaknoti capalaścapalāḥ śriyaḥ /
MPur, 148, 27.2 kāntirdyutirdhṛtirmedhā śrīravekṣya ca dānavam //
MPur, 148, 33.2 viṣṇuḥ śriyaṃ na jahati tiṣṭhate ca gatabhramaḥ //
MPur, 148, 68.2 jātidharmeṇa vā bhedyā dānaṃ prāptaśriye ca kim //
MPur, 150, 20.1 hṛtvā śriyamivānartho durvṛttasyāpataddṛḍhaḥ /
MPur, 154, 429.2 harmyeṣu śrīḥ svayaṃ devī kṛtanānāprasādhanā //
MPur, 154, 468.2 sitāsitāruṇarucidhātuvarṇikaṃ śriyojjvalaṃ pravitatamārgagopuram //
MPur, 158, 4.1 krodhena naśyate kīrtiḥ krodho hanti sthirāṃ śriyam /
MPur, 167, 42.1 śrībhagavān uvāca /
MPur, 167, 50.1 śrībhagavānuvāca /
MPur, 170, 17.1 sukhaṃ yatra mudā yuktaṃ yatra śrīḥ kīrtireva ca /
MPur, 170, 27.1 śrībhagavānuvāca /
MPur, 170, 29.1 śrībhagavānuvāca /
MPur, 171, 12.1 śrībhagavānuvāca /
MPur, 172, 36.1 śrīkīrtikāntilakṣmībhir nadībhir upaśobhitam /
MPur, 174, 21.2 śriyā jājvalyamānena dīpyamānaiśca raśmibhiḥ //
Meghadūta
Megh, Pūrvameghaḥ, 32.1 prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām upasara purīṃ śrīviśālāṃ viśālām /
Megh, Pūrvameghaḥ, 51.2 kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām //
Megh, Uttarameghaḥ, 2.1 haste līlākamalam alake bālakundānuviddhaṃ nītā lodhraprasavarajasā pāṇḍutām ānane śrīḥ /
Megh, Uttarameghaḥ, 35.2 tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhāc calakuvalayaśrītulām eṣyatīti //
Nāradasmṛti
NāSmṛ, 1, 1, 25.2 bhūtam eva prapadyeta dharmamūlā yataḥ śriyaḥ //
NāSmṛ, 2, 8, 3.2 gaṇimaṃ tulimaṃ meyaṃ kriyayā rūpataḥ śriyā //
Nāṭyaśāstra
NāṭŚ, 3, 89.1 sarasvatī dhṛtirmedhā hrīḥ śrīrlakṣmīḥ smṛtirmatiḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 46, 51.0 evamatra śrībhagavatkauṇḍinyaviracite śrīmadyogapāśupataśāstrasūtravyākhyāne pañcārthabhāṣye pañcamo'dhyāyaḥ saha brahmaṇā granthato 'rthataśca parisamāpta iti //
Suśrutasaṃhitā
Su, Sū., 31, 4.1 hrīrapakramate yasya prabhādhṛtismṛtiśriyaḥ /
Su, Cik., 22, 69.3 śrīsarjarasaśaileyamadhūcchiṣṭāni cāharet //
Su, Cik., 28, 26.1 pāpmānaṃ nāśayantyetā dadyuścauṣadhayaḥ śriyam /
Su, Utt., 24, 27.2 śrīsarjarasapattaṅgapriyaṅgumadhuśarkarāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 69.2, 1.2 tadartham idaṃ guhyaṃ rahasyaṃ paramarṣiṇā śrīkapilarṣiṇā samākhyātaṃ samyag uktam /
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 1, 8, 14.2 śriyaṃ ca devadevasya patnī nārāyaṇasya yā //
ViPur, 1, 8, 15.2 kṣīrābdhau śrīḥ samutpannā śrūyate 'mṛtamanthane /
ViPur, 1, 8, 16.2 nityaivaiṣā jaganmātā viṣṇoḥ śrīr anapāyinī /
ViPur, 1, 8, 18.1 sraṣṭā viṣṇur iyaṃ sṛṣṭiḥ śrīr bhūmir bhūdharo hariḥ /
ViPur, 1, 8, 19.1 icchā śrīr bhagavān kāmo yajño 'sau dakṣiṇā tu sā /
ViPur, 1, 8, 20.2 citir lakṣmīr harir yūpa idhmā śrīr bhagavān kuśaḥ //
ViPur, 1, 8, 23.2 dyauḥ śrīḥ sarvātmako viṣṇur avakāśo 'tivistaraḥ //
ViPur, 1, 8, 24.1 śaśāṅkaḥ śrīdharaḥ kāntiḥ śrīs tasyaivānapāyinī /
ViPur, 1, 8, 25.1 jaladhir dvija govindas tadvelā śrīr mahāmate /
ViPur, 1, 8, 26.2 ṛddhiḥ śrīḥ śrīdharo devaḥ svayam eva dhaneśvaraḥ //
ViPur, 1, 8, 27.2 śrīr devasenā viprendra devasenāpatir hariḥ //
ViPur, 1, 8, 29.2 latābhūtā jaganmātā śrīr viṣṇur drumasaṃsthitiḥ //
ViPur, 1, 8, 30.1 vibhāvarī śrīr divaso devaś cakragadādharaḥ /
ViPur, 1, 8, 31.1 nadasvarūpī bhagavāñ śrīr nadīrūpasaṃsthitā /
ViPur, 1, 9, 1.3 śrīsambaddhaṃ mayāpy etacchrutam āsīn marīcitaḥ //
ViPur, 1, 9, 12.3 śriyo dhāma srajaṃ yas tvaṃ maddattāṃ nābhinandasi //
ViPur, 1, 9, 14.2 trailokyaśrīr ato mūḍha vināśam upayāsyati //
ViPur, 1, 9, 32.2 śriyā vihīnair niḥsattvair devaiś cakrus tato raṇam //
ViPur, 1, 9, 98.2 śrīr devī payasas tasmād utthitā dhṛtapaṅkajā //
ViPur, 1, 9, 113.1 śriyā juṣṭaṃ ca trailokyaṃ babhūva dvijasattama /
ViPur, 1, 9, 115.3 śriyam unnidrapadmākṣīṃ viṣṇuvakṣaḥsthalasthitām //
ViPur, 1, 9, 131.2 evaṃ śrīḥ saṃstutā samyak prāha hṛṣṭā śatakratum /
ViPur, 1, 9, 132.1 śrīr uvāca /
ViPur, 1, 9, 135.1 śrīr uvāca /
ViPur, 1, 9, 137.3 maitreya śrīr mahābhāgā stotrārādhanatoṣitā //
ViPur, 1, 9, 138.1 bhṛgoḥ khyātyāṃ samutpannā śrīḥ pūrvam udadheḥ punaḥ /
ViPur, 1, 9, 139.2 avatāraṃ karoty eṣā tadā śrīs tatsahāyinī //
ViPur, 1, 9, 143.2 śriyo na vicyutis tasya gṛhe yāvat kulatrayam //
ViPur, 1, 9, 144.1 paṭhyate yeṣu caiveyaṃ gṛheṣu śrīstutir mune /
ViPur, 1, 9, 145.2 kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī //
ViPur, 1, 12, 38.1 śrībhagavān uvāca /
ViPur, 1, 12, 42.1 śrībhagavān uvāca /
ViPur, 1, 12, 76.1 śrībhagavān uvāca /
ViPur, 1, 12, 83.1 śrībhagavān uvāca /
ViPur, 1, 19, 46.1 tasmād yateta puṇyeṣu ya icchenmahatīṃ śriyam /
ViPur, 1, 20, 17.1 śrībhagavān uvāca /
ViPur, 1, 20, 20.1 śrībhagavān uvāca /
ViPur, 1, 20, 25.1 śrībhagavān uvāca /
ViPur, 1, 20, 28.1 śrībhagavān uvāca /
ViPur, 2, 1, 33.1 putrasaṃkrāmitaśrīs tu bharataḥ sa mahīpatiḥ /
ViPur, 4, 11, 18.1 evaṃ ca pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot //
ViPur, 4, 13, 49.1 tataś cāsya yudhyamānasyātiśraddhādattaviśiṣṭopapātrayuktānnatoyādinā śrīkṛṣṇasya balaprāṇapuṣṭir abhūt //
ViPur, 5, 19, 24.2 śrīstvāṃ matsaṃśrayā bhadra na kadācittyajiṣyati //
ViPur, 5, 20, 6.1 śrīkṛṣṇa uvāca /
ViPur, 5, 30, 45.1 yathā sudhā yathaivenduryathā śrīrvanarakṣiṇaḥ /
ViPur, 5, 38, 43.3 yā śrīś chāyā ca naḥ so 'smān parityajya harir gataḥ //
ViPur, 5, 38, 46.1 yasyāvalokanād asmāñśrīr jayaḥ saṃpad unnatiḥ /
ViPur, 6, 5, 74.1 aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ /
Viṣṇusmṛti
ViSmṛ, 49, 1.1 mārgaśīrṣaśuklaikādaśyām upoṣito dvādaśyāṃ bhagavantaṃ śrīvāsudevam arcayet //
ViSmṛ, 67, 9.1 sthūṇāyāṃ dhruvāyāṃ śriyai hiraṇyakeśyai vanaspatibhyaśca //
ViSmṛ, 78, 14.1 śriyaṃ sārpe //
ViSmṛ, 90, 17.1 vaiśākhaśuklatṛtīyāyām upoṣito 'kṣataiḥ śrīvāsudevam abhyarcya tān eva hutvā dattvā ca sarvapāpebhyaḥ pūto bhavati //
ViSmṛ, 90, 20.1 māghyāṃ samatītāyāṃ kṛṣṇadvādaśyāṃ sopavāsaḥ śravaṇaṃ prāpya śrīvāsudevāgrato mahāvartidvayena dīpadvayaṃ dadyāt //
ViSmṛ, 99, 1.1 dṛṣṭvā śriyaṃ devadevasya viṣṇor gṛhītapādāṃ tapasā jvalantīm /
ViSmṛ, 99, 4.1 tvam eva nidrā jagataḥ pradhānā lakṣmīr dhṛtiḥ śrīr viratir jayā ca /
ViSmṛ, 99, 8.1 asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 55.1, 8.1 iti śrīpātañjale sāṃkhyapravacane yogaśāstre sādhananirdeśo nāma dvitīyaḥ pādaḥ samāptaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 153.2 ā mṛtyoḥ śriyam ākāṅkṣen na kaṃcin marmaṇi spṛśet //
YāSmṛ, 1, 293.2 karmaṇāṃ phalam āpnoti śriyaṃ cāpnoty anuttamām //
YāSmṛ, 1, 295.1 śrīkāmaḥ śāntikāmo vā grahayajñaṃ samācaret /
YāSmṛ, 1, 342.2 rājñaḥ kulaṃ śriyaṃ prāṇāṃś cādagdhvā na nivartate //
YāSmṛ, 3, 328.1 kṛcchrakṛd dharmakāmas tu mahatīṃ śriyam āpnuyāt /
YāSmṛ, 3, 331.2 āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam //
YāSmṛ, 3, 331.2 āyuṣkāmas tathaivāyuḥ śrīkāmo mahatīṃ śriyam //
Śatakatraya
ŚTr, 2, 19.1 ime tāruṇyaśrīnavaparimalāḥ prauḍhasuratapratāpaprārambhāḥ smaravijayadānapratibhuvaḥ /
ŚTr, 3, 37.1 āyuḥ kallolalolaṃ katipayadivasasthāyinī yauvanaśrīrarthāḥ saṅkalpakalpā ghanasamayataḍidvibhramā bhogapūgāḥ /
ŚTr, 3, 67.2 ko vā vīciṣu budbudeṣu ca taḍillekhāsu ca śrīṣu ca jvālāgreṣu ca pannageṣu saridvegeṣu ca capratyayaḥ //
ŚTr, 3, 70.1 prāptāḥ śriyaḥ sakalakāmadughās tataḥ kiṃ nyastaṃ padaṃ śirasi vidviṣatāṃ tataḥ kim /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 13.2 muktvā kadambakuṭajārjunasarjanīpānsaptacchadānupagatā kusumodgamaśrīḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 21.2 śriyamatiśayarūpāṃ vyoma toyāśayānāṃ vahati vigatameghaṃ candratārāvakīrṇam //
ṚtuS, Tṛtīyaḥ sargaḥ, 27.2 bandhūkakāntimadhareṣu manohareṣu kvāpi prayāti subhagā śaradāgamaśrīḥ //
ṚtuS, Pañcamaḥ sargaḥ, 13.2 uṣasi vadanabimbairaṃsasaṃsaktakeśaiḥ śriya iva gṛhamadhye saṃsthitā yoṣito 'dya //
Abhidhānacintāmaṇi
AbhCint, 1, 40.2 śrīrdevī prabhāvatī ca padmā vaprā śivā tathā //
AbhCint, 1, 59.2 bhāmaṇḍalaṃ cāru ca maulipṛṣṭhe viḍambitāharpatimaṇḍalaśrīḥ //
AbhCint, 2, 140.1 lakṣmīḥ padmā ramā yā mā tā sā śrīḥ kamalendirā /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 400.1 lakṣmī padmālayā padmā kamalā śrīr haripriyā /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 6.2 śrībhadrabāhucaritam yathā jñātaṃ gurūktitaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 27.2 pitṛbhūtaprajeśādīn śriyaiśvaryaprajepsavaḥ //
BhāgPur, 1, 4, 10.2 prāyopaviṣṭo gaṅgāyām anādṛtyādhirāṭ śriyam //
BhāgPur, 1, 4, 11.2 kathaṃ sa vīraḥ śriyam aṅga dustyajāṃ yuvaiṣatotsraṣṭum aho sahāsubhiḥ //
BhāgPur, 1, 5, 8.1 śrīnārada uvāca /
BhāgPur, 1, 7, 27.1 śrībhagavān uvāca /
BhāgPur, 1, 7, 53.1 śrībhagavān uvāca /
BhāgPur, 1, 8, 26.1 janmaiśvaryaśrutaśrībhiredhamānamadaḥ pumān /
BhāgPur, 1, 8, 43.1 śrīkṛṣṇa kṛṣṇasakha vṛṣṇyṛṣabhāvanidhrug rājanyavaṃśadahanānapavargavīrya /
BhāgPur, 1, 9, 32.1 śrībhīṣma uvāca /
BhāgPur, 1, 9, 39.1 vijayarathakuṭumba āttatotre dhṛtahayaraśmini tacchriyekṣaṇīye /
BhāgPur, 1, 10, 26.2 yadeṣa puṃsām ṛṣabhaḥ śriyaḥ patiḥ svajanmanā caṅkramaṇena cāñcati //
BhāgPur, 1, 11, 13.2 udyānopavanārāmair vṛtapadmākaraśriyam //
BhāgPur, 1, 11, 20.2 lasatkuṇḍalanirbhātakapolavadanaśriyaḥ //
BhāgPur, 1, 11, 26.2 na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgam acyutam //
BhāgPur, 1, 11, 27.1 śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām /
BhāgPur, 1, 11, 34.2 pade pade kā virameta tatpadāc calāpi yacchrīrna jahāti karhicit //
BhāgPur, 1, 12, 19.1 śrīrājovāca /
BhāgPur, 1, 13, 16.2 bhrātṛbhirlokapālābhairmumude parayā śriyā //
BhāgPur, 1, 14, 20.3 bhraṣṭaśriyo nirānandāḥ kim aghaṃ darśayanti naḥ //
BhāgPur, 1, 14, 21.2 ananyapuruṣaśrībhirhīnā bhūrhatasaubhagā //
BhāgPur, 1, 16, 34.2 sā śrīḥ svavāsam aravindavanaṃ vihāya yatpādasaubhagam alaṃ bhajate 'nuraktā //
BhāgPur, 1, 17, 44.1 āste 'dhunā sa rājarṣiḥ kauravendraśriyollasan /
BhāgPur, 1, 19, 6.1 yā vai lasacchrītulasīvimiśrakṛṣṇāṅghrireṇvabhyadhikāmbunetrī /
BhāgPur, 2, 1, 1.1 śrīśuka uvāca /
BhāgPur, 2, 1, 23.1 śrīśuka uvāca /
BhāgPur, 2, 2, 1.1 śrīśuka uvāca /
BhāgPur, 2, 2, 10.2 śrīlakṣaṇaṃ kaustubharatnakandharam amlānalakṣmyā vanamālayācitam //
BhāgPur, 2, 3, 1.1 śrīśuka uvāca /
BhāgPur, 2, 3, 3.1 devīṃ māyāṃ tu śrīkāmastejaskāmo vibhāvasum /
BhāgPur, 2, 4, 12.1 śrīśuka uvāca /
BhāgPur, 2, 4, 20.1 śriyaḥ patiryajñapatiḥ prajāpatirdhiyāṃ patirlokapatirdharāpatiḥ /
BhāgPur, 2, 6, 44.2 śrīhrīvibhūtyātmavadadbhutārṇaṃ tattvaṃ paraṃ rūpavadasvarūpam //
BhāgPur, 2, 9, 1.1 śrīśuka uvāca /
BhāgPur, 2, 9, 13.1 śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ /
BhāgPur, 2, 9, 14.1 dadarśa tatrākhilasātvatāṃ patiṃ śriyaḥ patiṃ yajñapatiṃ jagatpatim /
BhāgPur, 2, 9, 15.2 kirīṭinaṃ kuṇḍalinaṃ caturbhujaṃ pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā //
BhāgPur, 2, 9, 19.1 śrībhagavān uvāca /
BhāgPur, 2, 9, 30.1 śrībhagavān uvāca /
BhāgPur, 2, 9, 37.1 śrīśuka uvāca /
BhāgPur, 2, 10, 1.1 śrīśuka uvāca /
BhāgPur, 3, 1, 1.1 śrīśuka uvāca /
BhāgPur, 3, 1, 6.1 śrīśuka uvāca /
BhāgPur, 3, 1, 13.2 puṣṇāsi kṛṣṇād vimukho gataśrīs tyajāśv aśaivaṃ kulakauśalāya //
BhāgPur, 3, 2, 1.1 śrīśuka uvāca /
BhāgPur, 3, 2, 7.3 kiṃ nu naḥ kuśalaṃ brūyāṃ gataśrīṣu gṛheṣv aham //
BhāgPur, 3, 3, 3.1 samāhutā bhīṣmakakanyayā ye śriyaḥ savarṇena bubhūṣayaiṣām /
BhāgPur, 3, 3, 13.1 sa karṇaduḥśāsanasaubalānāṃ kumantrapākena hataśriyāyuṣam /
BhāgPur, 3, 4, 11.1 śrībhagavān uvāca /
BhāgPur, 3, 4, 23.1 śrīśuka uvāca /
BhāgPur, 3, 4, 27.1 śrīśuka uvāca /
BhāgPur, 3, 4, 29.1 śrīśuka uvāca /
BhāgPur, 3, 5, 1.1 śrīśuka uvāca /
BhāgPur, 3, 5, 17.1 śrīśuka uvāca /
BhāgPur, 3, 7, 1.1 śrīśuka uvāca /
BhāgPur, 3, 7, 8.1 śrīśuka uvāca /
BhāgPur, 3, 7, 42.1 śrīśuka uvāca /
BhāgPur, 3, 8, 25.2 vicitradivyābharaṇāṃśukānāṃ kṛtaśriyāpāśritaveṣadeham //
BhāgPur, 3, 8, 31.1 nivītam āmnāyamadhuvrataśriyā svakīrtimayyā vanamālayā harim /
BhāgPur, 3, 9, 29.1 śrībhagavān uvāca /
BhāgPur, 3, 13, 1.1 śrīśuka uvāca /
BhāgPur, 3, 13, 5.1 śrīśuka uvāca /
BhāgPur, 3, 14, 1.1 śrīśuka uvāca /
BhāgPur, 3, 14, 50.2 pautras tava śrīlalanālalāmaṃ draṣṭā sphuratkuṇḍalamaṇḍitānanam //
BhāgPur, 3, 15, 16.2 sarvartuśrībhir vibhrājat kaivalyam iva mūrtimat //
BhāgPur, 3, 15, 21.1 śrī rūpiṇī kvaṇayatī caraṇāravindaṃ līlāmbujena harisadmani muktadoṣā /
BhāgPur, 3, 15, 22.2 abhyarcatī svalakam unnasam īkṣya vaktram uccheṣitaṃ bhagavatety amatāṅga yacchrīḥ //
BhāgPur, 3, 15, 37.2 tasmin yayau paramahaṃsamahāmunīnām anveṣaṇīyacaraṇau calayan sahaśrīḥ //
BhāgPur, 3, 15, 38.2 haṃsaśriyor vyajanayoḥ śivavāyulolacchubhrātapatraśaśikesaraśīkarāmbum //
BhāgPur, 3, 15, 39.2 śyāme pṛthāv urasi śobhitayā śriyā svaścūḍāmaṇiṃ subhagayantam ivātmadhiṣṇyam //
BhāgPur, 3, 16, 2.1 śrībhagavān uvāca /
BhāgPur, 3, 16, 7.2 na śrīr viraktam api māṃ vijahāti yasyāḥ prekṣālavārtha itare niyamān vahanti //
BhāgPur, 3, 16, 26.1 śrībhagavān uvāca /
BhāgPur, 3, 16, 28.2 pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam //
BhāgPur, 3, 16, 33.2 hataśriyau brahmaśāpād abhūtāṃ vigatasmayau //
BhāgPur, 3, 18, 2.2 muṣṇantam akṣṇā svaruco 'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ //
BhāgPur, 3, 18, 10.1 śrībhagavān uvāca /
BhāgPur, 3, 21, 11.2 dṛṣṭvā khe 'vasthitaṃ vakṣaḥśriyaṃ kaustubhakaṃdharam //
BhāgPur, 3, 21, 23.1 śrībhagavān uvāca /
BhāgPur, 3, 21, 40.2 sarvartuphalapuṣpāḍhyaṃ vanarājiśriyānvitam //
BhāgPur, 3, 22, 16.2 ka eva te tanayāṃ nādriyeta svayaiva kāntyā kṣipatīm iva śriyam //
BhāgPur, 3, 22, 18.1 tāṃ prārthayantīṃ lalanālalāmam asevitaśrīcaraṇair adṛṣṭām /
BhāgPur, 3, 23, 50.1 likhanty adhomukhī bhūmiṃ padā nakhamaṇiśriyā /
BhāgPur, 3, 24, 32.2 aiśvaryavairāgyayaśo'vabodhavīryaśriyā pūrtam ahaṃ prapadye //
BhāgPur, 3, 24, 35.1 śrībhagavān uvāca /
BhāgPur, 3, 25, 13.1 śrībhagavān uvāca /
BhāgPur, 3, 25, 33.1 śrībhagavān uvāca /
BhāgPur, 3, 25, 38.2 śriyaṃ bhāgavatīṃ vāspṛhayanti bhadrāṃ parasya me te 'śnuvate tu loke //
BhāgPur, 3, 26, 1.1 śrībhagavān uvāca /
BhāgPur, 3, 26, 10.1 śrībhagavān uvāca /
BhāgPur, 3, 27, 1.1 śrībhagavān uvāca /
BhāgPur, 3, 27, 21.1 śrībhagavān uvāca /
BhāgPur, 3, 28, 1.1 śrībhagavān uvāca /
BhāgPur, 3, 29, 7.1 śrībhagavān uvāca /
BhāgPur, 3, 30, 12.2 śriyā vihīnaḥ kṛpaṇo dhyāyan śvasiti mūḍhadhīḥ //
BhāgPur, 3, 31, 1.1 śrībhagavān uvāca /
BhāgPur, 4, 1, 43.2 dhātāraṃ ca vidhātāraṃ śriyaṃ ca bhagavatparām //
BhāgPur, 4, 3, 16.1 śrībhagavān uvāca /
BhāgPur, 4, 6, 21.2 kadalīkhaṇḍasaṃruddhanalinīpulinaśriyam //
BhāgPur, 4, 7, 36.2 svāgataṃ te prasīdeśa tubhyaṃ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ /
BhāgPur, 4, 7, 50.1 śrībhagavān uvāca /
BhāgPur, 4, 8, 16.2 vākyaṃ sapatnyāḥ smaratī sarojaśriyā dṛśā bāṣpakalām uvāha //
BhāgPur, 4, 8, 23.2 yo mṛgyate hastagṛhītapadmayā śriyetarair aṅga vimṛgyamāṇayā //
BhāgPur, 4, 8, 82.1 śrībhagavān uvāca /
BhāgPur, 4, 9, 19.1 śrībhagavān uvāca /
BhāgPur, 4, 13, 6.3 sārvabhaumaśriyaṃ naicchadadhirājāsanaṃ pituḥ //
BhāgPur, 4, 14, 14.3 āyuḥśrībalakīrtīnāṃ tava tāta vivardhanam //
BhāgPur, 4, 15, 6.2 iyaṃ ca tatparā hi śrīranujajñe 'napāyinī //
BhāgPur, 4, 15, 16.2 hariḥ sudarśanaṃ cakraṃ tatpatnyavyāhatāṃ śriyam //
BhāgPur, 4, 20, 2.1 śrībhagavānuvāca /
BhāgPur, 4, 20, 26.2 kathaṃ guṇajño viramedvinā paśuṃ śrīryatpravavre guṇasaṅgrahecchayā //
BhāgPur, 4, 21, 18.1 vyañjitāśeṣagātraśrīrniyame nyastabhūṣaṇaḥ /
BhāgPur, 4, 22, 52.1 gṛheṣu vartamāno 'pi sa sāmrājyaśriyānvitaḥ /
BhāgPur, 4, 23, 25.3 sarvātmanā patiṃ bheje yajñeśaṃ śrīrvadhūriva //
BhāgPur, 4, 24, 27.1 śrīrudra uvāca /
BhāgPur, 4, 24, 33.1 śrīrudra uvāca /
BhāgPur, 4, 24, 49.2 śriyānapāyinyā kṣiptanikaṣāśmorasollasat //
BhāgPur, 4, 25, 15.2 kᄆptaharmyasthalīṃ dīptāṃ śriyā bhogavatīmiva //
BhāgPur, 4, 25, 22.2 samavinyastakarṇābhyāṃ bibhratīṃ kuṇḍalaśriyam //
BhāgPur, 4, 25, 29.2 arhasyalaṃkartumadabhrakarmaṇā lokaṃ paraṃ śrīriva yajñapuṃsā //
BhāgPur, 8, 6, 1.1 śrīśuka uvāca /
BhāgPur, 8, 6, 5.2 karṇābharaṇanirbhātakapolaśrīmukhāmbujām //
BhāgPur, 8, 6, 8.1 śrībrahmovāca /
BhāgPur, 8, 6, 16.1 śrīśuka uvāca /
BhāgPur, 8, 6, 18.1 śrībhagavān uvāca /
BhāgPur, 8, 6, 26.1 śrīśuka uvāca /
BhāgPur, 8, 6, 29.2 śriyā paramayā juṣṭaṃ jitāśeṣamupāgaman //
BhāgPur, 8, 7, 1.1 śrīśuka uvāca /
BhāgPur, 8, 7, 7.1 te sunirviṇṇamanasaḥ parimlānamukhaśriyaḥ /
BhāgPur, 8, 7, 21.1 śrīprajāpataya ūcuḥ /
BhāgPur, 8, 7, 36.1 śrīśuka uvāca /
BhāgPur, 8, 7, 37.1 śrīśiva uvāca /
BhāgPur, 8, 7, 41.1 śrīśuka uvāca /
BhāgPur, 8, 8, 1.1 śrīśuka uvāca /
BhāgPur, 8, 8, 9.1 tataścāvirabhūt sākṣāc chrī ramā bhagavatparā /
BhāgPur, 8, 8, 15.1 tato 'bhiṣiṣicurdevīṃ śriyaṃ padmakarāṃ satīm /
BhāgPur, 8, 8, 26.1 tasyāḥ śriyastrijagato janako jananyā vakṣo nivāsamakarot paramaṃ vibhūteḥ /
BhāgPur, 8, 8, 26.2 śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena yatra sthitaidhayata sādhipatīṃstrilokān //
BhāgPur, 8, 8, 29.1 śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ /
BhāgPur, 10, 1, 1.1 śrīrājovāca /
BhāgPur, 10, 1, 15.1 śrīśuka uvāca /
BhāgPur, 10, 1, 26.1 śrīśuka uvāca /
BhāgPur, 10, 1, 37.1 śrīvasudeva uvāca /
BhāgPur, 10, 1, 46.1 śrīśuka uvāca /
BhāgPur, 10, 1, 54.1 śrīvasudeva uvāca /
BhāgPur, 10, 1, 55.1 śrīśuka uvāca /
BhāgPur, 10, 2, 1.1 śrīśuka uvāca /
BhāgPur, 10, 2, 21.2 striyāḥ svasurgurumatyā vadho 'yaṃ yaśaḥ śriyaṃ hantyanukālamāyuḥ //
BhāgPur, 10, 2, 42.1 śrīśuka uvāca /
BhāgPur, 10, 3, 1.1 śrīśuka uvāca /
BhāgPur, 10, 3, 3.1 nadyaḥ prasannasalilā hradā jalaruhaśriyaḥ /
BhāgPur, 10, 3, 13.1 śrīvasudeva uvāca /
BhāgPur, 10, 3, 23.1 śrīśuka uvāca /
BhāgPur, 10, 3, 24.1 śrīdevakyuvāca /
BhāgPur, 10, 3, 30.2 śaṅkhacakragadāpadmaśriyā juṣṭaṃ caturbhujam //
BhāgPur, 10, 3, 32.1 śrībhagavānuvāca /
BhāgPur, 10, 3, 46.1 śrīśuka uvāca /
BhāgPur, 10, 3, 50.2 bhayānakāvartaśatākulā nadī mārgaṃ dadau sindhuriva śriyaḥ pateḥ //
BhāgPur, 10, 4, 1.1 śrīśuka uvāca /
BhāgPur, 10, 4, 7.1 śrīśuka uvāca /
BhāgPur, 10, 4, 28.1 śrīśuka uvāca /
BhāgPur, 10, 4, 43.1 śrīśuka uvāca /
BhāgPur, 10, 4, 46.1 āyuḥ śriyaṃ yaśo dharmaṃ lokānāśiṣa eva ca /
BhāgPur, 10, 5, 1.1 śrīśuka uvāca /
BhāgPur, 11, 1, 1.1 śrīśuka uvāca /
BhāgPur, 11, 1, 8.1 śrīrājovāca /
BhāgPur, 11, 1, 10.1 śrībādarāyaṇir uvāca /
BhāgPur, 11, 2, 1.1 śrīśuka uvāca /
BhāgPur, 11, 2, 4.1 śrīvasudeva uvāca /
BhāgPur, 11, 2, 10.1 śrīśuka uvāca /
BhāgPur, 11, 2, 11.1 śrīnārada uvāca /
BhāgPur, 11, 2, 28.1 śrīvideha uvāca /
BhāgPur, 11, 2, 32.1 śrīnārada uvāca /
BhāgPur, 11, 2, 33.1 śrīkavir uvāca /
BhāgPur, 11, 2, 44.1 śrīrājovāca /
BhāgPur, 11, 2, 45.1 śrīhavir uvāca /
BhāgPur, 11, 3, 1.1 śrīrājovāca /
BhāgPur, 11, 3, 3.1 śrīantarīkṣa uvāca /
BhāgPur, 11, 3, 17.1 śrīrājovāca /
BhāgPur, 11, 3, 18.1 śrīprabuddha uvāca /
BhāgPur, 11, 3, 34.1 śrīrājovāca /
BhāgPur, 11, 3, 35.1 śrīpippalāyana uvāca /
BhāgPur, 11, 3, 41.1 śrīrājovāca /
BhāgPur, 11, 3, 43.1 śrīāvirhotra uvāca /
BhāgPur, 11, 4, 1.1 śrīrājovāca /
BhāgPur, 11, 4, 2.1 śrīdrumila uvāca /
BhāgPur, 11, 4, 13.1 te devānucarā dṛṣṭvā striyaḥ śrīr iva rūpiṇīḥ /
BhāgPur, 11, 4, 13.2 gandhena mumuhus tāsāṃ rūpaudāryahataśriyaḥ //
BhāgPur, 11, 5, 1.1 śrīrājovāca /
BhāgPur, 11, 5, 2.1 śrīcamasa uvāca /
BhāgPur, 11, 5, 9.1 śriyā vibhūtyābhijanena vidyayā tyāgena rūpeṇa balena karmaṇā /
BhāgPur, 11, 5, 19.1 śrī rājovāca /
BhāgPur, 11, 5, 20.1 śrīkarabhājana uvāca /
BhāgPur, 11, 5, 43.1 śrīnārada uvāca /
BhāgPur, 11, 5, 51.1 śrīśuka uvāca /
BhāgPur, 11, 6, 1.1 śrīśuka uvāca /
BhāgPur, 11, 6, 7.1 śrīdevā ūcuḥ /
BhāgPur, 11, 6, 12.1 paryuṣṭayā tava vibho vanamālayeyaṃ saṃspardhinī bhagavatī pratipatnīvac chrīḥ /
BhāgPur, 11, 6, 20.1 śrībādarāyaṇir uvāca /
BhāgPur, 11, 6, 21.1 śrībrahmovāca /
BhāgPur, 11, 6, 28.1 śrībhagavān uvāca /
BhāgPur, 11, 6, 29.1 tad idaṃ yādavakulaṃ vīryaśauryaśriyoddhatam /
BhāgPur, 11, 6, 32.1 śrīśuka uvāca /
BhāgPur, 11, 6, 34.1 śrībhagavān uvāca /
BhāgPur, 11, 6, 39.1 śrīśuka uvāca /
BhāgPur, 11, 6, 42.1 śrīuddhava uvāca /
BhāgPur, 11, 6, 50.1 śrīśuka uvāca /
BhāgPur, 11, 7, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 7, 13.1 śrīśuka uvāca /
BhāgPur, 11, 7, 14.1 śrīuddhava uvāca /
BhāgPur, 11, 7, 19.1 śrībhagavān uvāca /
BhāgPur, 11, 7, 26.1 śrīyadur uvāca /
BhāgPur, 11, 7, 27.2 hetunaiva samīhanta āyuṣo yaśasaḥ śriyaḥ //
BhāgPur, 11, 7, 31.1 śrībhagavān uvāca /
BhāgPur, 11, 7, 32.1 śrībrāhmaṇa uvāca /
BhāgPur, 11, 8, 1.1 śrībrāhmaṇa uvāca /
BhāgPur, 11, 8, 43.1 śrībrāhmaṇa uvāca /
BhāgPur, 11, 9, 1.1 śrībrāhmaṇa uvāca /
BhāgPur, 11, 9, 32.1 śrībhagavān uvāca /
BhāgPur, 11, 10, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 10, 35.1 śrīuddhava uvāca /
BhāgPur, 11, 11, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 11, 25.1 śrīuddhava uvāca /
BhāgPur, 11, 11, 28.1 śrībhagavān uvāca /
BhāgPur, 11, 12, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 12, 16.1 śrīuddhava uvāca /
BhāgPur, 11, 12, 17.1 śrībhagavān uvāca /
BhāgPur, 11, 13, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 13, 8.1 śrīuddhava uvāca /
BhāgPur, 11, 13, 9.1 śrībhagavān uvāca /
BhāgPur, 11, 13, 15.1 śrīuddhava uvāca /
BhāgPur, 11, 13, 16.1 śrībhagavān uvāca /
BhāgPur, 11, 13, 18.1 śrībhagavān uvāca /
BhāgPur, 11, 13, 39.2 parāyaṇaṃ dvijaśreṣṭhāḥ śriyaḥ kīrter damasya ca //
BhāgPur, 11, 14, 1.1 śrīuddhava uvāca /
BhāgPur, 11, 14, 3.1 śrībhagavān uvāca /
BhāgPur, 11, 14, 15.2 na ca saṃkarṣaṇo na śrīr naivātmā ca yathā bhavān //
BhāgPur, 11, 14, 31.1 śrīuddhava uvāca /
BhāgPur, 11, 14, 32.1 śrībhagavān uvāca /
BhāgPur, 11, 15, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 15, 2.1 śrīuddhava uvāca /
BhāgPur, 11, 15, 3.1 śrībhagavān uvāca /
BhāgPur, 11, 16, 1.1 śrīuddhava uvāca /
BhāgPur, 11, 16, 6.1 śrībhagavān uvāca /
BhāgPur, 11, 16, 40.1 tejaḥ śrīḥ kīrtir aiśvaryaṃ hrīs tyāgaḥ saubhagaṃ bhagaḥ /
BhāgPur, 11, 17, 1.1 śryuddhava uvāca /
BhāgPur, 11, 17, 8.1 śrīśuka uvāca /
BhāgPur, 11, 17, 9.1 śrībhagavān uvāca /
BhāgPur, 11, 18, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 19, 1.1 śrībhagavān uvāca /
BhāgPur, 11, 19, 8.1 śrīuddhava uvāca /
BhāgPur, 11, 19, 11.1 śrībhagavān uvāca /
BhāgPur, 11, 19, 28.1 śrīuddhava uvāca /
BhāgPur, 11, 19, 30.2 bhago lābhaś ca keśava kā vidyā hrīḥ parā kā śrīḥ //
BhāgPur, 11, 19, 32.3 viparītāṃś ca satpate śrībhagavān uvāca //
BhāgPur, 11, 19, 41.1 śrīr guṇā nairapekṣyādyāḥ sukhaṃ duḥkhasukhātyayaḥ /
BhāgPur, 11, 20, 1.1 śrīuddhava uvāca /
BhāgPur, 11, 20, 6.1 śrībhagavān uvāca /
BhāgPur, 11, 21, 1.1 śrībhagavān uvāca /
Bhāratamañjarī
BhāMañj, 1, 72.2 provāca kṣatriyā rājannirvairā na padaṃ śriyaḥ //
BhāMañj, 1, 115.1 prājyājyavardhamānasya kṛśānoḥ śriyamudvahan /
BhāMañj, 1, 242.2 jahāra bālakadalīkandalīsundaraśriyaḥ //
BhāMañj, 1, 270.2 adrohaḥ sādhuvṛttānāṃ vilāsasadanaṃ śriyaḥ //
BhāMañj, 1, 469.3 dhruvaṃ mayārthitaḥ kuryātsa prarohaśriyaṃ punaḥ //
BhāMañj, 1, 551.2 jayaśrīriva sāmrājyaṃ pūjyaṃ sarvamahībhṛtām //
BhāMañj, 1, 586.2 veśaśriyaṃ samādhāya vivāhasadṛśī kṣaṇāt //
BhāMañj, 1, 675.1 vidyayā bāhuvīryeṇa tapasā yaśasā śriyā /
BhāMañj, 1, 715.2 janānurāgajātā hi śrīrvaśamanudhāvati //
BhāMañj, 1, 719.2 visṛjya svāṃ śriyaṃ kartuṃ baddhamūlāṃ tvamarhasi //
BhāMañj, 1, 727.1 api pragalbhalalanākaṭākṣacapalāḥ śriyaḥ /
BhāMañj, 1, 759.1 so 'bravīdvītaniḥsārāḥ karikarṇacalāḥ śriyaḥ /
BhāMañj, 1, 802.2 lebhe ratisanāthasya śriyaṃ bhīmo manobhuvaḥ //
BhāMañj, 1, 808.1 yudhiṣṭhiraḥ śriyaṃ pūrṇāṃ prāpsyatīti kṛpājuṣā /
BhāMañj, 1, 875.2 stanastavakinī jātā sā yauvanamadhuśriyaḥ //
BhāMañj, 1, 886.2 bhejire bhābhirambhāṃsi janmāridhanuṣaḥ śriyam //
BhāMañj, 1, 929.1 tasyāṃ gatāyāṃ nṛpatinetrapadmadinaśriyi /
BhāMañj, 1, 946.2 avṛṣṭipātād abhavanprajā luptamakhaśriyaḥ //
BhāMañj, 1, 1022.1 teṣāṃ duryodhano madhye babhārābhyadhikāṃ śriyam /
BhāMañj, 1, 1040.2 mānino nijavadyasya bhujyate śrīḥ suhṛjjanaiḥ //
BhāMañj, 1, 1046.2 airāvaṇa ivābhāti satataṃ yo madaśriyā //
BhāMañj, 1, 1072.1 ūcire kṛtakasmeracchāyādhautādharaśriyaḥ /
BhāMañj, 1, 1110.2 lebhe saphalasaṃkalpo drupadaḥ pramadaśriyam //
BhāMañj, 1, 1152.2 kṛṣṇāṃ duryodhanenaiva prāptāṃ mene saha śriyā //
BhāMañj, 1, 1157.1 śriyā śaśāṅkadhavalacchatracāmaravibhramaiḥ /
BhāMañj, 1, 1183.2 hato 'sau sacivo rājñāmiti bhāgyānugāḥ śriyaḥ //
BhāMañj, 1, 1190.1 ānīyantāmihaivādya te prasādya kulaśriye /
BhāMañj, 1, 1205.2 diṣṭyā kuśalino yūyaṃ punarāliṅgitāḥ śriyā //
BhāMañj, 1, 1297.2 arjunenārjunenaiva vairaṃ kasya jayaśriye //
BhāMañj, 1, 1394.1 jagāmābhimataṃ deśaṃ hemādreḥ śriyamāgataḥ /
BhāMañj, 5, 14.1 svabandhuvadhalabdhā śrī pravṛttāpi na śobhate /
BhāMañj, 5, 15.1 krūrakarmājitā sthitvā śrīḥ śikhevāśuśukṣaṇeḥ /
BhāMañj, 5, 26.2 yācñāvihitasāmnā śrīśchinnahastasya kaṅkaṇaḥ //
BhāMañj, 5, 47.1 antaḥpuraṃ viviśatuḥ śaureḥ kelīgṛhaṃ śriyaḥ /
BhāMañj, 5, 96.1 bhavadbhiḥ svecchayā dattāmapi pārthaḥ kṛśāṃ śriyam /
BhāMañj, 5, 119.1 mādyadgajaghaṭābhogavistīrṇāṃ śriyamātmanaḥ /
BhāMañj, 5, 126.2 alobhābharaṇā eva śobhante tvādṛśāṃ śriyaḥ //
BhāMañj, 5, 129.1 nijā śrīr aparityājyā rakṣaṇīyāśca bāndhavāḥ /
BhāMañj, 5, 269.2 tyaktvā virāṭanirdiṣṭāṃ bhajennamrānanaḥ śriyam //
BhāMañj, 5, 326.1 maṇikuṭṭimanīlāṃśuśriyāśritapado babhau /
BhāMañj, 5, 336.1 sa babhāra sitoṣṇīṣamaṭṭahāsamiva śriyaḥ /
BhāMañj, 5, 345.2 kulābhimānābharaṇāḥ śobhante hi satāṃ śriyaḥ //
BhāMañj, 5, 350.1 nivṛttabāndhavagaṇā lubdhānāṃ jvalitāḥ śriyaḥ /
BhāMañj, 5, 361.1 balavadvadhalabhyā śrīrduḥkhāya vyasanodayā /
BhāMañj, 5, 364.2 bhīmasenamanāśritya ko nu prauḍhāṃ śriyaṃ bhajet //
BhāMañj, 5, 380.2 candrakāntamayaṃ hāri dhārāgṛhamiva śriyaḥ //
BhāMañj, 5, 457.1 duryodhanahitaṃ vākyaṃ budhyasva svakulaśriye /
BhāMañj, 5, 487.2 mitradrohaparīvādakalaṅkāṃ kāmaye śriyam //
BhāMañj, 5, 557.2 uvāca kalpayanvīravaktreṣu pulakaśriyam //
BhāMañj, 6, 35.2 kathaṃ guruvadhaprāpyāṃ bhajedasmadvidhaḥ śriyam //
BhāMañj, 6, 134.2 hatvā yaśaḥśriyā juṣṭam avāpnuhi kulocitam //
BhāMañj, 6, 199.2 amandakandukakrīḍā babhūveva raṇaśriyaḥ //
BhāMañj, 7, 13.2 dadau varaṃ śriyā juṣṭaḥ sa rājñā svayamarthitaḥ //
BhāMañj, 7, 48.1 tataḥ śauryāmbudheḥ phenamaṭṭahāsaṃ raṇaśriyaḥ /
BhāMañj, 7, 197.1 tvadadhīnā hi yuddhe 'sminkauravāṇāṃ jayaśriyaḥ /
BhāMañj, 7, 703.2 candro jagatkuñjarakarṇaśaṅkho digaṅganāmaṇḍanadarpaṇaśrīḥ //
BhāMañj, 8, 97.2 patitā bhūmipālānāmaśrumālā iva śriyaḥ //
BhāMañj, 10, 13.1 evametadyathāttha tvaṃ śriyaṃ nidhanameva me /
BhāMañj, 10, 92.1 pratāpatāpitaripor yaśaḥ śatruhṛtaśriyaḥ /
BhāMañj, 10, 97.1 bhrūbhaṅgena nivāsitā vanabhuvaṃ śuṣyanmukhāḥ śatravo dṛṣṭā śrīḥ svayamarpitāgryasuhṛdāmuṣṇīṣahārasmitā /
BhāMañj, 10, 111.2 viviśuḥ kalayanto 'ntaḥ śriyaḥ kallolalolatām //
BhāMañj, 13, 50.1 naṣṭāmarthayamānasya prāptāṃ ca tyajataḥ śriyam /
BhāMañj, 13, 130.1 te janāste prabhāvāśca tāśca prajvalitāḥ śriyaḥ /
BhāMañj, 13, 199.1 sumeruvipule pīṭhe pariṣvakto jayaśriyā /
BhāMañj, 13, 227.2 hṛtkuśeśayakośaśrīsamunmeṣavidhāyine //
BhāMañj, 13, 261.2 rājñāṃ śriyo hi tadvākyādbhavanti na bhavanti ca //
BhāMañj, 13, 319.2 yaśaḥśubhrāḥ prayāntyeva satataṃ hāratāṃ śriyaḥ //
BhāMañj, 13, 327.2 abhagnapraṇayāṃ dhatte trailokyavijayaśriyam //
BhāMañj, 13, 350.2 dānena bhedayitvā ca cakre niṣkaṇṭakāṃ śriyam //
BhāMañj, 13, 362.2 dharmalopena bhūpānāṃ kṣīyante sahasā śriyaḥ //
BhāMañj, 13, 363.2 dhanakrītaistathā bhṛtyairdhāryate śrīrmahībhujā //
BhāMañj, 13, 371.2 sudevākhyaṃ camūnāthaṃ dadarśābhyadhikaṃ śriyā //
BhāMañj, 13, 379.2 uvāca śrīryathā rājñāṃ na karoti taḍidbhramam //
BhāMañj, 13, 390.2 rājanna nityamāyuśca yatkṛte śriyamīhase //
BhāMañj, 13, 453.1 ityavijñātaśīlebhyo hīnebhyo vitarañśriyam /
BhāMañj, 13, 466.1 rājasūye śriyaṃ dṛṣṭvā tava dveṣaviṣākulaḥ /
BhāMañj, 13, 485.2 śīlāśrayāṃ śriyaṃ viddhi māmapi prasthitāṃ vibho //
BhāMañj, 13, 660.2 aho nu tava nīrandhrāḥ pattrapuṣpaphalaśriyaḥ //
BhāMañj, 13, 868.1 vibhavaṃ lokapālānāmabhibhūya nijaśriyā /
BhāMañj, 13, 874.2 kṣapāsvapi yayā dikṣu babhurbālātapaśriyaḥ /
BhāMañj, 13, 879.2 dṛṣṭvā kālena mahatā kathāśeṣīkṛtāḥ śriyaḥ //
BhāMañj, 13, 893.1 etaduktvā caturbhiḥ śrīrbhūmyambhovahnivāyuṣu /
BhāMañj, 13, 894.1 śrīvihīnaṃ purā śakro namuciṃ nāma dānavam /
BhāMañj, 13, 896.1 śokadagdhaśarīrāṇāṃ prarohaḥ kva punaḥ śriyaḥ /
BhāMañj, 13, 1043.1 samārūḍhaḥ śriyaṃ kāntāṃ lalanāmbhojaṣaṭpadaḥ /
BhāMañj, 13, 1093.2 vivekaṃ madakallolairharanti ca nṛṇāṃ śriyaḥ //
BhāMañj, 13, 1309.1 kaḥ śriyo bhājanamiti kṣmābhujā jāhnavīsutaḥ /
BhāMañj, 13, 1309.2 pṛṣṭaḥ prāha hareragre rukmiṇīṃ śrīḥ purābhyadhāt //
BhāMañj, 13, 1427.1 vyomaśrīmauktikalatā śrīkaṇṭhottaṃsamālikā /
BhāMañj, 13, 1558.2 yatsatyaṃ nirayāyante tatra svargasukhaśriyaḥ //
BhāMañj, 13, 1561.1 nivāsārthaṃ purā gāvaḥ prārthitā bahuśaḥ śriyā /
BhāMañj, 13, 1563.1 athādiṣṭā śriyo gobhirhelayā gomaye sthitiḥ /
BhāMañj, 13, 1720.2 niḥsahāyena cāptā śrīstvayā tenāsi pāṇḍuraḥ //
BhāMañj, 14, 153.2 vīrasaṃtānasaphalā śauryaśrīrabhimāninām //
BhāMañj, 15, 18.2 gūḍhamantraḥ prajāpāla unmūlā hi nṛpaśriyaḥ //
BhāMañj, 16, 30.2 surasiddharṣigandharvaiḥ pūjyamāne saha śriyā //
BhāMañj, 16, 40.2 niśāṃ nināya bībhatsurnirapāyamayīṃ śriyam //
BhāMañj, 18, 2.1 tataḥ svargaśriyā juṣṭaṃ bhrājiṣṇumukuṭāṅgadam /
BhāMañj, 18, 25.1 svargaśriyaṃ ca pāñcālīṃ putrāṃścāmaratāṃ gatān /
Bījanighaṇṭu
BījaN, 1, 2.1 śrīśiva uvāca /
Garuḍapurāṇa
GarPur, 1, 1, 1.1 śrīgaṇādhipataye namaḥ /
GarPur, 1, 1, 1.3 atha śrīgaruḍamahāpurāṇaṃ prārabhyate /
GarPur, 1, 1, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye karmakāṇḍe etatpurāṇapravṛttihetunirūpaṇaṃ nāma prathamo 'dhyāyaḥ //
GarPur, 1, 2, 6.3 brahmā śrīgāruḍaṃ puṇyaṃ purāṇaṃ sāravācakam //
GarPur, 1, 2, 56.1 yathāhaṃ devadevānāṃ śrīḥ khyāto vinatāsuta /
GarPur, 1, 2, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgaruḍamahāpurāṇotpattinirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ //
GarPur, 1, 3, 8.2 garuḍaḥ sa haristena proktaṃ śrīkaśyapāya ca //
GarPur, 1, 3, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣayanirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ //
GarPur, 1, 4, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sṛṣṭivarṇanaṃ nāma caturtho 'dhyāyaḥ //
GarPur, 1, 5, 8.2 śriyaṃ ca janayāmāsa patnī nārāyaṇasya yā //
GarPur, 1, 5, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prajākartrādisṛṣṭir nāma pañcamo 'dhyāyaḥ //
GarPur, 1, 6, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe uttānapādavaṃśādivarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ //
GarPur, 1, 7, 6.34 oṃ ghaṃ ḍhaṃ bhaṃ haṃ śriyai namaḥ /
GarPur, 1, 7, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryādīnāṃ sarasvatyāśca pūjanaṃ nāma saptamo 'dhyāyaḥ //
GarPur, 1, 8, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjopayogivajranābhamaṇḍalanirūpaṇaṃ nāmāṣṭamo 'dhyāyaḥ //
GarPur, 1, 9, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudīkṣānidṛ nāma navamo 'dhyāyaḥ //
GarPur, 1, 10, 4.2 oṃ ghaṃ ṭaṃ ḍaṃ haṃ śrīmahālakṣmyai namaḥ //
GarPur, 1, 10, 7.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe lakṣmyarcananirūpaṇaṃ nāma daśamo 'dhyāyaḥ //
GarPur, 1, 11, 23.2 śriyaṃ dakṣiṇato nyasya lakṣmīmuttaratastathā //
GarPur, 1, 11, 39.1 ghaṃ ḍhaṃ bhaṃ haṃ bhavecchrīśca gaṃ jaṃ vaṃ śaṃ ca puṣṭikā /
GarPur, 1, 11, 39.2 ghaṃ vaṃ ca vanamālā syācchrī vatsaṃ daṃ saṃ bhavet //
GarPur, 1, 11, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navavyūhārcanaṃ nāmaikādaśo 'dhyāyaḥ //
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 12, 13.2 sudarśanaḥ śrīhariśca acyutaḥ sa trivikramaḥ //
GarPur, 1, 12, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pūjānukramanirūpaṇaṃ nāma dvādaśo 'dhyāyaḥ //
GarPur, 1, 13, 15.1 iti śrīgāruḍe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupañjarastotraṃ nāma trayodaśo 'dhyāyaḥ //
GarPur, 1, 14, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dhyānayogo nāma caturdaśo 'dhyāyaḥ //
GarPur, 1, 15, 161.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīviṣṇusahasranāmastotranirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ //
GarPur, 1, 16, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe haridhyānasūryārcanayornirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ //
GarPur, 1, 17, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanavidhir nāma saptadaśo 'dhyāyaḥ //
GarPur, 1, 18, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'mṛteśamṛtyuñjayapūjanaṃ nāmāṣṭādaśo 'dhyāyaḥ //
GarPur, 1, 19, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarpaviṣaharopāyanirūpaṇaṃ nāmaikonaviṃśo 'dhyāyaḥ //
GarPur, 1, 20, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣādiharamantravṛndanirūpaṇaṃ nāma viṃśo 'dhyāyaḥ //
GarPur, 1, 21, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍaṃ pañcavaktrapūjanaṃ nāmaikaviṃśo 'dhyāyaḥ //
GarPur, 1, 22, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcanaprakāro nāma dvāviṃśo 'dhyāyaḥ //
GarPur, 1, 23, 17.1 śrīrastraṃ vāstvadhipatiṃ brahmāṇaṃ ca gaṇaṃ gurum /
GarPur, 1, 23, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivārcananirūpaṇaṃ nāma trayoviṃśo 'dhyāyaḥ //
GarPur, 1, 24, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tripurādipūjānirūpaṇaṃ nāma caturviṃśo 'dhyāyaḥ //
GarPur, 1, 25, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āsanapūjānirūpaṇaṃ nāma pañcaviṃśo 'dhyāyaḥ //
GarPur, 1, 26, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe ācārakāṇḍe karanyāsādinirūpaṇaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
GarPur, 1, 27, 2.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe nāgādivividhaviṣaharamantranirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ //
GarPur, 1, 28, 2.1 śaṅkhapadmanidhī caiva sāraṅgaḥ śarabhaḥ śriyā /
GarPur, 1, 28, 3.2 uttare śrīścaturdvāre gaṇo durgā sarasvatī //
GarPur, 1, 28, 8.2 vimalādyā āsanaṃ ca prācyāṃ śrīṃ hrīṃ prapūjayet //
GarPur, 1, 28, 13.2 kumudādyānviṣvaksenaṃ śriyā kṛṣṇaṃ sahārcayet /
GarPur, 1, 28, 13.4 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīgopālapūjānirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
GarPur, 1, 29, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe trailokyamohinīpūjanavidhir nāmaikonatriṃśo 'dhyāyaḥ //
GarPur, 1, 30, 9.1 oṃ śriyai namaḥ /
GarPur, 1, 30, 15.2 śrīdharāya saśārṅgāya śrīpradāya namonamaḥ //
GarPur, 1, 30, 16.1 śrīvallabhāya śāntāya śrīmate ca namonamaḥ /
GarPur, 1, 30, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śrīdharārcanavidhir nāma triṃśo 'dhyāyaḥ //
GarPur, 1, 31, 15.10 oṃ dvāraśriyai namaḥ /
GarPur, 1, 31, 15.14 oṃ śriyai namaḥ /
GarPur, 1, 31, 22.7 oṃ śriyai namaḥ /
GarPur, 1, 31, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupūjāvidhir nāmaikatriṃśo 'dhyāyaḥ //
GarPur, 1, 32, 18.23 oṃ śriyai namaḥ /
GarPur, 1, 32, 43.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pañcatattvārcanavidhir nāma dvātriṃśo 'dhyāyaḥ //
GarPur, 1, 33, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sudarśanapūjāvidhir nāma trayastriṃśo 'dhyāyaḥ //
GarPur, 1, 34, 58.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hayagrīvapūjāvidhir nāma catustriṃśo 'dhyāyaḥ //
GarPur, 1, 35, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīnyāsanirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ //
GarPur, 1, 36, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saṃdhyāvidhirnāma ṣaṭtriṃśo 'dhyāyaḥ //
GarPur, 1, 37, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīkalpanirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ //
GarPur, 1, 38, 6.1 mantraḥ śrībhagavatyāśca pravakṣyāmi japādikam //
GarPur, 1, 38, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe durgājapapūjābalimantranirūpaṇaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
GarPur, 1, 39, 23.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryārcanaprakāro nāmaikonacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 40, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe maheśvarapūjāvidhirnāma catvāriṃśo 'dhyāyaḥ //
GarPur, 1, 41, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaśyādisādhikamantranirūpaṇaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 42, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivapavitrāropaṇaṃ nāma dvicatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 43, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇupavitrāropaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 44, 12.2 śrīvatsakaustubhayuto vanamālāśriyā yutaḥ //
GarPur, 1, 44, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe brahmamūrtidhyānanirūpaṇaṃ nāma catuścatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 45, 3.1 sacakraśaṅkhābjagadaḥ śrīgadādharaḥ /
GarPur, 1, 45, 14.2 śuklābhaḥ so 'vyād vaḥ śrīgadādharaḥ //
GarPur, 1, 45, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śālagrāmamūrtilakṣaṇaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 46, 39.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vāstumānalakṣaṇaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 47, 48.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśe ācārakāṇḍe prāsādaliṅgamaṇḍapādilakṣaṇanirūpaṇaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 48, 88.1 dīrghāyuṣṭvāya hṛdaye śrīścate galake nyaset /
GarPur, 1, 48, 102.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe devapratiṣṭhādinirūpaṇaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ //
GarPur, 1, 49, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe varṇāśramadharmanirūpaṇaṃ nāmaikonapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 51, 24.2 anaḍuddaḥ śriyaṃ puṣṭāṃ godo bradhnasya viṣṭapam //
GarPur, 1, 51, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe dānadharmanirūpaṇaṃ nāmaikapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 52, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe prāyaścittanirūpaṇaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
GarPur, 1, 53, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe navanidhivarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ //
GarPur, 1, 54, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanopayogipriyavratavaṃśanirūpaṇaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 55, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 56, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
GarPur, 1, 58, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhuvanakośanirūpaṇaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ //
GarPur, 1, 59, 50.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre nakṣatrataddevatādagdhayogādinirūpaṇaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 60, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍaṃ prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahadaśādinirūpaṇaṃ nāma ṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 61, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre grahāṇāṃ śubhāśubhasthānādinirūpaṇaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 63, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike puṃllakṣaṇanirūpaṇaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 64, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīlakṣaṇanirūpaṇaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 65, 7.2 nṛpāṇāṃ śrotriyāṇāṃ ca dve dve śriye ca dhīmatām //
GarPur, 1, 65, 28.1 ekabaliḥ śatāyuḥ syācchrībhogī dvivaliḥ smṛtaḥ /
GarPur, 1, 65, 122.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre sāmudrike strīnaralakṣaṇaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 66, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jyotiḥśāstre śālagrāmaṣaṣṭyūbdasvarodayānāṃ nirūpaṇaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 67, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe svarodaye śubhāśubhanirūpaṇaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 68, 13.2 dhāraṇaṃ saṃgraho vāpi kāryaḥ śriyamabhīpsatā //
GarPur, 1, 68, 28.2 na hi vajrabhṛto 'pi vajramāśu śriyamapyāśrayalālasāṃ na kuryāt //
GarPur, 1, 68, 53.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ratnatadviśeṣavajraparīkṣaṇādivarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
GarPur, 1, 69, 11.2 prāpyātiratnāni mahāprabhāṇi rājyaṃ śriyaṃ vā mahatīṃ durāpām //
GarPur, 1, 69, 45.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe muktāphalapramāṇādivarṇanaṃ nāma muktāphalaparīkṣā nāmaikonasaptatitamo 'dhyāyaḥ //
GarPur, 1, 70, 35.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe padmarāgaparīkṣaṇaṃ nāma saptatitamo 'dhyāyaḥ //
GarPur, 1, 71, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe marakataparīkṣaṇaṃ nāmaikasaptatitamo 'dhyāyaḥ //
GarPur, 1, 72, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe indranīlaparīkṣaṇaṃ nāma dvisaptatitamo 'dhyāyaḥ //
GarPur, 1, 73, 7.2 cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ //
GarPur, 1, 73, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma trisaptatitamo 'dhyāyaḥ //
GarPur, 1, 74, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe puṣparāgaparīkṣaṇaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
GarPur, 1, 75, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karketanaparīkṣaṇaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
GarPur, 1, 76, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidūryaparīkṣaṇaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
GarPur, 1, 77, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pulakaparīkṣaṇaṃ nāma saptasaptatitamo 'dhyāyaḥ //
GarPur, 1, 78, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rudhirākṣaratnaparīkṣaṇaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
GarPur, 1, 79, 4.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sphaṭikaparīkṣaṇaṃ nāmaikonāśītitamo 'dhyāyaḥ //
GarPur, 1, 80, 5.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidrumaparīkṣaṇaṃ nāmāśītitamo 'dhyāyaḥ //
GarPur, 1, 81, 32.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvatīrthamāhātmyaṃ nāmaikāśītitamo 'dhyāyaḥ //
GarPur, 1, 82, 1.1 śrīgaṇeśāya namaḥ /
GarPur, 1, 82, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma dvyaśītitamo 'dhyāyaḥ //
GarPur, 1, 83, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma tryaśītitamo 'dhyāyaḥ //
GarPur, 1, 84, 49.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma caturaśītitamo 'dhyāyaḥ //
GarPur, 1, 85, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ //
GarPur, 1, 86, 19.2 jñānaṃ prāpya śriyaṃ putrānvrajanti puruṣottamam //
GarPur, 1, 86, 24.1 vidyāṃ sarasvatīṃ prārcya lakṣmīṃ sampūjya ca śriyam /
GarPur, 1, 86, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gayāmāhātmyaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
GarPur, 1, 87, 49.2 dhasagrīvo ripustasya śrīrūpī ghātayiṣyati //
GarPur, 1, 87, 66.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe manutadvaṃśanirūpaṇaṃ nāma saptāśītitamo 'dhyāyaḥ //
GarPur, 1, 88, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karmajñānaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
GarPur, 1, 89, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rucikṛtapitṛstotraṃ nāmaikonanavatitamo 'dhyāyaḥ //
GarPur, 1, 91, 19.1 iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe haridhyānaṃ nāmaikanavatitamo 'dhyāyaḥ //
GarPur, 1, 92, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe viṣṇudhyānaṃ nāma dvinavatitamo 'dhyāyaḥ //
GarPur, 1, 93, 14.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma trinavatitamo 'dhyāyaḥ //
GarPur, 1, 94, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavarṇadharmanirūpaṇaṃ nāma caturnavatitamo 'dhyāyaḥ //
GarPur, 1, 95, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagṛhalthadharmanirṇayo nāma pañcanavatitamo 'dhyāyaḥ //
GarPur, 1, 96, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhanirūpaṇaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ //
GarPur, 1, 97, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadravyaśuddhinirūpaṇaṃ nāma saptanavatitamo 'dhyāyaḥ //
GarPur, 1, 98, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktadānadharmanirūpaṇaṃ nāmāṣṭanavatitamo 'dhyāyaḥ //
GarPur, 1, 99, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaśrāddhavidhinirūpaṇaṃ nāma navanavatitamo 'dhyāyaḥ //
GarPur, 1, 100, 16.2 putrāndehi śriyaṃ dehi sarvānkāmāṃśca dehi me //
GarPur, 1, 100, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagaṇapatikalpanirūpaṇaṃ nāma śatatamo 'dhyāyaḥ //
GarPur, 1, 101, 1.2 śrīkāmaḥ śāntikāmo vā grahadṛṣṭyabhicāravān /
GarPur, 1, 101, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktagrahaśāntinirūpaṇaṃ nāmaikottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 102, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthadharmanirūpaṇaṃ nāma dvyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 103, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktavānaprasthasaṃnyāsadharmanirūpaṇaṃ nāma tryuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 104, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktakarmavipākanirūpaṇaṃ nāma caturuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 105, 73.1 kṛcchrakṛddharmakāmastu mahatīṃ śriyamaśnute //
GarPur, 1, 105, 74.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktaprāyaścittaviveko nāma pañcottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 106, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yājñavalkyoktāśaucāpadvṛttyornirūpaṇaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 107, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe parāśaroktadharmanirūpaṇaṃ nāma saptottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 108, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatiproktanītisāranirūpaṇaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 109, 17.2 kena na vyasanaṃ prāptaṃ śriyaḥ kasya nirantarāḥ //
GarPur, 1, 109, 55.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛnītisāre navottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 110, 31.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre daśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 111, 34.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre ekādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 112, 26.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhaspatyuktanītisāre dvādaśottarakaśatatamo 'dhyāyaḥ //
GarPur, 1, 113, 35.1 ye 'rthā dharmeṇa te satyā ye 'dharmeṇa gatāḥ śriyaḥ /
GarPur, 1, 113, 53.1 tatra mṛtyuryatra hantā tatra śrīryatra sampadaḥ /
GarPur, 1, 113, 64.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre trayodaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 114, 35.2 sūryodaye hyastamaye 'pi śāyinaṃ vimuñcati śrīrapi cakrapāṇinam //
GarPur, 1, 114, 37.2 anagnaśāyitvamaparvamaithunaṃ cirapranaṣṭāṃ śriyamānayanti ṣaṭ //
GarPur, 1, 114, 74.1 panthāna iva viprendra sarvasādhāraṇāḥ śriyaḥ /
GarPur, 1, 114, 76.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bṛhadṛ nītisāre caturdaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 115, 5.2 paraveśmani vāsaśca śakrādapi harecchriyam //
GarPur, 1, 115, 59.1 rājyaśrīr brahmaśāpāntā pāpāntaṃ brahmavarcasam /
GarPur, 1, 115, 84.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śaunakoktanītisārādivarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 116, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithyādivratavarṇanaṃ nāma ṣoḍaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 117, 15.3 phalaṃ ca śrīsutārogyasaubhāgyasvargataṃ bhavet //
GarPur, 1, 117, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'naṅgatrayodaśīvrataṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 118, 6.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'khaṇḍadvādaśīvratakathanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 119, 7.1 iti śrīgāruḍe mahāpurāṇe prathamāṃśākhye ācārakāṇḍe 'gastyārghyavrataṃ nāmaikonaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 120, 1.2 rambhātṛtīyāṃ vakṣye ca saubhāgyaśrīsutādidām /
GarPur, 1, 120, 7.2 audumbaraṃ dantakāṣṭhaṃ tagaryāḥ śrāvaṇe śriyam //
GarPur, 1, 120, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rambhātṛtīyāvrataṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 121, 10.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe cāturmāsyavratanirūpaṇaṃ nāmakāvaśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 122, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe māsopavāsavrataṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 123, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhīṣmapañcakādivrataṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 124, 22.1 kīrtiśrīputrarājyādi prāpya śaivaṃ puraṃ vrajet /
GarPur, 1, 124, 24.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śivarātrivrataṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 125, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 127, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekādaśīmāhātmyaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 128, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vrataparibhāṣā nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 129, 4.2 kṛṣṇapakṣe tṛtīyāyāṃ śrāvaṇe śrīdharaṃ śriyā //
GarPur, 1, 129, 5.2 śayyāṃ dattvā prārthayecca śrīdharāya namaḥ śriyai //
GarPur, 1, 129, 19.2 abdaṃ prāpnoti vidyāśrīkīrtyāyuḥputrasantatim //
GarPur, 1, 129, 33.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daṣṭoddhārapañcamavritaṃ nāmaikonatriṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 130, 9.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe saptamīvratanirūpaṇaṃ nāma triṃśottaraśatatamo 'dhyāyaḥ //
GarPur, 1, 131, 9.2 śriyai ca vasudevāya nandāya ca balāya ca //
GarPur, 1, 131, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kṛṣṇāṣṭamīvratanirūpaṇaṃ nāmaikatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 132, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe budhāṣṭamīvratanirūpaṇaṃ nāma dvātriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 133, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamīvrataṃ nāma trayastriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 134, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mahānavamyāṃ mahākauśikamantrakṛtyādivivaraṇaṃ nāma catustriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 135, 8.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ṛṣyekādaśīvrataṃ nāma pañcatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 136, 13.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śravaṇadvādaśīvratanirūpaṇaṃ nāma ṣaṭtriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 137, 13.1 kuryādvai sapta varṣāṇi āyuḥ śrīsadgatīrnaraḥ /
GarPur, 1, 137, 17.1 śrīryamaśca dvitīyāyāṃ pañcamyā pārvatī śriyā /
GarPur, 1, 137, 17.1 śrīryamaśca dvitīyāyāṃ pañcamyā pārvatī śriyā /
GarPur, 1, 137, 20.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe tithivāranakṣatrādivratanirūpaṇaṃ nāma saptatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 138, 61.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sūryavaṃśavarṇanaṃ nāmāṣṭatriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 139, 29.2 tatputraḥ śitagur nāma śrīrukmakavacastataḥ //
GarPur, 1, 139, 30.2 śrīrukmakavacasyaite vidarbho jyāmaghāttathā //
GarPur, 1, 139, 79.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāmaikonacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 140, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe candravaṃśavarṇanaṃ nāma catvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 141, 17.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhaviṣyarājavaṃśadṛ nāmaikacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 142, 29.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe daśāvatāradṛ nāma dvicatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 143, 52.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe rāmāyaṇavarṇanaṃ nāma tricatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 144, 12.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe harivaṃśavarṇanaṃ nāma catuścātvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 145, 44.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe bhāratādivarṇanaṃ nāma pañcacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 146, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe sarvaroganidānaṃ nāma ṣaṭcatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 147, 87.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe jvaranidānādikaṃ nāma saptacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 148, 18.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe raktapittanidānaṃ nāmāṣṭacatvāriṃśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 149, 22.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kāsanidānaṃ nāmaikonapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 150, 19.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe śvāsanidānā nāma pañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 151, 16.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe hikkānidānā nāmaikapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 152, 28.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe yakṣmanidānā nāma dvipañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 153, 11.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rocakanidānā nāma tripañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 154, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āmlapittanidānā nāma catuḥpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 155, 36.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe madātyayādinidānaṃ nāma pañcapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 156, 60.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'rśonidānā nāma ṣaṭpañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 157, 30.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'tisāranidānaṃ nāma saptapañcāśaduttaraśatamo 'dhyāyaḥ //
GarPur, 1, 158, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe mūtrāghātamūtrākṛcchanidānaṃ nāmāṣṭapañcāśaduttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 159, 40.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pramehanidānaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 160, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vidradhigulmanidānaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 161, 46.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe ekaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 162, 41.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe pāṇḍuśothanidānaṃ nāma dviṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 163, 25.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vīsarpanidānaṃ nāma triṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 164, 42.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kuṣṭharoganidānaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
GarPur, 1, 165, 15.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe kriminidānaṃ nāma pañcaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 166, 54.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātavyādhinidānaṃ nāma ṣaṭṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 167, 62.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vātaraktani saptaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
GarPur, 1, 168, 56.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe vaidyakaśāstraparibhāṣā nāmāṣṭaṣaṣṭyadhikaśatatamo 'dhyāyaḥ //
Gītagovinda
GītGov, 1, 2.2 śrīvāsudevaratikelikathāsametam etam karoti jayadevakaviḥ prabandham //
GītGov, 1, 20.1 śrījayadevakaveḥ idam uditam udāram śṛṇu sukhadam śubhadam bhavasāram /
GītGov, 1, 28.2 śrīmukhacandracakora jaya jayadeva hare //
GītGov, 1, 29.1 śrījayadevakaveḥ idam kurute mudam e /
GītGov, 1, 41.1 śrījayadevabhaṇitam idam udayati haricaraṇasmṛtisāram sarasavasantasamayavanavarṇanam anugatamadanavikāram /
GītGov, 1, 52.1 śrījayadevakaveḥ idam adbhutakeśavakelirahasyam /
GītGov, 2, 16.1 śrījayadevabhaṇitam atisundaramohanamadhuripurūpam /
GītGov, 2, 33.1 śrījayadevabhaṇitam idam atiśayamadhuripunidhuvanaśīlam /
GītGov, 4, 16.1 śrījayadevabhaṇitam idam adhikam yadi manasā naṭanīyam /
GītGov, 4, 33.1 śrījayadevabhaṇitam iti gītam /
GītGov, 5, 27.1 śrījayadeve kṛtahariseve bhaṇati paramaramaṇīyam /
GītGov, 6, 16.1 śrījayadevakaveḥ idam uditam /
GītGov, 7, 1.1 atra antare ca kulaṭākulavartmapātasaṃjātapātakaḥ iva sphuṭalāñchanaśrīḥ /
GītGov, 7, 35.1 śrījayadevabhaṇitahariramitam /
GītGov, 7, 69.1 śrījayadevabhaṇitavacanena /
GītGov, 8, 16.1 śrījayadevabhaṇitarativañcitakhaṇḍitayuvativilāpam /
GītGov, 9, 16.1 śrījayadevabhaṇitam atilalitam /
GītGov, 10, 21.1 bandhūkadyutibāndhavaḥ ayam adharaḥ snigdhaḥ madhūkachaviḥ gaṇḍaḥ caṇḍi cakāsti nīlanalinaśrīmocanam locanam /
GītGov, 11, 16.1 śrījayadevabhaṇitam adharīkṛtahāram udāsitavāmam /
GītGov, 11, 54.1 śrījayadevabhaṇitavibhavadviguṇīkṛtabhūṣaṇabhāram /
GītGov, 12, 16.1 śrījayadevabhaṇitam idam anupadanigaditamadhuripumodam /
GītGov, 12, 34.1 śrījayadevavacasi rucire hṛdayam sadayam kuru maṇḍane /
GītGov, 12, 37.2 tat sarvam jayadevapaṇḍitakaveḥ kṛṣṇaikatānātmanaḥ sānandāḥ pariśodhayantu sudhiyaḥ śrīgītagovindataḥ //
GītGov, 12, 38.1 śrībhojadevaprabhavasya rāmādevīsutaśrījayadevakasya /
GītGov, 12, 38.1 śrībhojadevaprabhavasya rāmādevīsutaśrījayadevakasya /
GītGov, 12, 38.2 parāśarādipriyavargakaṇṭhe śrīgītagovindakavitvam astu //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 16.1 sārdhaṃ kāntaiḥ śabarasudṛśām adrikuñjeṣu rāgād āsīnānāṃ kṣaṇam asamaye dṛśyacandrodayaśrīḥ /
Hitopadeśa
Hitop, 2, 127.8 atyucchrite mantriṇi pārthive ca viṣṭabhya pādāv upatiṣṭhate śrīḥ /
Hitop, 2, 130.2 yaḥ kuryāt sacivāyattāṃ śriyaṃ tadvyasane sati /
Hitop, 2, 131.4 na so 'sti puruṣo loke yo na kāmayate śriyam /
Hitop, 2, 141.3 sā śrīr yā na madaṃ karoti sa sukhī yas tṛṣṇayā mucyate tan mitraṃ yat kṛtrimaṃ sa puruṣo yaḥ khidyate nendriyaiḥ //
Hitop, 3, 63.2 śukaḥ kiṃcid unnataśirā dattāsane upaviśya brūte bho hiraṇyagarbha tvāṃ mahārājādhirājaḥ śrīmaccitravarṇaḥ samājñāpayati yadi jīvitena śriyā vā prayojanam asti tadā satvaram āgatyāsmaccaraṇau praṇama /
Hitop, 3, 114.5 śriyaṃ hy avinayo hanti jarā rūpam ivottamam //
Hitop, 3, 115.2 dakṣaḥ śriyam adhigacchati pathyāśī kalyatāṃ sukham arogī /
Hitop, 3, 116.3 parāṃ śriyam avāpnoti jalāsannatarur yathā //
Hitop, 3, 119.6 kaṃ śrīr na darpayati kaṃ na nihanti mṛtyuḥ /
Hitop, 3, 120.3 priyopapattiḥ śucam āpadaṃ nayaḥ śriyaḥ samṛddhā api hanti durnayaḥ //
Hitop, 4, 55.12 sā śrīr nītividaṃ paśya cañcalāpi pradhāvati //
Kathāsaritsāgara
KSS, 1, 1, 1.1 śriyaṃ diśatu vaḥ śaṃbhoḥ śyāmaḥ kaṇṭho manobhuvā /
KSS, 1, 2, 81.2 kim idam iti samantād draṣṭum abhyetya varṣaṃ stutimukharamukhaśrīr arcati sma praṇāmaiḥ //
KSS, 1, 2, 83.2 varṣasya veśma vasubhiḥ sa kilādareṇa tatkālameva samapūrayadunnataśrīḥ //
KSS, 1, 4, 114.2 śūdrībhūto 'smi vipro 'pi kiṃ śriyā sthirayāpi me //
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 1, 7, 60.2 suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam //
KSS, 1, 7, 60.2 suśarmākhyasya subhagaṃ śrīrnāma śrīr ivācyutam //
KSS, 1, 8, 10.1 tatkāvyasyārpaṇasthānamekaḥ śrīsātavāhanaḥ /
KSS, 2, 2, 10.1 athānyān vīkṣya tānāḍhyān gṛhasthān īrṣyayā śriyam /
KSS, 2, 2, 11.1 sā ca tuṣṭā satī sākṣādevaṃ śrīstamabhāṣata /
KSS, 2, 2, 14.1 śrīvarādeṣa samprāpta iti nāmnā tamātmajam /
KSS, 2, 2, 27.2 hriyamāṇāṃ jalaughena sāgarasthāmiva śriyam //
KSS, 2, 2, 32.2 dadṛśe tena mūrteva rūpaśrīḥ strīguṇānvitā //
KSS, 2, 2, 88.1 tatra kanyāṃ dadarśaikāṃ rājñaḥ śrībimbakeḥ sutām /
KSS, 2, 2, 88.2 āgatāmākṛtimatīṃ sākṣādiva madhuśriyam //
KSS, 2, 2, 185.2 yadrājyaṃ te śriyādiṣṭaṃ tatprāpsyasyacirāditi //
KSS, 2, 6, 20.2 nṛpaśriyevāparayā saha vāsavadattayā //
KSS, 2, 6, 68.2 aparāmiva lāvaṇyajaladherudgatāṃ śriyam //
KSS, 3, 1, 59.2 ta eva cennirutsāhāḥ śriyo datto jalāñjaliḥ //
KSS, 3, 2, 121.1 ākarṇya tanmukharitākhiladigvibhāgam āmandranūtanaghanāghanagarjitaśri /
KSS, 3, 3, 33.2 astīha timirā nāma nagarī mandiraṃ śriyaḥ //
KSS, 3, 4, 6.2 śrībhuvāvanurāgeṇa sākṣādanugate iva //
KSS, 3, 4, 21.2 kimanyathā bhajetāṃ tau bahumānamumāśriyau //
KSS, 3, 4, 134.1 prāptā bhikṣācarairbhūtvā bhavadbhiḥ śrīriyaṃ śaṭhāḥ /
KSS, 3, 4, 137.2 sthirayā yadi kṛtyaṃ vo dhuryarakṣitayā śriyā //
KSS, 3, 4, 204.1 śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
KSS, 3, 4, 353.2 tasyās tīre nyaṣīdacca phullapadmānanaśriyaḥ //
KSS, 3, 4, 368.2 nijasattvataroḥ sākṣātpakvāmiva phalaśriyam //
KSS, 3, 5, 52.2 kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam //
KSS, 3, 5, 71.2 nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau //
KSS, 3, 6, 230.1 kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ /
KSS, 4, 1, 56.1 veśyeva balavadbhogyā rājaśrīr aticañcalā /
KSS, 4, 1, 70.1 pitṛhīno vinaṣṭaśrīr bāṣpapātābhiśaṅkayā /
KSS, 4, 1, 85.2 hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe //
KSS, 4, 1, 96.2 sa cakravartitanayāṃ bhāryāṃ bheje 'parāṃ śriyam //
KSS, 4, 1, 99.1 hariṇīva ca rājaśrīr evaṃ viplavinī sadā /
KSS, 4, 1, 106.2 nilayaḥ śrīsarasvatyoḥ svayam āttadhano 'rthibhiḥ //
KSS, 4, 2, 8.2 vidyādharaśrīr nabhasā praṇāmārtham ivāgatā //
KSS, 4, 2, 40.2 pravātadīpacapalāstathā kasya kṛte śriyaḥ //
KSS, 4, 3, 70.1 prāg evānyanṛpaśrībhir bhītyeva nijalāñchanaiḥ /
KSS, 5, 2, 127.1 so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam /
KSS, 5, 2, 223.2 rakṣaḥkoṣaśriyo hastāllīlāmbujam ivāhṛtam //
KSS, 6, 1, 208.1 itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu /
KSS, 6, 2, 57.1 vāpikāpadmapatitāṃ divo 'nu patitaḥ śriyam /
KSS, 6, 2, 57.2 candraḥ kim eṣa naitad vā śrīrasya hyanapāyinī //
Kālikāpurāṇa
KālPur, 52, 3.1 śrībhagavānuvāca /
KālPur, 52, 10.1 śrībhagavānuvāca /
KālPur, 52, 11.1 asya śrīvaiṣṇavīmantrasya nāradaṛṣiḥ śambhurdevatā /
KālPur, 53, 1.1 śrībhagavānuvāca /
KālPur, 55, 1.1 śrībhagavānuvāca /
KālPur, 55, 17.1 śrīgarvo vijayaścaiva dharmapāla namo'stu te /
KālPur, 55, 19.2 oṃ aiṃ hrīṃ śrīṃ kauśikīti rudhiraṃ dāpayāmi te //
KālPur, 56, 1.1 śrībhagavānuvāca /
Kṛṣiparāśara
KṛṣiPar, 1, 167.2 bīje yatnamataḥ kuryād bījamūlāḥ phalaśriyaḥ //
KṛṣiPar, 1, 195.2 oṃ siddhiḥ śrīgurupādebhyo namaḥ /
KṛṣiPar, 1, 195.3 svasti himagiriśikharaśaṅkhakundendudhavalaśilātaṭāt nandanavanasamāyatanāt parameśvaraparamabhaṭṭārakamahārājādhirājaśrīmadrāmapādā vijayinaḥ samudrataṭe anekaśatasahasravānaragaṇamadhye kharanakharacaraṇordhvalāṃgūlaṃ pavanasutaṃ vātavegaṃ paracakrapramathanaṃ śrīmaddhanūmantam ājñāpayānta kuśalamanyasya amukagotrasya śrīamukasya kṣetrakhaṇḍamadhye vātā bhāmbhā bhāntī śāṅkhīgāndhīpāṇḍaramuṇḍīdhūlīśṛṅgārīkumārīmaḍakādayaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 170.1 śrī vedavyāsa uvāca /
KAM, 1, 186.1 karāvalambanaṃ dehi śrīkṛṣṇa kamalekṣaṇa /
KAM, 1, 201.1 śrī vedavyāsaḥ /
KAM, 1, 205.1 nityotsavo nityatā ca nityaśrīr nityaśo jayaḥ /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 324.1 yo rājñāṃ mukhatilakaḥ kaṭāramalastena śrīmadananṛpeṇa nirmite'tra /
MPālNigh, 2, 1.1 tatra virājitamadhyasadabjaṃ śrīruciram paramakṣaram ekam /
MPālNigh, 2, 1.2 śrīmadanakṣitipāla sadā te viṣṇupadaṃ vipadaṃ vinihantu //
MPālNigh, 2, 69.2 iti śrīmadanapālaviracite nighaṇṭau śuṇṭhyādivargo dvitīyaḥ //
MPālNigh, 4, 68.1 yo rājñāṃ mukhatilakaḥ kaṭāramallas tena śrīmadananṛpeṇa nirmite'tra /
Mahācīnatantra
Mahācīnatantra, 7, 6.2 nānyo 'sti tasmād asmākam tataḥ śrīmadhusūdanāt //
Mahācīnatantra, 7, 29.1 śrīśiva uvāca /
Maṇimāhātmya
MaṇiMāh, 1, 19.1 śrīdevy uvāca /
MaṇiMāh, 1, 21.1 śrībhairava uvāca /
Mukundamālā
MukMā, 1, 4.1 śrīmukundapadāmbhojamadhunaḥ paramādbhutam /
MukMā, 1, 17.1 nāthe śrīpuruṣottame trijagatāmekādhipe cetasā sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati /
MukMā, 1, 28.2 śrīkāntāmaṇirukmiṇīghanakucadvandvaikabhūṣāmaṇiḥ śreyo dhyeyaśikhām nirdiśatu no gopālacūḍāmaṇiḥ //
MukMā, 1, 29.2 sarvaiśvaryaikamantraṃ vyasanabhujagasaṃdaṣṭasaṃtrāṇamantraṃ jihve śrīkṛṣṇamantraṃ japa japa satataṃ janmasāphalyamantram //
MukMā, 1, 30.2 bhaktārtipraśamauṣadhaṃ bhavabhayapradhvaṃsi divyauṣadhaṃ śreyaḥprāptikarauṣadhaṃ piba manaḥ śrīkṛṣṇanāmauṣadham //
MukMā, 1, 33.2 astyeva pātheyamitaḥ prayāṇe śrīkṛṣṇanāmamṛtabhāgadheyam //
Mātṛkābhedatantra
MBhT, 1, 2.1 śrīcaṇḍikovāca /
MBhT, 1, 5.1 śrīśaṅkara uvāca /
MBhT, 1, 17.1 śrīcaṇḍikovāca /
MBhT, 1, 18.1 śrīśaṅkara uvāca /
MBhT, 1, 21.1 śrīcaṇḍikovāca /
MBhT, 1, 22.1 śrīśaṅkara uvāca /
MBhT, 2, 1.1 śrīdevy uvāca /
MBhT, 2, 4.1 śrīśaṅkara uvāca /
MBhT, 2, 17.1 śrīdevy uvāca /
MBhT, 2, 18.1 śrīśaṅkara uvāca /
MBhT, 3, 1.1 śrīdevy uvāca /
MBhT, 3, 2.1 śrīśaṅkara uvāca /
MBhT, 3, 17.1 śrīdevy uvāca /
MBhT, 3, 18.1 śrīśiva uvāca /
MBhT, 3, 30.1 śrīdevy uvāca /
MBhT, 3, 31.1 śrīśaṅkara uvāca /
MBhT, 4, 1.1 śrīcaṇḍikovāca /
MBhT, 4, 5.1 śrīcaṇḍikovāca /
MBhT, 4, 7.1 śrīśaṃkara uvāca /
MBhT, 5, 1.1 śrīcaṇḍikovāca /
MBhT, 5, 2.1 śrīśaṃkara uvāca /
MBhT, 5, 16.1 śrīcaṇḍikovāca /
MBhT, 5, 17.1 śrīśaṃkara uvāca /
MBhT, 5, 27.1 śrīcaṇḍikovāca /
MBhT, 5, 28.1 śrīśaṃkara uvāca /
MBhT, 6, 1.1 śrīcaṇḍikovāca /
MBhT, 6, 4.1 śrīśaṃkara uvāca /
MBhT, 6, 6.1 śrīcaṇḍikovāca /
MBhT, 6, 8.1 śrīśaṃkara uvāca /
MBhT, 6, 21.1 śrīcaṇḍikovāca /
MBhT, 6, 22.1 śrīśaṃkara uvāca /
MBhT, 7, 1.1 śrīśiva uvāca /
MBhT, 7, 3.1 śrīdevy uvāca /
MBhT, 7, 4.1 śrīśiva uvāca /
MBhT, 7, 5.1 tathā ca śrīguror dhyānaṃ guptasādhanatantrake /
MBhT, 7, 7.2 śrīguroś ca tathā śakter mantram etat sureśvari //
MBhT, 7, 8.1 śrīguror ānandanāthānte athātaḥ śaktir īritā /
MBhT, 7, 9.1 śrīpādukāṃ samuccārya pūjayāmi namas tataḥ /
MBhT, 7, 12.1 śrīdevy uvāca /
MBhT, 7, 12.3 śrīguroḥ kavacaṃ stotraṃ tvayā proktaṃ purā prabho //
MBhT, 7, 14.1 śrīśiva uvāca /
MBhT, 7, 18.1 śrīnāthavāmabhāgasthā sadā yā surapūjitā /
MBhT, 7, 25.1 śrīśaṅkara uvāca /
MBhT, 7, 34.2 devy ambā pātu vāyavyāṃ śambhoḥ śrīpādukāṃ tathā //
MBhT, 7, 48.1 śrīdevy uvāca /
MBhT, 7, 49.1 śrīśiva uvāca /
MBhT, 7, 57.1 śrīdevy uvāca /
MBhT, 7, 58.1 śrīśaṃkara uvāca /
MBhT, 7, 65.1 śrīcaṇḍikovāca /
MBhT, 7, 66.1 śrīśiva uvāca /
MBhT, 8, 1.1 śrīdevy uvāca /
MBhT, 8, 4.1 śrīśiva uvāca /
MBhT, 8, 11.1 śrīdevy uvāca /
MBhT, 8, 12.1 śrīśiva uvāca /
MBhT, 8, 13.1 śrīdevy uvāca /
MBhT, 8, 14.1 śrīśiva uvāca /
MBhT, 9, 1.1 śrīśiva uvāca /
MBhT, 10, 1.1 śrīdevy uvāca /
MBhT, 10, 2.1 śrīśiva uvāca /
MBhT, 10, 5.1 śrīdevy uvāca /
MBhT, 10, 6.1 śrīśiva uvāca /
MBhT, 10, 8.1 śrīdevy uvāca /
MBhT, 10, 9.1 śrīśiva uvāca /
MBhT, 11, 1.1 śrīcaṇḍikovāca /
MBhT, 11, 3.1 śrīśaṅkara uvāca /
MBhT, 11, 37.1 śrīcaṇḍikovāca /
MBhT, 11, 38.1 śrīśaṃkara uvāca /
MBhT, 12, 1.1 śrīśaṃkara uvāca /
MBhT, 12, 36.1 śrīcaṇḍikovāca /
MBhT, 12, 37.1 śrīśaṃkara uvāca /
MBhT, 12, 41.1 śrīcaṇḍikovāca /
MBhT, 12, 42.1 śrīśaṃkara uvāca /
MBhT, 12, 50.1 śrīcaṇḍikovāca /
MBhT, 12, 51.1 śrīśaṃkara uvāca /
MBhT, 13, 1.1 śrīcaṇḍikovāca /
MBhT, 13, 2.1 śrīśaṃkara uvāca /
MBhT, 14, 1.1 śrīcaṇḍikovāca /
MBhT, 14, 3.1 śrīśaṃkara uvāca /
MBhT, 14, 11.1 śrīcaṇḍikovāca /
MBhT, 14, 12.1 śrīśaṃkara uvāca /
MBhT, 14, 23.2 śrīguruṃ pūjayed bhaktyā svadehadānapūrvakam //
MBhT, 14, 31.1 śrīguros tejasaṃ bhaktyā yadi dhāraṇam ācaret /
MBhT, 14, 33.1 śrīcaṇḍikovāca /
MBhT, 14, 34.1 śrīśaṃkara uvāca /
MBhT, 14, 35.1 gurupatnyāś cātmajaś ca śrīguror ātmajo yataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 13.0 tasmāddharāt śrīkaṇṭhanāthāt indrādikrameṇāyātam iti avatīrṇam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 15.2, 3.1 tathā coktaṃ śrīkiraṇe /
Narmamālā
KṣNarm, 1, 41.1 yaḥ sphītaḥ śrīdayābodhaparamānandasampadā /
KṣNarm, 1, 133.2 śrīcarmakāraguruṇā rugṇanāthena bhāṣitam //
KṣNarm, 2, 126.1 śrīkāmo gomayabhrāntyā vandate śvaśakṛtpathi /
KṣNarm, 3, 9.2 sajjīkṛtaṃ śrīsacivairbhogamitrairniyoginaḥ //
KṣNarm, 3, 100.2 palāladahanajvālācapalā diviraśriyaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena hi ityuttare śoṇitasambhavanavacanaṃ śrīkāma sāsminnastīti dvijaśabdena śoṇitasambhavanavacanaṃ sāsminnastīti tantre harṣaḥ raktam niyamārtham //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 āśu śiro'bhitāpādīn mado athāpyanyatheti janmabalapravṛttā iti anyanibandhakārairbahūktaṃ ṣaṭsu kāśirājānām ato tasya kecidanyathā tanu sa idānīṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ piṇḍo āśrame tathā parasparānupraveśaś tasya śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ kāśirājānām kecidanyathā snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ parasparānupraveśaś śiro'bhitāpādīn athāpyanyatheti janmabalapravṛttā anyanibandhakārairbahūktaṃ snehasvedapūrvakair vikārajātamiti devagogurusiddhānāṃ athāpyanyatheti anyanibandhakārairbahūktaṃ devagogurusiddhānāṃ anyanibandhakārairbahūktaṃ avilambitaṃ śirasyatihṛtaṃ viṣamadyajo ko'rthaḥ iti śrīḍalhaṇaviracitāyāṃ tacca anekatvād kāyacikitsāsu yuṣmacchalyatantropadeśakāmitādanantaram //
NiSaṃ zu Su, Sū., 24, 7.5, 17.0 samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair kṣayavṛddhivaikṛtaiścetyatra samastaiśvaryamāhātmyayaśaḥśrīkāmārthaprayatnair yukto cakāro tadyathā svabhāvabalapravṛttā khalu tadyathā svabhāvabalapravṛttā bhagavān draṣṭavyaḥ pratyekaṃ ityādi //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 18.0 etanneti śrīśaṅkukaḥ //
Rasahṛdayatantra
RHT, 19, 78.2 sa jayati śrīmadanaśca kirātanātho rasācāryaḥ //
Rasamañjarī
RMañj, 1, 2.2 vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya //
RMañj, 1, 3.3 śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ /
RMañj, 1, 3.3 śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ /
RMañj, 6, 314.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ /
RMañj, 10, 16.1 hrīśriyau yasya naśyetāṃ teja ojaḥ smṛtis tathā /
Rasaprakāśasudhākara
RPSudh, 2, 108.1 caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni /
RPSudh, 3, 65.1 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /
RPSudh, 7, 31.2 śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak //
RPSudh, 11, 90.2 bhūgaṇḍādisamastadoṣarahitaṃ śrīpūjyapādoditam //
RPSudh, 13, 16.1 śrīgaṅgādharabhaktisaktamanaso vidyāvinodāmbudheḥ /
RPSudh, 13, 16.2 śrīgoḍānvayapadmanābhasudhiyas tasyātmajenāpyayam //
RPSudh, 13, 19.1 tasmin śaṃbhupadāravindaratikṛcchrīpadmanābhaḥ svayam /
RPSudh, 13, 21.1 śrīmaddurgapurātane 'tinipuṇaḥ śrīpadmanābhātmajaḥ /
Rasaratnasamuccaya
RRS, 5, 24.1 śrīrāmapādukānyastaṃ vaṃgaṃ yadrūpyatāṃ gatam /
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
RRS, 5, 138.2 hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RRS, 5, 231.1 bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /
RRS, 6, 21.2 āgneyyāṃ śrīghoreṇa mantrarājena cārcayet //
RRS, 6, 24.0 vāṅmayī śrīḥ kāmarājaśaktibījaṃ rasāṅkuśāyai namo dvādaśārṇaiṣā jñeyā vidyā rasāṅkuśā //
RRS, 6, 60.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhe kovidāḥ teṣāṃ sidhyati nānyathā vidhibalācchrīpāradaḥ pāradaḥ //
RRS, 7, 23.1 śrīrasāṅkuśayā sarvaṃ mantrayitvā samarcayet /
RRS, 9, 63.2 vetti śrīsomadevaśca nāparaḥ pṛthivītale //
RRS, 11, 130.3 karkāruśca kaṭhillakaṃ ca katakaṃ karkoṭakaṃ karkaṭī kālī kāñjikameṣakādikagaṇaḥ śrīkṛṣṇadevoditaḥ //
RRS, 15, 59.2 arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam //
Rasaratnākara
RRĀ, R.kh., 1, 24.3 so'yaṃ pātu paropakāracaturaḥ śrīsūtarājo jagat //
RRĀ, R.kh., 10, 80.1 sāyuṣyaḥ svaradastridoṣaśamano medhāsmṛtiśrīkaraḥ /
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, V.kh., 1, 3.1 natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /
RRĀ, V.kh., 1, 36.1 vāṅmāyā śrī kāmarājaśaktir bījarasāṅkuśā /
RRĀ, V.kh., 1, 76.2 mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //
RRĀ, V.kh., 12, 36.2 tatsarvaṃ koṭiguṇitaṃ datte śrī bhairavī dhruvam //
RRĀ, V.kh., 17, 73.1 ityevaṃ drutisaṃcayaṃ samucitaiḥ sārātisārair mataiḥ kṛtvā vārtikapuṃgavo'tra satataṃ śrīpārade melayet /
Rasendracintāmaṇi
RCint, 1, 1.7 idānīṃ kālanāthaśiṣyaḥ śrīḍhuṇḍhukanāthāhvayo rasendracintāmaṇigrantham ārabhamāṇas tanmūladevate śrīmadambikāmaheśvarau sakalajagadutpattisthitipralayanidānaṃ viśeṣasiddhāntagarbhavācā varīvasyati //
RCint, 3, 4.1 sampūjya śrīguruṃ kanyāṃ baṭukaṃ ca gaṇādhipam /
RCint, 3, 49.3 avaśyamityuvācedaṃ devīṃ śrībhairavaḥ svayam //
RCint, 3, 150.2 badhyate rasamātaṅgo yuktyā śrīgurudattayā //
RCint, 6, 78.1 medhākāmastu vacayā śrīkāmaḥ padmakeśaraiḥ /
RCint, 8, 80.2 āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā //
RCint, 8, 240.1 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakāriṇā nigaditaḥ śrīnityanāthena saḥ /
Rasendracūḍāmaṇi
RCūM, 3, 15.1 śrīrasāṅkuśayā sarvaṃ mantrayitvā samāharet /
RCūM, 4, 71.3 so'yaṃ śrīsomadevena kathito'tīva niścitam //
RCūM, 5, 61.2 vetti śrīsomadevaśca nāparaḥ pṛthivītale //
RCūM, 14, 29.1 śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam /
RCūM, 14, 75.1 etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /
RCūM, 14, 114.2 hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //
RCūM, 14, 197.1 bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /
RCūM, 15, 35.1 atha śrīnandinā proktaprakāreṇa viśodhanam /
RCūM, 16, 60.2 ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ //
Rasendrasārasaṃgraha
RSS, 1, 79.2 jarāṇāṃ nāśanaḥ śreṣṭhas tadvacchrīsukhakārakaḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 3.1 diśyānme 'rdhaśivātanuḥ sa bhagavānnityoditāṃ sampadaṃ śambhur viśvajayaśriyaḥ paravaśīkāraikasatkārmaṇam /
RasPr zu GītGov, 1, 1.2, 4.2 śrīkumbhakarṇanṛpatirvivṛtiṃ tanoti gānaṃ nidhāya sarasaṃ rasikapriyāhvām //
RasPr zu GītGov, 1, 1.2, 5.1 śrīvaijayāyenasagotravaryaḥ śrībappanāmā dvijapuṃgavo'bhūt /
RasPr zu GītGov, 1, 1.2, 11.2 śrīmokalendraḥ praṇatārimaulimāṇikyabhābhāsitapādapadmaḥ //
RasPr zu GītGov, 1, 1.2, 12.1 śrīkumbhakarṇastadanu kṣitīndraḥ kṣitiṃ bibhartīndrasamānasāraḥ /
RasPr zu GītGov, 1, 1.2, 13.2 śrīgītagovindasugītakasya navyākṛtiṃ vyākṛtimātanoti //
Rasādhyāya
RAdhy, 1, 1.1 siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /
RAdhy, 1, 1.1 siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /
RAdhy, 1, 8.1 rasaguṭyañjanābhijñaḥ śrīkaṅkālayayogyabhūt /
RAdhy, 1, 9.1 śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī /
RAdhy, 1, 10.1 śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum /
RAdhy, 1, 10.2 śrībhāratīṃ ca vighneśaṃ vande pratyūhaśāntaye //
RAdhy, 1, 12.1 athādhyāyaṃ samāyātaṃ śrīkaṅkālayayoginaḥ /
RAdhy, 1, 199.2 śrīpiṇḍo dorakāccyutvā muhuḥ patati pārade //
RAdhy, 1, 459.1 śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā /
RAdhy, 1, 459.1 śrībhairavagaṇādhyakṣaśrīvāṇībhyo namaḥ sadā /
RAdhy, 1, 464.1 vārttoktā guṭikāstena śrīkaṅkālayayoginā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 1.0 śrīkaṅkālayayogisamīpāt samāyātam adhyāyaṃ vadāmīti śiṣyavacanam //
RAdhyṬ zu RAdhy, 13.2, 5.2 lohasādhakaṃ ca rasāyanaṃ vadāmīti śrīkaṅkālayaśiṣyavacaḥ //
RAdhyṬ zu RAdhy, 202.2, 4.0 tasyāścopari galadghaṭī kumbhomumutkā mahoḍākamūlānāṃ śrīṣaṇḍena sakumbho bhriyate //
RAdhyṬ zu RAdhy, 223.2, 11.0 divā śrīgurvājñayā yāvatpramāṇaṃ jānāti //
RAdhyṬ zu RAdhy, 478.2, 1.0 śrībhairavagaṇādhipatilakṣmīsarasvatībhyo namo'stu yeṣāṃ prasādād guṭikāñjanāni pāradāśca sidhyanti //
RAdhyṬ zu RAdhy, 478.2, 8.0 tena tapasvināṃ mukhyena śrīkaṅkālayayoginā vārttoktā dhātuvaṭṭijñaproktā guṭikā vartate //
RAdhyṬ zu RAdhy, 478.2, 13.0 sarvamauṣadhaṃ vastre baddhvā dolāyantre sthālikāyāṃ tena śrīṣaṇḍena komalavahninā dinadvayaṃ svedayitvottārya guṭikāṃ kṛtvā paścāt krameṇa pañcāmṛtena svedayet //
RAdhyṬ zu RAdhy, 478.2, 31.0 tathā caturaśītiguṭikā 84 caturaśītyaṃjanāni 84 caturaśītirasabhedān 84 parijñāya pūrvaśrīkaṅkālayayoginā nijaśiṣyaparijñānārthaṃ yogakṣemanirvāhārthaṃ sarveṣāmupakārārthaṃ ca kiṃcidrasatattvam upadiṣṭam //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Rasārṇava
RArṇ, 1, 4.1 śrīdevyuvāca /
RArṇ, 1, 7.1 śrībhairava uvāca /
RArṇ, 1, 17.1 śrīdevyuvāca /
RArṇ, 1, 18.1 śrībhairava uvāca /
RArṇ, 1, 32.1 śrīdevyuvāca /
RArṇ, 1, 33.1 śrībhairava uvāca /
RArṇ, 2, 1.1 śrīdevyuvāca /
RArṇ, 2, 2.1 śrībhairava uvāca /
RArṇ, 2, 28.1 śrīdevyuvāca /
RArṇ, 2, 31.1 śrībhairava uvāca /
RArṇ, 2, 36.1 śrīdevyuvāca /
RArṇ, 2, 37.1 śrībhairava uvāca /
RArṇ, 2, 72.2 vāgbhavaṃ bhuvaneśīṃ ca śrībījaṃ ca sureśvari //
RArṇ, 3, 1.1 śrīdevyuvāca /
RArṇ, 3, 2.1 śrībhairava uvāca /
RArṇ, 4, 1.1 śrīdevyuvāca /
RArṇ, 4, 2.1 śrībhairava uvāca /
RArṇ, 5, 1.1 śrīdevyuvāca /
RArṇ, 5, 2.1 śrībhairava uvāca /
RArṇ, 6, 1.1 śrīdevyuvāca /
RArṇ, 6, 2.1 śrībhairava uvāca /
RArṇ, 6, 140.0 iti śrīpārvatīparameśvarasaṃvāde rasārṇave rasasaṃhitāyām abhrakādilakṣaṇasaṃskāranirṇayo nāma ṣaṣṭhaḥ paṭalaḥ //
RArṇ, 7, 1.1 śrīdevyuvāca /
RArṇ, 7, 2.1 śrībhairava uvāca /
RArṇ, 8, 1.1 śrīdevyuvāca /
RArṇ, 8, 2.1 śrībhairava uvāca /
RArṇ, 9, 1.1 śrīdevyuvāca /
RArṇ, 9, 2.1 śrībhairava uvāca /
RArṇ, 10, 1.1 śrīdevyuvāca /
RArṇ, 10, 2.1 śrībhairava uvāca /
RArṇ, 11, 1.1 śrīdevyuvāca /
RArṇ, 11, 2.1 śrībhairava uvāca /
RArṇ, 12, 1.1 śrīdevyuvāca /
RArṇ, 12, 2.1 śrībhairava uvāca /
RArṇ, 12, 79.1 śrīdevyuvāca /
RArṇ, 12, 80.1 śrībhairava uvāca /
RArṇ, 12, 229.1 oṃ śrīnīlakaṇṭhāya ṭha ṭhaḥ /
RArṇ, 12, 282.1 śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
RArṇ, 13, 1.1 śrīdevyuvāca /
RArṇ, 13, 2.1 śrībhairava uvāca /
RArṇ, 14, 1.1 śrībhairava uvāca /
RArṇ, 15, 1.1 śrīdevyuvāca /
RArṇ, 15, 2.1 śrībhairava uvāca /
RArṇ, 16, 1.2 śrīdevyuvāca /
RArṇ, 16, 2.1 śrībhairava uvāca /
RArṇ, 17, 1.1 śrīdevyuvāca /
RArṇ, 17, 2.1 śrībhairava uvāca /
RArṇ, 18, 1.1 śrīdevyuvāca /
RArṇ, 18, 2.1 śrībhairava uvāca /
Rājanighaṇṭu
RājNigh, 0, 1.2 nirvāṇe madasaṃjvare pramuditas tenātapatraśriyaṃ tanvānena nirantaraṃ diśatu vaḥ śrīvighnarājo mudam //
RājNigh, 0, 1.2 nirvāṇe madasaṃjvare pramuditas tenātapatraśriyaṃ tanvānena nirantaraṃ diśatu vaḥ śrīvighnarājo mudam //
RājNigh, Gr., 18.1 kāśmīreṇa kapardipādakamaladvaṃdvārcanopārjitaśrīsaubhāgyayaśaḥpratāpapadavī dhāmnā pratiṣṭhāpitā /
RājNigh, Gr., 18.2 seyaṃ śrīnarasiṃhanāmaviduṣaḥ svarvaidyavidyāsthitiḥ prītyā prāptasuvarṇarājiracanā citrojjvalā pīṭhikā //
RājNigh, Parp., 29.1 vṛddhis tuṣṭiḥ puṣṭidā vṛddhidātrī maṅgalyā śrīḥ sampad āśīr janeṣṭā /
RājNigh, Mūl., 225.2 tasya śrīnṛhareḥ kṛtāv avasito yo malakādir mahān vargo 'sāv abhidhānakośapariṣaccūḍāmaṇau saptamaḥ //
RājNigh, Prabh, 158.1 yaḥ kāśmīrakulojjvalāmbujavanīhaṃso 'pi saṃsevyate nityollāsitanīlakaṇṭhamanasaḥ prītyādyabhagnaśriyā /
RājNigh, 12, 157.0 yasyoccaiś caritāni śītasurabhīṇy abhyasya satyātmano duścāritrajanā niṣaṅgajanitaṃ drāg dauḥstham āsthan svakam tasyāyaṃ kṛtinaḥ kṛtau narahareḥ śrīcandanādiḥ sthitiṃ vargo vāñchati nāmanaigamaśikhābhūṣāmaṇau dvādaśaḥ //
RājNigh, 13, 11.2 prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nṝṇāṃ dhāraṇāt //
RājNigh, 13, 143.2 śrīr vyavahāryaṃ draviṇaṃ dhanamartho rāḥ svāpateyaṃ ca //
RājNigh, 13, 169.2 āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇāt kurute nṛṇām //
RājNigh, 13, 176.2 sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //
RājNigh, Śālyādivarga, 165.1 yenācāracaṇena mugdhamadhuraśrīśālinā sanmahāmānārhā bahudhānyasampaducitā saṃnīyate saṃtatam /
RājNigh, Śālyādivarga, 165.2 tena śrīnṛharīśvareṇa racite nāmokticūḍāmaṇau vargo 'yaṃ sthitam eti nūtanaracano dhānyāhvayaḥ ṣoḍaśaḥ //
RājNigh, Siṃhādivarga, 189.2 tasya śrīnṛharīśituḥ khalu kṛtāv ekonaviṃśo 'bhidhācūḍāpīṭhamaṇāv agād avasitiṃ siṃhādivargo mahān //
RājNigh, Sattvādivarga, 51.2 śrīr lakṣmīr dakpriyābhikhyā bhānaṃ bhātirumā ramā //
RājNigh, Miśrakādivarga, 72.1 śauryāsaṅgaratā ramā svayamumā śaśvacchivāsaṅginī sā vāṇī caturānanapraṇayinī śrīsammitā yaṃ śritā /
RājNigh, Ekārthādivarga, Ekārthavarga, 1.1 śrīśca lakṣmīphale jñeyā tv asano bījavṛkṣakaḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 22.3 vyādhighāto lavaṃgaṃ ca śrīgandhe divyacandane //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 34.3 nṛpaścāsyamahaṃ vande śrīviṣṇusvāmisaṃmatamiti //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 34.0 iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyām aṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne dravyādivijñānīyādhyāyo navamaḥ samāptaḥ //
Skandapurāṇa
SkPur, 25, 13.3 śilādasya ca lokeśaḥ śriyā paramayā yutaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 1.2, 4.0 iha parameśvaraḥ prakāśātmā mahādevaḥ śabdarāśiparamārthapūrṇāhantāparāmarśasāratvāt sadaivānandaghanasphurattātmakobhayavisargāraṇiparāśaktyātmakapūrṇasvātantryasvarūpas tata eva citsvābhāvyād acalasyāpi śrībhagavataḥ svātantryaśaktir avibhaktāpy aśeṣasargasaṃhārādiparamparāṃ darpaṇanagaravatsvabhittāv eva bhāviyuktyānadhikām apy adhikām iva darśayantī kiṃcic calattātmakadhātvarthānugamāt spanda ity abhihitā tena bhagavān sadāspandatattvasatattvo na tv aspandaḥ yad āhuḥ kecit aspandaṃ paraṃ tattvam iti //
SpandaKārNir zu SpandaKār, 1, 2.2, 27.1 yathoktaṃ śrīsvacchandaśāstre /
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
SpandaKārNir zu SpandaKār, 1, 11.2, 6.1 yathoktaṃ śrīpūrvaśāstre /
SpandaKārNir zu SpandaKār, 1, 13.2, 39.0 iti śrīpratyabhijñākārikoktanītyā kalpitasyaivāpāramārthikasvarūpasya na tu tattvataḥ pāramārthikasya //
SpandaKārNir zu SpandaKār, 1, 16.2, 2.1 yathoktaṃ śrīpratyabhijñāyām /
SpandaKārNir zu SpandaKār, 1, 17.2, 3.1 yaduktaṃ śrīśivadṛṣṭau /
SpandaKārNir zu SpandaKār, 1, 17.2, 5.0 bhaṭṭaśrīkallaṭavṛttyakṣarāṇyapekṣya vayamapi tadvṛttyakṣarānurodhena sautram artham ativimalamapi kliṣṭakalpanayā vyākartumaśikṣitāḥ yata evāsuprabuddhasya tadādyante 'sti tadupalabdhiḥ ata evāyam ihādhikārī spandopadeśaiḥ suprabuddhīkriyate //
SpandaKārNir zu SpandaKār, 1, 19.2, 2.1 yathoktaṃ śrīsvacchande māyāmasūrakavinyāse /
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 19.2, 6.0 iti śrīpratyabhijñoktadṛśā citiśaktireva pārameśvarī jñānakriyāmāyāśaktitritayatayā śrīsadāśivādipade sphuritvā saṃkocaprakarṣātsattvarajastamorūpaṃ krīḍāśarīraṃ śrayati yato nijacicchaktisphāramayatvāt tadadhiṣṭhitameva sarvadā sarvaṃ jānan suprabuddho guṇādiviśeṣaspandān anucchindann api spandatattvāveśamaya eva //
SpandaKārNir zu SpandaKār, 1, 20.2, 2.1 yathoktaṃ śrīmālinīvijaye /
SpandaKārNir zu SpandaKār, 1, 22.2, 5.1 yathoktaṃ śrīvijñānabhairave /
SpandaKārNir zu SpandaKār, 1, 25.2, 2.1 yathoktaṃ śrībhaṭṭakallaṭena /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 14.0 iti śrīpratyabhijñākārikāṭīkāyāṃ vitatya darśitam //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 4.0 yathoktam śarīramapi ye ṣaṭtriṃśattattvamayaṃ śivarūpatayā paśyanti arcayanti ca te sidhyanti ghaṭādikam iva tathābhiniviśya paśyanti arcayanti ca te 'pīti nāstyatra vivādaḥ iti śrīpratyabhijñāṭīkāyām //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 9.0 iti śrījñānagarbhastotroktanītyā saṃvidyeva prasṛtāyāṃ jagataḥ sadbhāvāt sarvabhāvasamudbhavatvaṃ jīvasya yataśca jīvādeva udayati viśvamato'yaṃ sarvamayo viśvaśaktiriti yāvat //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 7.1 evaṃ sarvatrānenaivāśayena śrīsvacchande sthūladṛṣṭyāmṛtaprāptiprakaraṇe /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 20.0 hautrī dīkṣāpi dīkṣaiva tatra mā bhūt kasyacid anāśvāsa ityāśayenātraivakāro na kṛtaḥ śrīmahāgurupravareṇeti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 4.1 yathoktaṃ śrīpratyabhijñākāreṇa /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 2.0 iti śrīsvacchandaśāstradṛṣṭyā nijaśaktyāśliṣṭaḥ sadā pañcavidhakṛtyakārī svatantraḥ spandalaliteśvarādiśabdair āgameṣūdghoṣyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 28.0 kalābhir akārādivargādhiṣṭhāyikābhir brāhmyādibhis tadvarṇabhaṭṭārakādhiṣṭhātṛbhūtābhiś ca śrīmālinīvijayoktadevatārūpābhiḥ kalābhir akārādivarṇair viluptavibhavaḥ saṃkucito'smi apūrṇo 'smi karavāṇi kiṃcididam upādade idaṃ jahāmi ityādivicitravikalpakāvikalpakapratipattikadambakāntaranupraviṣṭasthūlasūkṣmaśabdānuvedhakadarthito harṣaśokādirūpatāṃ nenīyamāna iva kṣaṇam api svarūpasthitiṃ na labhate yataḥ ato'sāv uktarūpaḥ śaktivargeṇa bhujyamānaḥ paśur uktaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 14.2, 4.0 yaduktaṃ śrīśivasūtreṣu jñānaṃ bandhaḥ iti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 16.2, 3.0 iti śrīvijñānabhaṭṭārakoktanītyā prāptyupāyaḥ parāśaktistadātmatayāsau kriyāśaktirjñāyate yoginā yadā vā vikalpakāvikalpakaprasare 'pi śivasvarūpasya svātmano 'ṃśabhūtam evāśeṣavedyam anenekṣyate tadāsyāsau parānandamayīṃ parāṃ siddhim upapādayati //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 1.0 etacchāstroktam etajjñānam eva puruṣārthaprāptihetutvād dhanam alabhyam api duṣprāpam api labdhvā śaṃkarasvapnopadeśasāraṃ śilātalād avāpya prakāśavimarśātmakaṃ hṛdayam eva viśvāntaḥpraveśāvakāśapradatvād guhā tasyām antena niścayena kṛtā nihitiḥ sthāpanā yena arthāttasyaiva jñānadhanasya tasya svāminaḥ śrīvasuguptābhidhānasya guroryathaiva tacchivāya jātaṃ tadvadadhikāriniyamasaṃkocābhāvāt sarvalokasyāpi hṛdguhāntakṛtanihiter yatnād asāmayikāt gopayataḥ dṛḍhapratipattyā ca svātmīkurvataḥ sadā śivāya bhavati nityaśaṃkarātmakasvasvabhāvasamāveśalābhāya sampadyata iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.2 ye nāsvāditapūrviṇo mṛdudhiyaḥ śrīpratyabhijñāmṛtaṃ tenātrādhikṛtāḥ paraiḥ punar idaṃ pūrṇāśayaiś carvyatām //
Sūryaśatakaṭīkā
Tantrasāra
TantraS, 1, 3.1 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
TantraS, 4, 25.0 yathoktaṃ śrīnandiśikhāyām sarvasāmyaṃ paraṃ vratam iti //
TantraS, 4, 31.0 tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ //
TantraS, 4, 32.0 yayā ca darpaṇahastyādivat bhedābhedābhyāṃ sā asya śrīparāparaśaktiḥ //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 4, 39.0 yad āhuḥ śrībhūtirājaguravaḥ kṣepāj jñānāc ca kālī kalanavaśatayātha iti //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 45.0 tathaiva ca uktaṃ śrīpūrvādau vitatya tantrālokāt anveṣyam //
TantraS, 9, 40.0 yad āha śrīkallaṭaḥ tuṭipāta iti atra pātaśabdaṃ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhā ity alaṃ rahasyārahasyanena //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, Caturdaśam āhnikam, 25.0 tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā //
TantraS, 19, 7.1 sarvatra ca atra śrāddhādividhau mūrtiyāgaḥ pradhānam iti śrīsiddhāmatam tadvidhiś ca vakṣyate naimittikaprakāśane //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
TantraS, Viṃśam āhnikam, 41.0 tatra āṣāḍhaśuklāt kulapūrṇimādināntaṃ kāryaṃ pavitrakam tatra kārttikakṛṣṇapañcadaśī kulacakraṃ nityācakraṃ pūrayati iti śrīnityātantravidaḥ //
TantraS, Viṃśam āhnikam, 42.0 māghaśuklapañcadaśī iti śrībhairavakulormividaḥ //
TantraS, Viṃśam āhnikam, 43.0 dakṣiṇāyanāntapañcadaśī iti śrītantrasadbhāvavidaḥ //
TantraS, 21, 4.0 kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt //
TantraS, Dvāviṃśam āhnikam, 10.0 tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ //
Tantrāloka
TĀ, 1, 9.1 jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ /
TĀ, 1, 10.1 śrīsomānandabodhaśrīmadutpalaviniḥsṛtāḥ /
TĀ, 1, 12.2 sa śrīcukhulako diśyādiṣṭaṃ me gururuttamaḥ //
TĀ, 1, 16.1 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
TĀ, 1, 16.1 śrībhaṭṭanāthacaraṇābjayugāttathā śrībhaṭṭārikāṃghriyugalādgurusantatiryā /
TĀ, 1, 21.1 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /
TĀ, 1, 82.2 ātmaiva hi svabhāvātmetyuktaṃ śrītriśiromate //
TĀ, 1, 150.2 rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane //
TĀ, 1, 167.1 tadetattrividhatvaṃ hi śāstre śrīpūrvanāmani /
TĀ, 1, 201.1 ūcivānata eva śrīvidyādhipatirādarāt /
TĀ, 1, 202.1 taduktaṃ śrīmataṅgādau svaśaktikiraṇātmakam /
TĀ, 1, 243.2 api durlabhasadbhāvaṃ śrīsiddhātantra ucyate //
TĀ, 3, 70.2 mahāḍāmarake yāge śrīparā mastake tathā //
TĀ, 3, 71.1 śrīpūrvaśāstre sā mātṛsadbhāvatvena varṇitā /
TĀ, 3, 85.1 kṣobhādhāramimaṃ prāhuḥ śrīsomānandaputrakāḥ /
TĀ, 3, 105.1 triśūlatvamataḥ prāha śāstā śrīpūrvaśāsane /
TĀ, 3, 206.2 tena śrītrīśikāśāstre śakteḥ saṃpuṭitākṛtiḥ //
TĀ, 3, 220.1 nirūpito 'yamarthaḥ śrīsiddhayogīśvarīmate /
TĀ, 3, 253.2 śrīsāraśāstre cāpyuktaṃ madhya ekākṣarāṃ parām //
TĀ, 4, 15.1 śrīpūrvaśāstre tatproktaṃ tarko yogāṅgamuttamam /
TĀ, 4, 25.2 śrīkāmikāyāṃ proktaṃ ca pāśaprakaraṇe sphuṭam //
TĀ, 4, 35.1 śrīpūrvaśāstre tenoktaṃ sa yiyāsuḥ śivecchayā /
TĀ, 4, 46.1 iti śrīpūrvavākye tadakasmāditi śabdataḥ /
TĀ, 4, 50.2 dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane //
TĀ, 4, 54.1 śrīmadvājasanīye śrīvīre śrībrahmayāmale /
TĀ, 4, 54.1 śrīmadvājasanīye śrīvīre śrībrahmayāmale /
TĀ, 4, 54.2 śrīsiddhāyāmidaṃ dhātrā proktamanyatra ca sphuṭam //
TĀ, 4, 78.2 tena śrīkiraṇoktaṃ yadgurutaḥ śāstrataḥ svataḥ //
TĀ, 4, 106.1 uktaṃ śrīpūrvaśastre ca na dvaitaṃ nāpi cādvayam /
TĀ, 4, 126.2 karaṇe grahaṇākārā yataḥ śrīyogasaṃcare //
TĀ, 4, 178.1 vāmeśvarīti śabdena proktā śrīniśisaṃcare /
TĀ, 4, 266.1 śrīsaṃtatistryambakākhyā tadardhāmardasaṃjñitā /
TĀ, 4, 274.1 na yantraṇātra kāryeti proktaṃ śrītrikaśāsane /
TĀ, 5, 40.2 iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat //
TĀ, 5, 41.2 śrīśaṃbhunātho me tuṣṭastasmai śrīsumatiprabhuḥ //
TĀ, 5, 41.2 śrīśaṃbhunātho me tuṣṭastasmai śrīsumatiprabhuḥ //
TĀ, 5, 97.1 śrīmaheśvaranāthena yo hṛtsthena mamoditaḥ /
TĀ, 5, 97.2 śrībrahmayāmale coktaṃ śrīmān rāvo daśātmakaḥ //
TĀ, 6, 58.2 uktaṃ ca śrīyogacāre mokṣaḥ sarvaprakāśanāt //
TĀ, 6, 88.2 śrītraiyambakasantānavitatāmbarabhāskaraḥ //
TĀ, 6, 89.1 dinarātrikramaṃ me śrīśaṃbhur ittham apaprathat /
TĀ, 6, 89.2 śrīsantānagurustvāha sthānaṃ buddhāprabuddhayoḥ //
TĀ, 6, 94.2 uktaṃ śrīkāmikāyāṃ ca nordhve 'dhaḥ prakṛtiḥ parā /
TĀ, 6, 142.1 vibhuradhaḥsthito 'pīśa iti śrīrauravaṃ matam /
TĀ, 6, 228.1 śrīmātaṅge tathā dharmasaṃghātātmā śivo yataḥ /
TĀ, 7, 64.2 uktaṃ śrīmālinītantre gātre yatraiva kutracit //
TĀ, 7, 67.2 śrīsvacchande 'ta evoktaṃ yathā parṇaṃ svatantubhiḥ //
TĀ, 8, 9.1 śrīmahīkṣottare caitānadhveśān gururabravīt /
TĀ, 8, 16.2 śrīdevyāyāmale coktaṃ ṣaṭtriṃśattattvasundaram //
TĀ, 8, 87.2 muktākāñcanaratnāḍhyā iti śrīruruśāsane //
TĀ, 8, 168.2 aṇḍasvarūpaṃ gurubhiścoktaṃ śrīrauravādiṣu //
TĀ, 8, 202.1 tataḥ śriyaḥ puraṃ rudrakrīḍāvataraṇeṣvatha /
TĀ, 8, 204.1 pureṣu bahudhā gaṅgā devādau śrīḥ sarasvatī /
TĀ, 8, 213.1 śrīkāmikāyāṃ kaśmīravarṇane coktavānvibhuḥ /
TĀ, 8, 237.2 svacchandaśāsane tattu mūle śrīpūrvaśāsane //
TĀ, 8, 300.1 cakrāṣṭakādhipatyena tathā śrīmālinīmate /
TĀ, 8, 300.2 vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane //
TĀ, 8, 321.1 śrīsāraśāsane punareṣā ṣaṭpuṭatayā vinirdiṣṭā /
TĀ, 8, 325.1 uktaṃ śrīpūrvaśāstre ca dharāvyaktātmakaṃ dvayam /
TĀ, 8, 410.2 śrībhūtirājamiśrā guravaḥ prāhuḥ punarbahī rudraśatam //
TĀ, 8, 436.2 śrīpūrvaśāsane punaraṣṭādaśādhikaṃ śataṃ kathitam //
TĀ, 8, 452.2 iti deśādhvavibhāgaḥ kathitaḥ śrīśambhunā samādiṣṭaḥ //
TĀ, 9, 21.2 itthaṃ śrīśiva evaikaḥ karteti paribhāṣyate //
TĀ, 11, 33.1 mataṃ caitanmaheśasya śrīpūrve yadabhāṣata /
TĀ, 11, 81.2 taduktaṃ varadena śrīsiddhayogīśvarīmate //
TĀ, 11, 89.1 ataḥ śodhakabhāvena śāstre śrīpūrvasaṃjñite /
TĀ, 12, 15.2 uktaṃ śrītrikasūtre ca jāyate yajanaṃ prati //
TĀ, 12, 23.2 śrīsarvācāravīrālīniśācarakramādiṣu //
TĀ, 16, 3.2 cakrapañcakamākhyātaṃ śāstre śrīpūrvasaṃjñite //
TĀ, 16, 4.2 asaṃkhyacakrasaṃbandhaḥ śrīsiddhādau nirūpitaḥ //
TĀ, 16, 15.2 itthaṃ sarvagatatve śrīparādevyāḥ sthite sati //
TĀ, 16, 101.1 krameṇa kathyate dṛṣṭaḥ śāstre śrīpūrvasaṃjñite /
TĀ, 16, 120.1 śrīpūrvaśāstre taccoktaṃ parameśena śaṃbhunā /
TĀ, 16, 143.1 śrīpūrvaśāstre tenādau tattveṣūktaṃ vidhitrayam /
TĀ, 16, 211.2 śrīpūrvaśāstre cāpyuktaṃ te tairāliṅgitā iti //
TĀ, 16, 252.1 śrīsāraśāstre tadidaṃ parameśena bhāṣitam /
TĀ, 16, 254.2 uktaṃ śrīpauṣkare 'nye ca brahmaviṣṇvādayo 'ṇḍagāḥ //
TĀ, 16, 278.2 viṣāpahārimantrādītyuktaṃ śrīpūrvaśāsane //
TĀ, 16, 286.2 mahāsaṃvitsamāsannetyuktaṃ śrīgamaśāsane //
TĀ, 16, 288.1 uktābhiprāyagarbhaṃ taduktaṃ śrīmālinīmate /
TĀ, 17, 18.2 āvāhyeṣṭvā pratarpyeti śrīsvacchande nirūpitam //
TĀ, 17, 88.1 uktaṃ śrīpūrvaśāstre ca srucamāpūrya sarpiṣā /
TĀ, 18, 9.1 śrībrahmayāmale coktaṃ saṃkṣipte 'pi hi bhāvayet /
TĀ, 19, 9.2 pūrvoktamarthajātaṃ śrīśambhunātra nirūpitam //
TĀ, 19, 14.2 samayyapyeti tāṃ dīkṣāmiti śrīmālinīmate //
TĀ, 20, 12.1 yathā śrītantrasadbhāve kathitā parameśinā /
TĀ, 20, 12.2 śrīpūrvaśāstre 'pyeṣā ca sūcitā parameśinā //
TĀ, 21, 11.2 śrīmṛtyuñjayasiddhādau taduktaṃ parameśinā //
TĀ, 21, 26.2 ākṛṣṭāvuddhṛtau vā mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ //
TĀ, 26, 44.2 śrīnirmaryādaśāstre ca tadetadvibhunoditam //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 21.3 śrīśivasya hṛdambhoje sthitā saṃhārarūpiṇī //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 8.1 śrīpārvatī uvāca /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 14.1 vāgbhavādyā mahāvidyā śrīkālī devatā smṛtā /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 29.1 śrībījādyā mahāvidyā sadā lakṣmīpradāyinī /
ToḍalT, Navamaḥ paṭalaḥ, 37.2 śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam //
Vetālapañcaviṃśatikā
VetPV, Intro, 61.1 vinayena vinā kā śrīḥ kā niśā śaśinā vinā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 1.0 śrīmanniṣkriyānandanāthānugrahasamaye śrīgandhamādanasiddhapādair akṛtakapustakapradarśanena yā parapade prāptir upadiṣṭā saiva vitatya nirūpyate //
Ānandakanda
ĀK, 1, 2, 1.1 śrībhairavī /
ĀK, 1, 2, 2.1 śrībhairavaḥ /
ĀK, 1, 2, 42.2 vāṅmāyāśrīyutaṃ toyam ātmavidyāśivātmakam //
ĀK, 1, 2, 70.2 nandikeśa ṛṣiḥ prokto devaḥ śrīrasabhairavaḥ //
ĀK, 1, 2, 74.1 prāṇānāyamya saṃkalpya śrīguruṃ śirasi sthitam /
ĀK, 1, 2, 152.9 asya śrīprāṇapratiṣṭhāmantrasya brahmaviṣṇumaheśvarā ṛṣayaḥ /
ĀK, 1, 2, 152.11 śrīparāśaktirdevatā /
ĀK, 1, 2, 195.5 oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 255.2 japetstotramidaṃ devi dhyātvā śrīrasabhairavam //
ĀK, 1, 3, 17.1 paritaḥ sarvatobhadraṃ śrīgaurītilakaṃ likhet /
ĀK, 1, 3, 26.1 evaṃ trisiddhamūrtiṃ ca śrībījasahitaṃ yajet /
ĀK, 1, 3, 42.2 dhanyo'haṃ kṛtakṛtyo'smi śrīnātha tvatprasādataḥ //
ĀK, 1, 4, 1.1 śrībhairavī /
ĀK, 1, 4, 1.3 śrībhairavaḥ /
ĀK, 1, 4, 68.1 śrībhairavī /
ĀK, 1, 4, 69.1 śrībhairavaḥ /
ĀK, 1, 5, 1.1 śrībhairavī /
ĀK, 1, 5, 2.1 śrībhairavaḥ /
ĀK, 1, 6, 1.2 śrībhairavī /
ĀK, 1, 6, 2.2 śrībhairavaḥ /
ĀK, 1, 9, 1.1 śrībhairavī /
ĀK, 1, 9, 1.3 śrībhairavaḥ /
ĀK, 1, 10, 2.1 śrībhairavī /
ĀK, 1, 10, 5.2 śrībhairavaḥ /
ĀK, 1, 10, 125.2 sevyate sanakādyaiśca śriyā yukto mahābalaḥ //
ĀK, 1, 11, 1.1 śrībhairavī /
ĀK, 1, 11, 6.1 śrībhairavaḥ /
ĀK, 1, 11, 16.1 śrīguruṃ siddhacakraṃ ca bhairavaṃ bhairavīṃ tathā /
ĀK, 1, 11, 20.2 śrīguruṃ nijadevaṃ ca candrasūryāgnitārakāḥ //
ĀK, 1, 11, 43.1 aiṃ hrīṃ śrīṃ klīṃ sauḥ śrībhairava //
ĀK, 1, 12, 1.1 śrībhairavī /
ĀK, 1, 12, 2.1 śrībhairavaḥ /
ĀK, 1, 12, 8.1 śrīmallikārjunamiti prakhyātaṃ parameśvari /
ĀK, 1, 12, 14.1 śrīgirīśasya purato gajākārā mahāśilā /
ĀK, 1, 12, 23.2 dṛśyate tatra mūle tu svayaṃ śrībhairavaḥ prabhuḥ //
ĀK, 1, 12, 121.1 gadāhastaṃ nīlavarṇaṃ dṛṣṭvā śrīkṣetrapālakam /
ĀK, 1, 12, 165.1 aiśānye śrīgirīśasya cāsti śrīmālinīśvaraḥ /
ĀK, 1, 12, 173.2 śrīgurau yatra tatrāpi piṇḍabhūmisthitopalāḥ //
ĀK, 1, 13, 1.1 śrībhairavī /
ĀK, 1, 13, 3.1 śrībhairavaḥ /
ĀK, 1, 13, 26.2 gaṇādhipaṃ kṣetrapālaṃ śrīguruṃ bhiṣajaṃ kramāt //
ĀK, 1, 14, 1.1 śrībhairavī /
ĀK, 1, 14, 2.1 śrībhairavaḥ /
ĀK, 1, 15, 1.1 śrībhairavī /
ĀK, 1, 15, 3.2 śrībhairavaḥ /
ĀK, 1, 15, 219.1 atha śrībhṛṅgarājasya kalpaṃ vacmi maheśvari /
ĀK, 1, 15, 313.1 śrībhairavī /
ĀK, 1, 15, 316.2 śrībhairavaḥ /
ĀK, 1, 15, 331.1 śrībhairavī /
ĀK, 1, 15, 332.2 śrībhairavaḥ /
ĀK, 1, 17, 1.2 śrībhairavī /
ĀK, 1, 17, 5.1 śrībhairavaḥ /
ĀK, 1, 19, 1.1 śrībhairavī /
ĀK, 1, 19, 2.1 śrībhairavaḥ /
ĀK, 1, 20, 1.1 śrībhairavī /
ĀK, 1, 20, 14.1 śrībhairavaḥ /
ĀK, 1, 21, 1.1 śrībhairavī /
ĀK, 1, 21, 2.1 śrībhairavaḥ /
ĀK, 1, 21, 40.2 eṣa śrīmātṛkāmantraḥ proktaḥ sārasvatapradaḥ //
ĀK, 1, 21, 62.1 bibhrāṇaṃ padmakarayā vāmorusthitayā śriyā /
ĀK, 1, 21, 66.2 dikṣu śrīśaktimadanabhūbījāni bahirlikhet //
ĀK, 1, 21, 69.2 gajāntaṃ śrīpadaṃ divyamāyuṣyārogyavardhanam //
ĀK, 1, 22, 48.2 śirasā dhārayennityaṃ tasya śrīrvaśamāpnuyāt //
ĀK, 1, 23, 1.1 śrībhairavī /
ĀK, 1, 23, 5.1 śrībhairavaḥ /
ĀK, 1, 23, 242.1 śrībhairavī /
ĀK, 1, 23, 243.1 śrībhairavaḥ /
ĀK, 1, 23, 309.2 śrībhairavī /
ĀK, 1, 23, 310.2 śrībhairavaḥ /
ĀK, 1, 23, 484.1 śrīśaile śrīvanaprānte paryaṅkākhye śilātale /
ĀK, 1, 23, 617.1 oṃ aiṃ hrīṃ śrīṃ kāli kāli mahākāli māṃsaśoṇitabhojani /
ĀK, 1, 24, 1.1 śrībhairavaḥ /
ĀK, 2, 1, 1.1 śrībhairavī /
ĀK, 2, 1, 4.1 śrībhairavaḥ /
ĀK, 2, 2, 1.1 śrībhairavaḥ /
ĀK, 2, 3, 1.1 śrībhairavaḥ /
ĀK, 2, 3, 5.2 śrīrāmapādukānyastaṃ vaṅgaṃ yadrūpyatāṃ gatam //
ĀK, 2, 4, 1.1 śrībhairavaḥ /
ĀK, 2, 5, 1.1 śrībhairavaḥ /
ĀK, 2, 6, 1.1 śrībhairavaḥ /
ĀK, 2, 7, 1.1 śrībhairavaḥ /
ĀK, 2, 8, 1.1 śrībhairavaḥ /
ĀK, 2, 8, 8.1 dhāraṇaṃ sarvadā kāryaṃ śreyaḥśrīkīrtikāṅkṣiṇā /
ĀK, 2, 8, 45.2 āyuḥ śriyaṃ ca prajñāṃ ca dhāraṇātkurute nṛṇām //
ĀK, 2, 8, 48.2 ṣaḍāraṃ tīkṣṇadhāraṃ ca susaumyāraṃ śriyaṃ diśet //
ĀK, 2, 8, 137.2 vajraṃ ratnottamaṃ puṇyaṃ śrīsaubhāgyavivardhanam //
ĀK, 2, 8, 153.2 medhyaṃ gomedakaṃ ratnaṃ yaśasyaṃ śrīvivardhanam //
ĀK, 2, 9, 1.1 śrībhairavī /
ĀK, 2, 9, 3.2 śrībhairavaḥ /
ĀK, 2, 10, 1.1 śrībhairavaḥ /
Āryāsaptaśatī
Āsapt, 1, 11.1 śyāmaṃ śrīkucakuṅkumapiñjaritam uro muradviṣo jayati /
Āsapt, 1, 13.2 sa jayati yena kṛtā śrīr anurūpā padmanābhasya //
Āsapt, 1, 17.2 sphāre yatphaṇacakre dharā śarāvaśriyaṃ vahati //
Āsapt, 1, 24.2 phaṇaśatapītaśvāso rāgāndhāyāḥ śriyaḥ keliḥ //
Āsapt, 1, 26.1 kṛtakāntakelikutukaśrīśītaśvāsasekanidrāṇaḥ /
Āsapt, 1, 34.1 śrīrāmāyaṇabhāratabṛhatkathānāṃ kavīn namaskurmaḥ /
Āsapt, 2, 8.2 śrīkeśavayoḥ praṇayī prajāpatir nābhivāstavyaḥ //
Āsapt, 2, 82.2 adhidevatā tvam eva śrīr iva kamalasya mama manasaḥ //
Āsapt, 2, 118.1 upanīya yan nitambe bhujaṅgam uccair alambi vibudhaiḥ śrīḥ /
Āsapt, 2, 178.2 icchati saubhāgyam adāt svayaṃvareṇa śriyaṃ viṣṇuḥ //
Āsapt, 2, 249.2 gehe śrīr iva gurujanapurato mūrteva sā vrīḍā //
Āsapt, 2, 410.2 vṛddhasya pramadāpi śrīr api bhṛtyasya bhogāya //
Āsapt, 2, 496.2 śrīr api vīravadhūr api garvotpulakā sukhaṃ svapiti //
Āsapt, 2, 540.1 śrīr api bhujaṅgabhoge mohanavijñena śīlitā yena /
Āsapt, 2, 544.1 śrīḥ śrīphalena rājyaṃ tṛṇarājenālpasāmyato labdham /
Āsapt, 2, 586.2 alasam api bhāgyavantaṃ bhajate puruṣayiteva śrīḥ //
Āsapt, 2, 655.1 sukhayitatarāṃ na rakṣati paricayaleśaṃ gaṇāṅganeva śrīḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 6.0 vetti vidyāmavidyāṃ ca sa vācyo bhagavāniti yadi vā bhagaśabdaḥ samastaiśvaryamāhātmyādivacanaḥ yathoktam aiśvaryasya samagrasya vīryasya yaśasaḥ śriyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 11.0 iti śrītimirodghāṭaproktanītyanusārataḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 17.0 iti śrīpratyabhijñoktanītyā patyur iva prabhoḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 19.0 iti śrīśāmbhavopāyaprakāśanaparāyaṇaḥ //
ŚSūtraV zu ŚSūtra, 2, 3.1, 6.0 etac chrīkṣemarājena tantrasārāt samuddhṛtaiḥ //
ŚSūtraV zu ŚSūtra, 2, 6.1, 10.0 iti śrīmālinīśāstrasiddhātantroktavaibhavāt //
ŚSūtraV zu ŚSūtra, 2, 7.1, 12.0 iti śrītrīśikāśāstraproktanyāyena mātṛkā //
ŚSūtraV zu ŚSūtra, 3, 27.1, 3.0 iti śrīpratyabhijñākṛddaiśikaproktayā diśā //
ŚSūtraV zu ŚSūtra, 3, 32.1, 9.0 iti śrīspandaśāstroktanītyā tasyāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 44.1, 14.0 iti śrībhagavadgītāproktanītyanusārataḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 10.0 iti śrīśivasūtrāṇāṃ rahasyārthopabṛṃhitam //
ŚSūtraV zu ŚSūtra, 3, 45.1, 17.0 śrīkṣemarājanirṇītavyākhyānādhvānusāriṇā //
Śukasaptati
Śusa, 3, 2.25 rājñaḥ kulaṃ śriyaṃ prāṇān nādagdhvā vinivartate //
Śusa, 23, 27.2 nāhatvā matsyaghātīva prāpnoti mahatīṃ śriyam //
Śyainikaśāstra
Śyainikaśāstra, 1, 31.1 iti śrīkūrmācalādhipatirudradevaviracite śyainike śāstre karmānuṣañjanaḥ prathamaḥ paricchedaḥ //
Śyainikaśāstra, 2, 34.1 iti śrīrudradevaviracite śyainike śāstre vyasanaheyāheyatānirūpaṇo dvitīyaḥ paricchedaḥ //
Śyainikaśāstra, 3, 80.1 iti śrīrudradevaviracite śyainike śāstre mṛgayāvivecanastṛtīyaḥ paricchedaḥ //
Śyainikaśāstra, 4, 63.1 iti śrīrudradevaviracite śyainike śāstre śyenānāṃ vivecanaṃ paricchedaḥ caturthaḥ //
Śyainikaśāstra, 5, 80.1 iti śrīrudradevaviracite śyainike śāstre cikitsādhikāraparicchedaḥ pañcamaḥ //
Śyainikaśāstra, 6, 63.1 iti śrīrudradevaviracite śyainike śāstre śyenapāteti kartavyatā paricchedaḥ ṣaṣṭhaḥ //
Śyainikaśāstra, 7, 30.1 iti śrīrudradevaviracite śyainike śāstre mṛgayānantaretikartavyatā paricchedaḥ saptamaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 11.0 iti śrīmahārājarṣivaryeṇa purūravasā viracitaṃ kāmijanānāṃ vinodāya rativilāsāṅgabhūtaṃ kādambarasvīkaraṇasūtraṃ savyākhyānaṃ samāptim agamat //
Dhanurveda
DhanV, 1, 1.1 śrīgaṇeśagīrbhyāṃ namaḥ /
DhanV, 1, 211.2 api ca svaśriyai sainyaṃ vṛtheyaṃ muṇḍamaṇḍalī //
Gheraṇḍasaṃhitā
GherS, 2, 30.2 harati sakalarogān āśu gulmajvarādīn bhavati vigatadoṣaṃ hy āsanaṃ śrīmayūram //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 1.1 śrīkṣetragokarṇapurāṇam /
GokPurS, 1, 88.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre prathamo 'dhyāyaḥ / //
GokPurS, 1, 88.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre prathamo 'dhyāyaḥ / //
GokPurS, 2, 72.1 śrīśailaḥ śrīvirūpākṣaḥ setuḥ kedāra eva ca /
GokPurS, 2, 99.1 iti śrīskānde gokarṇamāhātmye dvitīyo 'dhyāyaḥ / //
GokPurS, 3, 70.1 iti śrī tṛtīyo 'dhyāyaḥ //
GokPurS, 4, 67.1 iti śrīskānde śrīgokarṇamāhātmye caturtho 'dhyāyaḥ //
GokPurS, 4, 67.1 iti śrīskānde śrīgokarṇamāhātmye caturtho 'dhyāyaḥ //
GokPurS, 5, 15.1 etalliṅgārcakānāṃ tu mahatīṃ śriyam eva ca /
GokPurS, 5, 73.1 iti śrīskānde śrīgokarṇamāhātmye pañcamo 'dhyāyaḥ / //
GokPurS, 5, 73.1 iti śrīskānde śrīgokarṇamāhātmye pañcamo 'dhyāyaḥ / //
GokPurS, 6, 78.1 iti śrīskānde śrīgokarṇamāhātmye ṣaṣṭho 'dhyāyaḥ / //
GokPurS, 6, 78.1 iti śrīskānde śrīgokarṇamāhātmye ṣaṣṭho 'dhyāyaḥ / //
GokPurS, 7, 87.1 iti śrīskānde mahāpurāṇe gokarṇakhaṇḍe gokarṇamāhātmye sāroddhāre saptamo 'dhyāyaḥ / //
GokPurS, 8, 86.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye aṣṭamo 'dhyāyaḥ / //
GokPurS, 8, 86.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye aṣṭamo 'dhyāyaḥ / //
GokPurS, 9, 85.1 alakākhyāṃ purīṃ ramyāṃ nidhīn aṣṭau śriyaṃ tathā /
GokPurS, 9, 88.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye navamo 'dhyāyaḥ / //
GokPurS, 9, 88.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye navamo 'dhyāyaḥ / //
GokPurS, 10, 46.2 śrībhagavān uvāca /
GokPurS, 10, 58.2 śrībhagavān uvāca /
GokPurS, 10, 96.1 iti śrīskānde śrīgokarṇamāhātmye daśamo 'dhyāyaḥ / //
GokPurS, 10, 96.1 iti śrīskānde śrīgokarṇamāhātmye daśamo 'dhyāyaḥ / //
GokPurS, 11, 86.1 iti śrīskānde śrīgokarṇamāhātmye ekādaśo 'dhyāyaḥ //
GokPurS, 11, 86.1 iti śrīskānde śrīgokarṇamāhātmye ekādaśo 'dhyāyaḥ //
GokPurS, 12, 106.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre dvādaśo 'dhyāyaḥ //
GokPurS, 12, 106.1 iti śrīskānde gokarṇakhaṇḍe śrīgokarṇamāhātmye sāroddhāre dvādaśo 'dhyāyaḥ //
Gorakṣaśataka
GorŚ, 1, 1.2 śrīguruṃ paramānandaṃ vande svānandavigraham /
GorŚ, 1, 2.2 jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ vyaktāvyaktaguṇādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje //
Haribhaktivilāsa
HBhVil, 1, 4.2 kāśīśvaraḥ kṛṣṇavane cakāstu śrīkṛṣṇadāsaś ca salokanāthaḥ //
HBhVil, 1, 5.1 ādau sakāraṇaṃ lekhyaṃ śrīgurvāśrayaṇaṃ tataḥ /
HBhVil, 1, 9.2 vastraṃ pīṭhaṃ cordhvapuṇḍraṃ śrīgopīcandanādikam //
HBhVil, 1, 11.2 śrīgurvādinatir bhūtaśuddhiḥ prāṇaviśodhanam //
HBhVil, 1, 12.2 pūjā padāni śrīmūrtiśālagrāmaśilās tathā //
HBhVil, 1, 15.1 gandhaḥ śrītulasīkāṣṭhacandanaṃ kusumāni ca /
HBhVil, 1, 25.2 pakṣeṣv ekādaśī sāṅgā śrīdvādaśyaṣṭakaṃ mahat //
HBhVil, 1, 27.2 jīrṇoddhṛtiḥ śrītulasīvivāho 'nanyakarma ca //
HBhVil, 1, 31.1 svayaṃ śrībhagavatā ca nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
HBhVil, 1, 32.1 tatraiva śrīprabuddhayogeśvaroktau tasmād guruṃ prapadyeta jijñāsuḥ śreya uttamam /
HBhVil, 1, 33.1 svayaṃ śrībhagavaduktau madabhijñaṃ guruṃ śāntam upāsīta madātmakam //
HBhVil, 1, 36.1 śrībhāgavate daśamaskandhe śrutistutau vijitahṛṣīkavāyubhir adāntamanasturagaṃ ya iha yatanti yantum atilolam upāyakhidaḥ /
HBhVil, 1, 47.1 śrīnāradapañcarātre śrībhagavannāradasaṃvāde /
HBhVil, 1, 47.1 śrīnāradapañcarātre śrībhagavannāradasaṃvāde /
HBhVil, 1, 59.2 bahupratigrahāsakta ācāryaḥ śrīkṣayāvahaḥ //
HBhVil, 1, 80.1 kaurme śrīvyāsagītāyām /
HBhVil, 1, 89.1 devyāgame śrīśivoktau /
HBhVil, 1, 91.1 śrīnāradoktau /
HBhVil, 1, 93.1 śrīmanusmṛtau /
HBhVil, 1, 95.1 śrīnāradapañcarātre /
HBhVil, 1, 96.1 praṇavaḥ śrīs tato nāma viṣṇuśabdād anantaram /
HBhVil, 1, 100.1 śrīviṣṇusmṛtau /
HBhVil, 1, 102.1 śrīnāradapañcarātre /
HBhVil, 1, 104.1 tatra śrīvāsudevasya sarvadevaśiromaṇeḥ /
HBhVil, 1, 107.1 śrīdaśamaskandhe /
HBhVil, 1, 111.1 tatraiva śrībhagavadvākyam /
HBhVil, 1, 112.1 ata evoktaṃ skānde śrībrahmanāradasaṃvāde /
HBhVil, 1, 120.1 tathā ca śrīharivaṃśe śivavākyam /
HBhVil, 1, 122.2 mantrān śrīmantrarājādīn vaiṣṇavān gurvanugrahāt /
HBhVil, 1, 125.2 tātparyataḥ śrīgopālamantramāhātmyapuṣṭaye //
HBhVil, 1, 130.1 śrīviṣṇupurāṇe /
HBhVil, 1, 140.1 śrīśukavyāsasaṃvāde ca /
HBhVil, 1, 157.1 tathā ca bṛhadgautamīye śrīgovindavṛndāvanākhye /
HBhVil, 1, 182.2 devīṃ prati śrīmahādevoktāṣṭādaśākṣaraprasaṅga eva /
HBhVil, 1, 196.1 prabhuṃ śrīkṛṣṇacaitanyaṃ taṃ nato 'smi gurūttamam /
HBhVil, 1, 198.1 tathā ca smṛtyarthasāre pādme ca vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 1, 201.1 agastyasaṃhitāyāṃ śrīrāmamantrarājam uddiśya /
HBhVil, 1, 218.2 aṣṭādaśākṣaramantram adhikṛtya śrīśivenoktam /
HBhVil, 1, 239.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse gauravo nāma prathamo vilāsaḥ //
HBhVil, 1, 239.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse gauravo nāma prathamo vilāsaḥ //
HBhVil, 2, 5.1 skānde kārttikaprasaṅge śrībrahmanāradasaṃvāde /
HBhVil, 2, 6.1 tatraiva śrīrukmāṅgadamohinīsaṃvāde viṣṇuyāmale ca /
HBhVil, 2, 11.1 skānde tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 2, 20.1 skānde tatraiva śrīrukmāṅgadamohinīsaṃvāde /
HBhVil, 2, 66.3 śaśinī candrikā kāntir jyotsnā śrīḥ prītir aṅgadā /
HBhVil, 2, 90.1 śrībījaṃ madhyayonau ca vilikhyābhyukṣya pūjayet /
HBhVil, 2, 92.1 gandhādināgnim abhyarcya viṣṇoḥ sakrīḍataḥ śriyā /
HBhVil, 2, 119.1 śrīkṛṣṇam atha saṃprārthya guruḥ kumbhasya vāsasā /
HBhVil, 2, 132.2 pañcāṅgapramukhair nyāsaiḥ kuryāt śrīkṛṣṇasācchiśum //
HBhVil, 2, 139.1 śrīnāradapañcarātre /
HBhVil, 2, 186.1 śrīguror brāhmaṇānāṃ ca śubhāśīrbhiḥ samedhitaḥ /
HBhVil, 2, 188.1 tathā ca saṃmohanatantre śrīśivomāsaṃvāde /
HBhVil, 2, 215.2 śrīkāmān snāpayet tadvad aindreṇātha ghaṭena tu //
HBhVil, 2, 248.1 tatra tatraiva viśeṣaḥ śrīnāradapañcarātre /
HBhVil, 2, 257.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse daikṣiko nāma dvitīyo vilāsaḥ //
HBhVil, 2, 257.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse daikṣiko nāma dvitīyo vilāsaḥ //
HBhVil, 3, 1.1 vande'nantādbhutaiśvaryaṃ śrīcaitanyaṃ mahāprabhum /
HBhVil, 3, 2.1 puṃso gṛhītadīkṣasya śrīkṛṣṇaṃ pūjayiṣyataḥ /
HBhVil, 3, 6.1 mārkaṇḍeyapurāṇe śrīmadālasālarkasaṃvāde /
HBhVil, 3, 8.1 bhaviṣyottare ca śrīkṛṣṇayudhiṣṭhirasaṃvāde /
HBhVil, 3, 23.2 sthiracaravṛjinaghnaḥ susmita śrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam //
HBhVil, 3, 32.2 kintu svābhīṣṭarūpādi śrīkṛṣṇasya vicintayet //
HBhVil, 3, 34.1 tathā ca skānde skandaṃ prati śrīśivoktau /
HBhVil, 3, 39.1 kāśīkhaṇḍe ca śrīdhruvacarite /
HBhVil, 3, 47.1 gāruḍe śrīnāradoktau viṣṇudharme ca pulastyoktau /
HBhVil, 3, 49.1 śrīviṣṇupurāṇe /
HBhVil, 3, 55.1 ata evoktaṃ skānde kārttikaprasaṅge śrīparāśareṇa /
HBhVil, 3, 56.1 ṣaṣṭhaskandhe śrīśukena /
HBhVil, 3, 57.1 śrīviṣṇupurāṇe śrīprahlādoktau /
HBhVil, 3, 57.1 śrīviṣṇupurāṇe śrīprahlādoktau /
HBhVil, 3, 67.1 viṣṇupurāṇe hiraṇyakaśipuṃ prati śrīprahlādoktau /
HBhVil, 3, 71.1 tatraiva kārttikaprasaṅge śrīparāśaroktau /
HBhVil, 3, 77.1 kāśīkhaṇḍe śrībindumādhavaprasaṅge agnibindustutau /
HBhVil, 3, 78.1 śrībhagavadgītāsu /
HBhVil, 3, 84.1 śrīnāradenāpi /
HBhVil, 3, 87.1 athādau śrīguruṃ natvā śrīkṛṣṇasya padābjayoḥ /
HBhVil, 3, 87.1 athādau śrīguruṃ natvā śrīkṛṣṇasya padābjayoḥ /
HBhVil, 3, 92.1 saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman /
HBhVil, 3, 98.1 śrīgopīcandanenordhvapuṇḍraṃ kṛtvā yathāvidhi /
HBhVil, 3, 114.1 śrīgautamīyatantrādau taddhyānaṃ prathitaṃ param /
HBhVil, 3, 122.1 skānde śrībrahmoktau /
HBhVil, 3, 125.1 caturthaskandhe śrīpṛthūktau /
HBhVil, 3, 134.1 nārasiṃhe śrīyamoktau /
HBhVil, 3, 144.1 śrīhastāṅghrimukhāmbhojakṣālanāya ca tadgṛhe /
HBhVil, 3, 146.1 tataḥ śrītulasīṃ puṇyām arpayet bhagavatpriyām /
HBhVil, 3, 154.2 śrīvāsudevāniruddhapradyumnādhokṣajācyuta /
HBhVil, 3, 154.3 śrīkṛṣṇānanta govinda saṅkarṣaṇa namo 'stu te //
HBhVil, 3, 156.1 śrīviṣṇupurāṇe aurvasagarasaṃvāde gṛhidharmakathane /
HBhVil, 3, 166.1 kāśīkāṇḍe śrīskandāgastyasaṃvāde /
HBhVil, 3, 226.1 kaurme śrīvyāsagītāyām /
HBhVil, 3, 245.1 mahābhārate udyogaparvaṇi śrīviduroktau /
HBhVil, 3, 245.3 sparśaś ca gandhaś ca viśuddhatā ca śrīḥ saukumāryaṃ pravarāś ca nāryaḥ //
HBhVil, 3, 250.3 saubhāgyaṃ śrīḥ sukhaṃ puṣṭiḥ puṇyaṃ vidyā yaśo dhṛtiḥ //
HBhVil, 3, 270.1 śrīnāradapañcarātre /
HBhVil, 3, 271.1 pādme vaiśākhyamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 3, 292.1 tatraiva śrīgautamāmbarīṣasaṃvāde /
HBhVil, 3, 298.1 śrīnṛsiṃhapurāṇe /
HBhVil, 3, 314.1 tataḥ sampūjya salile nijāṃ śrīmantradevatām /
HBhVil, 3, 317.2 śrīkṛṣṇaṃ tarpayāmīti triḥ samyak tarpayet kṛtī //
HBhVil, 3, 319.1 śrīsanatkumārakalpe /
HBhVil, 3, 350.1 ata eva śrīrāmārcanacandrikāyām /
HBhVil, 3, 354.1 pādme vaiśākhamāhātmye śrīnāradāmbarīṣasaṃvāde /
HBhVil, 3, 358.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śaucīyo nāma tṛtīyo vilāsaḥ //
HBhVil, 3, 358.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śaucīyo nāma tṛtīyo vilāsaḥ //
HBhVil, 4, 1.1 snātvā śrīkṛṣṇacaitanyanāmatīrthottame sakṛt /
HBhVil, 4, 3.1 tathā ca śrīnṛsiṃhapurāṇe /
HBhVil, 4, 7.1 ekādaśaskandhe śrībhagavaduddhavasaṃvāde bhagavaddharmakathane /
HBhVil, 4, 8.1 śrīnṛsiṃhapurāṇe /
HBhVil, 4, 9.1 śrīviṣṇudharmottare /
HBhVil, 4, 11.1 śrīvārāhe /
HBhVil, 4, 24.1 śrīviṣṇudharmottare /
HBhVil, 4, 27.1 tatraiva śrīdharmarājasya dūtānuśāsane /
HBhVil, 4, 28.1 śrīviṣṇudharmottare /
HBhVil, 4, 97.2 samāharet śrītulasīṃ puṣpādi ca yathoditam //
HBhVil, 4, 108.1 tathā coktaṃ śrīnāradapañcarātre /
HBhVil, 4, 123.3 śrīkāmaḥ sarvadā snānaṃ kurvītāmalakair naraḥ //
HBhVil, 4, 166.2 ūrdhvapuṇḍrādikaṃ kuryāt śrīgopīcandanādinā //
HBhVil, 4, 168.1 tad uktaṃ brāhme śrībhagavatā /
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 4, 177.1 pādme śrībhagavaduktau /
HBhVil, 4, 178.1 tatraiva śrīnāradoktau /
HBhVil, 4, 182.1 ata eva pādme śrīnāradoktau /
HBhVil, 4, 201.1 śrībrahmāṇḍapurāṇe /
HBhVil, 4, 202.1 tatraiva śrībhagavadvacanam /
HBhVil, 4, 204.1 śrībrahmāṇḍapurāṇe /
HBhVil, 4, 208.2 śrīkaraṃ pītam ity āhuḥ śvetaṃ mokṣakaraṃ śubham //
HBhVil, 4, 213.3 sa hi tatra sthitaṃ viṣṇuṃ śriyaṃ caiva vyapohati //
HBhVil, 4, 224.1 śrīraṅge veṅkaṭādrau ca śrīkūrme dvārake śubhe /
HBhVil, 4, 227.1 uktaṃ ca pādme śrīnāradena /
HBhVil, 4, 231.1 kāśīkhaṇḍe ca śrīyamena /
HBhVil, 4, 231.3 tat pāvitryaṃ kva vai tīrthe śrīgopīcandane yathā //
HBhVil, 4, 239.1 padmapurāṇe śrīgotamena /
HBhVil, 4, 240.1 kāśīkhaṇḍe ca śrīyamena /
HBhVil, 4, 249.1 gāruḍe śrībhagavaduktau /
HBhVil, 4, 254.1 skānde śrīsanatkumāramārkaṇḍeyasaṃvāde /
HBhVil, 4, 260.1 śrībhagavaduktau /
HBhVil, 4, 266.1 tatraiva śrībrahmanāradasaṃvāde /
HBhVil, 4, 275.1 vārāhe śrīsanatkumāroktau /
HBhVil, 4, 281.1 brāhmye śrībrahmanāradasaṃvāde /
HBhVil, 4, 293.1 tatraiva śrīsanatkumāroktau /
HBhVil, 4, 304.1 śrīgopīcandanenaivaṃ cakrādīni budho 'nvaham /
HBhVil, 4, 305.2 cakraṃ syād dakṣiṇāvartaṃ śaṅkhaṃ ca śrīhareḥ smṛtaḥ //
HBhVil, 4, 322.1 viṣṇudharmottare śrībhagavaduktau /
HBhVil, 4, 344.1 kiṃca śrībhagavaduktau /
HBhVil, 4, 345.1 śrīnāradena ca /
HBhVil, 4, 347.1 ekādaśaskandhe śrībhagavaduktau /
HBhVil, 4, 372.1 ata eva kaurme śrīvyāsagītāyām /
HBhVil, 4, 373.1 atha śrīgurupādānāṃ prāpyānujñāṃ ca sādhakaḥ /
HBhVil, 4, 375.1 tataḥ śrībhagavatpūjāmandirasyāṅganaṃ gataḥ /
HBhVil, 4, 377.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śrīvaiṣṇavālaṅkāro nāma caturtho vilāsaḥ //
HBhVil, 4, 377.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse śrīvaiṣṇavālaṅkāro nāma caturtho vilāsaḥ //
HBhVil, 5, 1.1 śrīcaitanyaprabhuṃ vande bālo 'pi yadanugrahāt /
HBhVil, 5, 1.4 śrīcaitanyāya namaḥ /
HBhVil, 5, 5.6 śrīkṛṣṇadvāradevebhyo dattvā pādyādikaṃ tataḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.4 evam agre'pi saparivārebhyaḥ śrīkṛṣṇapārṣadebhyo namaḥ ityādi prayogo draṣṭavyaḥ /
HBhVil, 5, 6.6 tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet //
HBhVil, 5, 9.4 tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 11.4 parivārārāḥ kṛtāḥ sarve punaḥ śrīviṣṇupārṣadāḥ /
HBhVil, 5, 11.8 ūrdhve dvāraśriyaṃ ceṣṭvā dvāry etān yugmaśo 'rcayet /
HBhVil, 5, 12.5 veśma śrībhagavanmandiraṃ harer gehaṃ pravekṣyann iti pūrvalikhanāt /
HBhVil, 5, 26.1 kiṃca śrībhagavadgītāsu /
HBhVil, 5, 48.1 yata uktaṃ śrīviṣṇudharme /
HBhVil, 5, 56.1 paṭhan oṃ śāntiḥ śrīkṛṣṇapādapadmārādhaneṣu śāntir bhavatu /
HBhVil, 5, 59.1 tataḥ kṛtāñjalir vāme śrīguruṃ paramaṃ gurum /
HBhVil, 5, 77.3 śrīviṣṇuḥ kumbhake jñeyo dhyānasthānaṃ guror mukhāt //
HBhVil, 5, 134.1 śrīratnamaṇḍapaṃ caiva kalpavṛkṣaṃ tathā hṛdi /
HBhVil, 5, 141.2 kramācchrīmathurāvṛndāvanaṃ tatkuñjanīpakāḥ //
HBhVil, 5, 147.1 oṃ aṣṭādaśākṣaramantrasya śrīnārada ṛṣir gāyatrīchandaḥ sakalalokamaṅgalo nandatanayo devatā hrīṃ bījaṃ svāhā śaktiḥ kṛṣṇaḥ prakṛtir durgādhiṣṭhātrī devatā abhimatārthe viniyogaḥ //
HBhVil, 5, 161.2 śrīśaktikāmabījaiś ca sṛṣṭyādikramato 'pare //
HBhVil, 5, 168.2 karakacchapikāṃ kṛtvā dhyāyecchrīnandanandanam //
HBhVil, 5, 200.3 śrīlocanayor itas tato bahudhā nipatanena sarvato darśanān mālety uktam /
HBhVil, 5, 204.1 tasya śrīkṛṣṇasya pādapaṅkajagatāṃ tadviṣayiṇīm ity arthaḥ /
HBhVil, 5, 205.1 ata eva amuṃ śrīkṛṣṇaṃ mahatyākhyayā kacchapikayā svakīyavīṇayā prīṇayantam /
HBhVil, 5, 205.5 ata eva munīndraṃ munigaṇaśreṣṭhaṃ dhātṛsutaṃ śrīnāradaṃ nabhasi samyak cintayet /
HBhVil, 5, 205.6 śrīgautamīyatantre /
HBhVil, 5, 213.9 tādṛśīnāṃ kanyānāṃ śrīgopakumārīṇāṃ śatena veṣṭitam /
HBhVil, 5, 218.1 saṅkṣepeṇa śrīsanatkumārakalpe'pi /
HBhVil, 5, 219.1 asau anirvacanīyamāhātmyaḥ śrīdevakīnandano devo naḥ asmān avyāt rakṣatu /
HBhVil, 5, 221.1 śrīnāradapañcarātre /
HBhVil, 5, 244.1 bṛhannāradīye śrīvāmanaprādurbhāve /
HBhVil, 5, 245.1 nāradapañcarātre śrībhagavannāradasaṃvāde /
HBhVil, 5, 250.2 śrīkṛṣṇam ity anujñāpya bahiḥ pūjāṃ samācaret //
HBhVil, 5, 251.2 śrīmūrtayo bahuvidhāḥ śālagrāmaśilās tathā //
HBhVil, 5, 261.1 gopālamantroddiṣṭatvāt tacchrīmūrtir apekṣitā /
HBhVil, 5, 261.2 tathāpi vaiṣṇavaprītyai lekhyāḥ śrīmūrtayo 'khilāḥ //
HBhVil, 5, 262.1 śrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde /
HBhVil, 5, 262.1 śrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde /
HBhVil, 5, 262.1 śrīhayaśīrṣapañcarātre śrībhagavatśrīhayaśīrṣabrahmasaṃvāde /
HBhVil, 5, 291.2 prākaṭyād akhilāṅgānāṃ śrīmūrtiṃ bahu manyate //
HBhVil, 5, 309.1 yata uktaṃ śrībhagavatā brāhme /
HBhVil, 5, 310.1 śrīrudreṇa ca skānde /
HBhVil, 5, 313.1 brāhme śrībhagavadbrahmasaṃvāde /
HBhVil, 5, 361.1 tathā ca śrībhagavadbrahmasaṃvāde tatraiva /
HBhVil, 5, 362.2 tasyām eva sadā brahman śriyā saha vasāmy aham //
HBhVil, 5, 383.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 425.1 pādme kārttikamāhātmye śrīyamadhūmrakeśasaṃvāde /
HBhVil, 5, 433.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 443.4 manomayī maṇimayī śrīmūrtir aṣṭadhā smṛtā //
HBhVil, 5, 444.1 śālagrāmaśilāyāṃ tu sākṣāt śrīkṛṣṇasevanam /
HBhVil, 5, 445.1 skānde kārttikamāhātmye śrīśivaskandasaṃvāde /
HBhVil, 5, 447.2 ūrmīn gaṇayituṃ śakyaḥ śrīcaitanyāśrito 'pi kaḥ //
HBhVil, 5, 450.1 evaṃ śrībhagavān sarvaiḥ śālagrāmaśilātmakaḥ /
HBhVil, 5, 451.1 tathā skānde śrībrahmanāradasaṃvāde cāturmāsyavrate śālagrāmaśilārcāprasaṅge /
HBhVil, 5, 458.1 skānde śrībrahmanāradasaṃvāde /
HBhVil, 5, 460.1 śrīprahlādasaṃhitāyām /
HBhVil, 5, 466.1 dvārakāmāhātmye ca dvārakāgatānāṃ śrībrahmādīnām uktau /
HBhVil, 5, 477.1 śrīprahlādasaṃhitāyām /
HBhVil, 5, 481.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse ādhiṣṭhāniko nāma pañcamo vilāsaḥ //
HBhVil, 5, 481.1 iti śrīgopālabhaṭṭavilikhite śrībhagavadbhaktivilāse ādhiṣṭhāniko nāma pañcamo vilāsaḥ //
Haṃsadūta
Haṃsadūta, 1, 35.2 ayi śrīgovindasmaraṇamadirāmattahṛdaye satīti khyātiṃ te hasati kulaṭānāṃ kulamidam //
Haṃsadūta, 1, 55.1 sarojānāṃ vyūhaḥ śriyam abhilaṣan yasya padayor yayau rāgāḍhyānāṃ vidhuramudavāsavratavidhim /
Haṃsadūta, 1, 65.2 sakhī tasyā vijñāpayati lalitā dhīralalita praṇamya śrīpādāmbujakanakapīṭhīparisare //
Haṃsadūta, 1, 88.1 murāre kālindīsalilacaladindīvara ruce mukunda śrīvṛndāvanamadanavṛndārakamaṇe /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 1.1 śryādināthāya namo 'stu tasmai yenopadiṣṭā haṭhayogavidyā /
HYP, Prathama upadeśaḥ, 2.1 praṇamya śrīguruṃ nāthaṃ svātmārāmeṇa yoginā /
HYP, Prathama upadeśaḥ, 5.1 śryādināthamatsyendraśāvarānandabhairavāḥ /
HYP, Prathama upadeśaḥ, 29.1 pragṛhya tiṣṭhet parivartitāṅgaḥ śrīmatsyanāthoditam āsanaṃ syāt /
HYP, Prathama upadeśaḥ, 33.2 harati sakalarogān āśu gulmodarādīn abhibhavati ca doṣān āsanaṃ śrīmayūram //
HYP, Tṛtīya upadeshaḥ, 129.2 sa eva śrīguruḥ svāmī sākṣād īśvara eva saḥ //
HYP, Caturthopadeśaḥ, 38.1 śrīśāmbhavyāś ca khecaryā avasthādhāmabhedataḥ /
HYP, Caturthopadeśaḥ, 66.1 śryādināthena sapādakoṭilayaprakārāḥ kathitā jayanti /
HYP, Caturthopadeśaḥ, 81.2 ānandam ekaṃ vacasām agamyaṃ jānāti taṃ śrīgurunātha ekaḥ //
Janmamaraṇavicāra
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 57.1 uktaṃ śrīcillācakreśvaramate /
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 156.1 ata eva uktaṃ śrīniśāṭane /
JanMVic, 1, 158.1 śrīrāmabhaṭṭārake 'pi tāvat /
JanMVic, 1, 165.0 na ca saṃsthitasya uttamatayā adhikāriṇo lokayātrāprasiddhāsruvimocanādiparidevitaṃ kāryam yathoktaṃ śrīpūrvaśāsane niṣiddhaṃ sarvaśāstrāṇāṃ rodanaṃ kāyaśāsanam //
JanMVic, 1, 167.0 śrīmatarahasyatilake 'pi uttamanayādhikāriṇāṃ saṃvṛtanijasadācārāṇāṃ lokaprasiddhirakṣāyai tadācārāparityāgo 'pi āmnātaḥ tathā hi lokācārasya vicchedo na kartavyaḥ kadācana //
JanMVic, 1, 170.1 pitruddeśena ca yāgajapahomopavāsādi gurum ārādhya avaśyaṃ vidhātavyam ity uktam śrīmahākule /
JanMVic, 1, 173.1 śrīpracaṇḍabhairave 'pi uktam /
JanMVic, 1, 176.1 śrībhāgeśamate 'pi /
JanMVic, 1, 193.1 śrīsvātmacidamṛtavapuḥśaṃkarārpaṇaṃ bhūyāt //
Kokilasaṃdeśa
KokSam, 1, 1.1 saudhe tuṅge saha dayitayā ko 'pi saṃkrīḍamānaḥ prāpa svāpaṃ paramapuruṣaḥ śeṣabhoge śriyeva /
KokSam, 1, 4.2 caitrārambhe samuditamadhuśrīkaṭākṣābhirāmaṃ cūtāṅkūrāsvadanarasikaṃ kokilaṃ saṃdadarśa //
KokSam, 1, 14.1 śrīkāmākṣyā vinatamamarairutsavaṃ phālgunākhyaṃ dṛṣṭvā yāntyaḥ svabhavanamupārūḍhanānāvimānāḥ /
KokSam, 1, 19.2 utthāsyanti bhramarataruṇāḥ siktadehā marandair udyānaśrīprahitasajalāpāṅgabhaṅgānukārāḥ //
KokSam, 1, 53.1 śrīnandibhrūniyamitamithorodhamābaddhasevān brahmendrādyān kvacana vibudhān sādaraṃ vīkṣamāṇaḥ /
KokSam, 1, 90.1 cārusvacchā śapharanayanā cakravākastanaśrīḥ kallolabhrūḥ kamalavadanā kamraśaivālakeśā /
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //
KokSam, 2, 69.2 mānyaśrīḥ syānmadananṛpateḥ kokilā te 'nukūlā bhūyānmaivaṃ sakṛdapi tayā viprayogaprasaṅgaḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 79.2, 2.0 śrīmadano madanābhidho rājā jayati sarvotkarṣeṇa vartate //
MuA zu RHT, 19, 79.2, 7.0 yasya kārayituḥ śrīmadanasaṃjñasya rasavidyā svayaṃ svarūpatvenāvatīrṇā prādurbhūtā //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.1 dhyātvā saṃprati gauraveṇa caraṇadvandvaṃ śubhaṃ gauravaṃ śrībrahmānvitaśaṅkareṇa sahasā vaidyapriyānāmikā /
Nāḍīparīkṣā, 1, 2.2 vyākhyā śrījayakṛṣṇadāsakathanānnāḍīparīkṣopari prītyai sadbhiṣajāṃ vidhīyata iyaṃ bhāṣāmayī śobhanā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Paraśurāmakalpasūtra, 2, 9.1 trikoṇe devaḥ tasya ṣaḍasrasyāntarāle śrīśrīpatyādicaturmithunāni aṅgāni ca ṛddhyāmodādiṣaṇmithunāni ṣaḍasre mithunadvayaṃ ṣaḍasrobhayapārśvayos tatsandhiṣv aṅgāni brāhmyādyā aṣṭadale caturasrāṣṭadikṣv indrādyāḥ pūjyāḥ sarvatra devatānāmasu śrīpūrvaṃ pādukām uccārya pūjayāmīty aṣṭākṣarīṃ yojayet //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 3, 1.1 evaṃ gaṇapatim iṣṭvā vidhūtasamastavighnavyatikaraḥ śakticakraikanāyikāyāḥ śrīlalitāyāḥ kramam ārabheta //
Rasakāmadhenu
RKDh, 1, 1, 1.1 śrīprasādavarārūḍho jayati tripurāpriyaḥ /
RKDh, 1, 1, 7.5 eṣāṃ bhasmasattvadravāḥ śrīrasendrajāraṇārtham atyartham upayuktāḥ /
RKDh, 1, 5, 27.2 śuṣkaṃ śrīraṅgayantreṇa sattvaṃ grāhyaṃ prayatnataḥ /
Rasasaṃketakalikā
RSK, 4, 59.2 prāpnuyācchrīyutaḥ samyaṅmanujo bhūmimaṇḍale //
RSK, 4, 85.2 ardhaṃ yantre nidhāyātra śrīguroḥ saṃpradāyataḥ //
RSK, 4, 101.2 taptahāṭakavarṇābhaḥ śrīdhīmedhāvibhūṣitaḥ //
RSK, 5, 23.2 śrīnāgārjunagaditā guṭikā mṛtasaṃjīvanīkhyātā //
Rasārṇavakalpa
RAK, 1, 139.1 śrīdevyuvāca /
RAK, 1, 140.1 śrīśiva uvāca /
RAK, 1, 323.2 śrīdevyuvāca /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 1.1 śrīgaṇeśāya namaḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 2.1 oṃ namaḥ śrīpuruṣottamāya /
SkPur (Rkh), Revākhaṇḍa, 1, 2.2 oṃ namaḥ śrīnarmadāyai /
SkPur (Rkh), Revākhaṇḍa, 1, 12.1 kaṃ deśam āśritā revā kathaṃ śrīrudrasaṃbhavā /
SkPur (Rkh), Revākhaṇḍa, 1, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe purāṇasaṃhitāvarṇanām prathamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 60.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāmāhātmyavarṇanaṃnāma dvitīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 12.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 7.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāpañcadaśanāmavarṇanaṃ nāma caturtho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 15.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 53.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pañcamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 46.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sahaitukarevānāmamāhātmyavarṇane mayūrakalpasamudbhavo nāma ṣaṣṭho 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 7, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kūrmakalpasamudbhavo nāma saptamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye bakakalpasamudbhavo nāmāṣṭamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 9, 32.1 śriyāvṛttau mahādeva tvayā cotpāditau purā /
SkPur (Rkh), Revākhaṇḍa, 9, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadotpattitatsnānaphalādikathanaṃ nāma navamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 74.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadāsnānaphalaśrutikathanaṃ nāma daśamo'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 7.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 11, 95.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmyavarṇanaṃ nāma ekādaśo'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 12, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye narmadāstotrakathanaṃ nāma dvādaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 12, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye narmadāstotrakathanaṃ nāma dvādaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 13, 48.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmya ekaviṃśatikalpakathānakavarṇanaṃ nāma trayodaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 2.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 14, 67.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kalpānukathane kālarātrikṛtajagatsaṃharaṇavarṇanaṃ nāma caturdaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 15, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye sṛṣṭisaṃharaṇasaṃrambhavarṇanaṃ nāma pañcadaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 16, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 16, 21.1 śrīmahādeva uvāca /
SkPur (Rkh), Revākhaṇḍa, 16, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye brahmakṛtaśivastutivarṇanaṃ nāma ṣoḍaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 17, 38.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye dvādaśādityarūpeṇa jagatsaṃharaṇavarṇanaṃ nāma saptadaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 38.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye dvādaśādityarūpeṇa jagatsaṃharaṇavarṇanaṃ nāma saptadaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 18, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmyavarṇanaṃ nāmāṣṭādaśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 19, 30.2 śrīmayīṃ hrīmayīṃ devīṃ dhīmayīṃ vāṅmayīṃ śivām //
SkPur (Rkh), Revākhaṇḍa, 19, 62.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye vārāhakalpavṛttāntavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 62.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye vārāhakalpavṛttāntavarṇanaṃ nāmaikonaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 20, 49.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 20, 84.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vārāhakalpavṛttāntavarṇanaṃ nāma viṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 21, 71.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 21, 79.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kapilāsaritsambhavavarṇanaṃ nāmaikaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 1.1 śrī mārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 22, 37.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye viśalyāsambhavo nāma dvāviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe viśalyāsaṅgamamāhātmyavarṇanaṃ nāma trayoviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 24, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 24, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye karanarmadāsaṅgamamāhātmyavarṇanaṃ nāma caturviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 25, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 25, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye nīlagaṅgāyāḥ saṅgamamāhātmyavarṇanaṃnāma pañcaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 2.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 26, 170.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye madhūkatṛtīyāvratavidhānamāhātmyavarṇanaṃ nāma ṣaḍviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 27, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 27, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye tripurakṣobhaṇavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 122.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 28, 143.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tripuravidhvaṃsane jvāleśvaratīrthāmareśvatīrthamāhātmyavarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 6.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 29, 49.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kāverīsaṅgamamāhātmyavarṇanaṃ nāmaikonatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 30, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 30, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 30, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dārutīrthamāhātmyavarṇanaṃ nāma triṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 31, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 31, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmāvartatīrthamāhātmyavarṇanaṃ nāmaikatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 32, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 32, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 32, 26.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe patreśvaratīrthamāhātmyavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 33, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 33, 47.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'gnitīrthamāhātmyavarṇanaṃ nāma trayastriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 34, 5.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 34, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthavarṇanaṃ nāma catustriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 35, 2.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 35, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe meghanādatīrthamāhātmyavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 36, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 36, 16.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 36, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dārukatīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 37, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāma saptaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 38, 78.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye narmadeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 39, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye kapilātīrthamāhātmyavarṇanaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīnarmadāmāhātmye kapilātīrthamāhātmyavarṇanaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 40, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 40, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye karañjeśvaratīrthamāhātmyavarṇanaṃ nāma catvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 41, 5.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 41, 30.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye kuṇḍaleśvaratīrthamāhātmyavarṇanaṃ nāmaikacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 42, 75.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye pippalādatīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 43, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 43, 13.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 43, 34.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vimaleśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 44, 35.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedapraśaṃsāvarṇanaṃ nāma catuścatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 45, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 45, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe andhakavarapradānavarṇanaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 46, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye śacīharaṇavarṇanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 47, 14.1 śrīvāsudeva uvāca /
SkPur (Rkh), Revākhaṇḍa, 47, 20.1 śrīvāsudeva uvāca /
SkPur (Rkh), Revākhaṇḍa, 47, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gīrvāṇasvargamanavarṇanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 2.1 śrīmaheśa uvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 25.1 śrībhagavān uvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 27.1 śrībhagavānuvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 30.1 śrībhagavān uvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 59.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 48, 91.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'ndhakavadhatadvarapradānavarṇanaṃ nāmāṣṭacatvāriṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 49.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedotpattimāhātmyavarṇanaṃ nāmaikonapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 50, 47.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye pātrāpātraparīkṣādānādiniyamavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 63.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhede dānadharmapraśaṃsāvarṇanaṃ nāmaikapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye ṛkṣaśṛṅgacaritre dīrghatapomunyākhyānavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 50.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye ṛkṣaśṛṅgasvargagamanavarṇanaṃ nāma tripañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 74.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcamāvantyakhaṇḍe revākhaṇḍe dīrghatapasaḥ svargārohaṇavarṇanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 55, 41.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedamāhātmye kāśīrājamokṣagamanaṃ nāma pañcapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 64.1 śrīphalāni gṛhītvā tu supakvāni viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 86.1 śrīphalāni ca puṣpāṇi bahūnyanyāni dehi me //
SkPur (Rkh), Revākhaṇḍa, 56, 87.2 śrīphalāni sapuṣpāṇi dāsyāmi ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 90.3 śrīphalāni ca puṣpāṇi yatheṣṭaṃ mama gṛhyatām //
SkPur (Rkh), Revākhaṇḍa, 56, 106.2 śrīphalāni sapadmāni dattāni śabareṇa tu /
SkPur (Rkh), Revākhaṇḍa, 56, 120.1 vṛṣadastu śriyaṃ puṣṭāṃ godātā ca triviṣṭapam /
SkPur (Rkh), Revākhaṇḍa, 56, 133.2 gṛhītvā śrīphalaṃ śīghraṃ homaṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 56, 135.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe vyādhavākyopadeśakathanapūrvakadānādiphalavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vyādhasvargagamanavarṇanaṃ nāma saptapañcāśattamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūlabhedatīrthamāhātmyavarṇanaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ /
SkPur (Rkh), Revākhaṇḍa, 59, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 59, 15.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe puṣkariṇyām ādityatīrthamāhātmyavarṇanaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 60, 2.1 āyuḥśrīvarddhanaṃ nityaṃ putradaṃ svargadaṃ śivam /
SkPur (Rkh), Revākhaṇḍa, 60, 3.1 nālabhanta śriyaṃ nāke martye pātālagocare /
SkPur (Rkh), Revākhaṇḍa, 60, 38.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 60, 45.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 60, 87.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādityeśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 61, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 61, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śakreśvaratīrthamāhātmyavarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 62, 24.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karoḍīśvaratīrthamāhātmyavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 63, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 63, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kumāreśvaratīrthamāhātmyavarṇanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 64, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 64, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe agastyeśvaratīrthamāhātmyavarṇanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 65, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 65, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ānandeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 66, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 66, 5.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 66, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mātṛtīrthamāhātmyavarṇanaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 67, 54.1 śrīviṣṇuruvāca /
SkPur (Rkh), Revākhaṇḍa, 67, 110.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe luṅkeśvaratīrthamāhātmyavarṇanaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 68, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 68, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhanadatīrthamāhātmyavarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 69, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 69, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṅgaleśvaratīrthamāhātmyavarṇanaṃ nāmaikonasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 70, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 70, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthamāhātmyavarṇanaṃ nāma saptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 71, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 71, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmeśvaratīrthamāhātmyavarṇanaṃ nāmaikasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 72, 7.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 72, 66.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṇināgeśvaratīrthamāhātmyavarṇanaṃ nāma dvisaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 73, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 73, 17.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 73, 24.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopāreśvaramāhātmyavarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 74, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 74, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcamāvantyakhaṇḍe revākhaṇḍe gautameśvaratīrthamāhātmyavarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 75, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 75, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śaṅkhacūḍatīrthamāhātmyavarṇanaṃ nāma pañcasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 76, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāreśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 77, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 77, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhīmeśvaratīrthamāhātmyavarṇanaṃ nāma saptasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 78, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 78, 33.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāradeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 79, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 79, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dadhiskandamadhuskandatīrthamāhātmyavarṇanaṃ nāmaikonāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 80, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 80, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandikeśvaratīrthamāhātmyavarṇanaṃ nāmāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 81, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 81, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe varuṇeśvaratīrthamāhātmyavarṇanaṃ nāmaikāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 82, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dadhiskandādipañcatīrthamāhātmyavarṇanaṃ nāma dvyaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 10.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 27.1 śrīhanumān uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 34.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 90.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 101.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 112.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 83, 119.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe hanūmanteśvaratīrthamāhātmyavarṇanaṃ nāma tryaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 84, 13.2 utpatya vegāddhanumāñchrīrevādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 84, 23.1 jyotiṣmatīpurīsaṃsthaḥ śrīrevāsnānamācaran /
SkPur (Rkh), Revākhaṇḍa, 84, 51.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapitīrtharāmeśvaralakṣmaṇeśvarakumbheśvaramāhātmyavarṇanaṃ nāma caturaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 85, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 85, 27.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 85, 60.1 śriyā yuktaṃ suparṇasthaṃ śaṅkhacakragadādharam /
SkPur (Rkh), Revākhaṇḍa, 85, 64.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 85, 100.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somanāthatīrthamāhātmyavarṇanaṃ nāma pañcāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 86, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 86, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe piṅgaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 87, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 87, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ṛṇatrayamocanatīrthamāhātmyavarṇanaṃ nāma saptāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 88, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 88, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 89, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 89, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pūtikeśvaratīrthamāhātmyavarṇanaṃ nāmaikonanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 90, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 90, 13.2 vṛtrasya hantuḥ kuliśaṃ kuṇṭhitaśrīva lakṣyate //
SkPur (Rkh), Revākhaṇḍa, 90, 34.1 śrīkṛṣṇa uvāca /
SkPur (Rkh), Revākhaṇḍa, 90, 78.1 te paśyantu śriyaḥ kāntaṃ nāgaparyaṅkaśāyinam /
SkPur (Rkh), Revākhaṇḍa, 90, 90.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 90, 117.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe jalaśāyitīrthamāhātmyavarṇanaṃ nāma navatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 91, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 91, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe caṇḍādityatīrthamāhātmyavarṇanaṃ nāmaikanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 92, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 92, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 92, 31.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yamahāsyatīrthamāhātmyavarṇanaṃ nāma dvinavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 93, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 93, 7.2 oṃ namaḥ śrīśivāyeti snānaṃ devasya kārayet //
SkPur (Rkh), Revākhaṇḍa, 93, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kalhoḍītīrthamāhātmyavarṇanaṃ nāma trinavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 94, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 94, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandikeśvaratīrthamāhātmyavarṇanaṃ nāma caturnavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 95, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 95, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nārāyaṇītīrthamāhātmyavarṇanaṃ nāma pañcanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 96, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 96, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭīśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṇṇavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 100.1 śrīparāśara uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 144.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 186.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vyāsatīrthamāhātmyavarṇanaṃ nāma saptanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 98, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 98, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 98, 16.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 98, 36.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe prabhāsatīrthamāhātmyavarṇanaṃ nāmāṣṭanavatitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 99, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 99, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 99, 9.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 99, 22.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgeśvaratīrthamāhātmyavarṇanaṃ nāmaikonaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 100, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 100, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma śatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 101, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 101, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṃkarṣaṇatīrthamāhātmyavarṇanaṃ nāmaikādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 102, 13.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe manmatheśvaratīrthamāhātmyavarṇanaṃ nāma dvyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 103, 53.1 garutmānvāhanaṃ yasya śriyā ca sahito hariḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 110.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 103, 112.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 103, 211.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍīsaṅgamatīrthaphalamāhātmyavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 104, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 104, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇaśilātīrthamāhātmyavarṇanaṃ nāma caturadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 105, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 105, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karañjatīrthamāhātmyavarṇanaṃ nāma pañcādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 106, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmadatīrthamāhātmyavarṇanaṃ nāma ṣaḍuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 107, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 107, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhaṇḍārītīrthamāhātmyavarṇanaṃ nāma saptottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 108, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 108, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rohiṇīsomanāthatīrthamāhātmyavarṇanaṃ nāmāṣṭottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 109, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 109, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe senāpure cakratīrthamāhātmyavarṇanaṃ nāma navottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 110, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 110, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhautapāpatīrthamāhātmyavarṇanaṃ nāma daśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 111, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 111, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe skandatīrthamāhātmyavarṇanaṃ nāmaikādaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 112, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 112, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'gnirasatīrthamāhātmyavarṇanaṃ nāma dvādaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 113, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 113, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāma trayodaśādhikaśātatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 114, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 114, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayonisambhavatīrthamāhātmyavarṇanaṃ nāma caturdaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 115, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 115, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅgārakatīrthamāhātmyavarṇanaṃ nāma pañcadaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 116, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāṇḍutīrthamāhātmyavarṇanaṃ nāma ṣoḍaśādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 117, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 117, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe trilocanatīrthamāhātmyavarṇanaṃ nāma saptadaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 118, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 118, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe indratīrthamāhātmyavarṇanaṃ nāmāṣṭādaśottaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 119, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 119, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kahloḍītīrthamāhātmyavarṇanaṃ nāmaikonaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 120, 26.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kambukeśvaratīrthamāhātmyavarṇanaṃ nāma viṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 121, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 121, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 122, 39.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kohanatīrthamāhātmyavarṇanaṃ nāma dvāviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 123, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karmadeśvaratīrthamāhatmyavarṇanaṃ nāma trayoviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 124, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 124, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadeśvaratīrthamāhātmyavarṇanaṃ nāma caturviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 125, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ravitīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 126, 5.2 madhukṣīreṇa dadhnā vā sa labhed vipulāṃ śriyam //
SkPur (Rkh), Revākhaṇḍa, 126, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ayoniprabhavatīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 127, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe agnitīrthamāhātmyavarṇanaṃ nāma saptaviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 128, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛkuṭeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 129, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 129, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe brahmatīrthamāhātmyavarṇanaṃ nāmaikonatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 130, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 130, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāma triṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 131, 37.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgeśvaratīrthamāhātmyavarṇanaṃ nāmaikatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 132, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādivārāhatīrthamāhātmyavarṇanaṃ nāma dvātriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 133, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 133, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 133, 49.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kuberāditīrthacatuṣṭayamāhātmyavarṇanaṃ nāma trayastriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 134, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 134, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rāmeśvaratīrthamāhātmyavarṇanaṃ nāma catustriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 135, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 135, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaramāhātmyavarṇanaṃ nāma pañcatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 136, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ahalyātīrthamāhātmyavarṇanaṃ nāma ṣaṭtriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 137, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe karkaṭeśvaratīrthamāhātmyavarṇanaṃ nāma saptatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 138, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 138, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śakratīrthamāhātmyavarṇanam nāmāṣṭatriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 139, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 139, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe somatīrthamāhātmyavarṇanaṃ nāmaikonacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nandāhradatīrthamāhātmyavarṇanaṃ nāma catvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 141, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 141, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tāpeśvaratīrthamāhātmyavarṇanaṃ nāmaikacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 142, 102.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe rukmiṇītīrthamāhātmyavarṇanaṃ nāma dvicatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 143, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 143, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe yojaneśvaratīrthamāhātmyavarṇanaṃ nāma tricatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 144, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 144, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dvādaśītīrthamahātmyavarṇanaṃ nāma catuścatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 145, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śivatīrthamāhātmyavarṇanaṃ nāma pañcacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 146, 118.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe asmāhakatīrthamāhātmyavarṇanaṃ nāma ṣaṭcatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 147, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma saptacatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 148, 27.1 iti śrīskānde mahāpurāṇe ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe maṅgaleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭācatvāriṃśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 149, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 149, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe liṅgavārāhatīrthamāhātmyavarṇanaṃ nāmaikonapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 150, 7.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 150, 52.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kusumeśvaratīrthamāhātmyavarṇanaṃ nāma pañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 151, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 151, 8.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 151, 29.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śvetavārāhatīrthamāhātmyavarṇanaṃ nāmaikapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 152, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 152, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhārgaleśvaratīrthamāhātmyavarṇanaṃ nāma dvipañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 13.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 153, 44.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ādityeśvaratīrthamāhātmyavarṇanaṃ nāma tripañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 154, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 154, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kalakaleśvaratīrthaphalamāhātmyavarṇanaṃ nāma catuḥpañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 155, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 155, 25.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 155, 29.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 155, 120.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe cāṇakyasiddhiprāptivarṇanaṃ nāma pañcapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 156, 45.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuklatīrthamahātmyavarṇanaṃ nāma ṣaṭpañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 157, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 157, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe huṅkārasvāmitīrthamāhātmyavarṇanaṃ nāma saptapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 158, 22.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe saṅgameśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭapañcāśadadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 159, 56.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 159, 91.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 159, 103.1 iti śrīskande mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe 'narakeśvaratīrthamāhātmyavarṇanaṃ nāmaikonaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 160, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 160, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mokṣatīrthamāhātmyavarṇanaṃ nāma ṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 161, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 161, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sarpatīrthamāhātmyavarṇanaṃ nāmaikaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 162, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 162, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopeśvaratīrthamāhātmyavarṇanaṃ nāma dviṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 163, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 163, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe nāgatīrthamāhātmyavarṇanaṃ nāma triṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 164, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 164, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāṃvaureśvaratīrthamāhātmyavarṇanaṃ nāma catuḥṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 165, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 165, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma pañcaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 166, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe siddheśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 9.2 pratyakṣau bhāskarau rājannumāśrībhyāṃ vibhūṣitau //
SkPur (Rkh), Revākhaṇḍa, 167, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeśvaratīrthamāhātmyavarṇanaṃ nāma saptaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 168, 44.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṅkūreśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭaṣaṣṭyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 169, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 169, 5.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 169, 38.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kāmamodinīharaṇavarṇanaṃ nāmaikonasaptatyadhiśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 170, 27.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe māṇḍavyaśūlāropaṇavarṇanaṃ nāma saptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 171, 61.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śāṇḍilīṛṣisaṃvādavarṇanaṃ nāmaikasaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 172, 91.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye māṇḍavyatīrthamāhātmyavarṇanaṃ nāma dvisaptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 173, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 173, 16.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śuddheśvaratīrthamāhātmyavarṇanaṃ nāma trisaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 174, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gopeśvaratīrthamāhātmyavarṇanaṃ nāma catuḥsaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 175, 20.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kapileśvaratīrthamāhātmyavarṇanaṃ nāma pañcasaptādhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 176, 6.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 176, 34.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe piṅgaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭsaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 177, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 177, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhūtīśvaratīrthamāhātmyavarṇanaṃ nāma saptasaptatyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 178, 36.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gaṅgāvahakatīrthamāhātmyavarṇanaṃ nāmāṣṭasaptatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 179, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe gautameśvaratīrthamāhātmyavarṇanaṃ nāma ekonāśītyadhikaśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 180, 56.3 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 180, 81.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe daśāśvamedhatīrthamāhātmyavarṇanaṃ nāmāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 181, 5.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 181, 6.2 tapaścacāra vipulaṃ śrīvṛte kṣetra uttame //
SkPur (Rkh), Revākhaṇḍa, 181, 60.2 śriyā kṛtamidaṃ pūrvaṃ kiṃ na jñātaṃ tvayā dvija /
SkPur (Rkh), Revākhaṇḍa, 181, 60.3 anumānya śriyaṃ devīṃ yadīyaṃ manyate bhavān //
SkPur (Rkh), Revākhaṇḍa, 181, 61.2 evamuktvā gate deve snātvā gatvā bhṛguḥ śriyam //
SkPur (Rkh), Revākhaṇḍa, 181, 62.2 śriyā ca sahitaḥ kāla idaṃ vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 181, 66.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛgukacchotpattivarṇanaṃ nāmaikāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 182, 1.2 tato bhṛguḥ śriyā caiva sametaḥ kacchapaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 6.1 hṛṣṭastuṣṭaḥ śriyā sārddhaṃ padmayonisuto bhṛguḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 11.1 evaṃ śriyā vṛtaṃ kṣetraṃ paramānandananditam /
SkPur (Rkh), Revākhaṇḍa, 182, 14.1 devakāryāṇyaśeṣāṇi kṛtvā śrīḥ punarāgatā /
SkPur (Rkh), Revākhaṇḍa, 182, 66.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛgukacchatīrthamāhātmyavarṇanaṃ nāma dvyaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 183, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 183, 3.3 bhṛguṇārādhitaḥ śaptaḥ śriyā ca bhṛgukacchake //
SkPur (Rkh), Revākhaṇḍa, 183, 18.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kedāreśvaratīrthamāhātmyavarṇanaṃ nāma tryaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 184, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 184, 32.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dhautapāpatīrthamāhātmyavarṇanaṃ nāma caturaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 185, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 185, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍītīrthamāhātmyavarṇanaṃ nāma pañcāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 186, 16.3 śastradhvastapravīravrajarudhiragalanmuṇḍamālottarīyā devī śrīvīramātā vimalaśaśinibhā pātu vaścarmamuṇḍā //
SkPur (Rkh), Revākhaṇḍa, 186, 32.1 śrīcāmuṇḍovāca /
SkPur (Rkh), Revākhaṇḍa, 186, 41.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kanakhaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍaśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 187, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kālāgnirudratīrthamāhātmyavarṇanaṃ nāma saptāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 188, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 188, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śālagrāmatīrthamahātmyavarṇanaṃ nāmāṣṭāśītyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 189, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 189, 43.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye udīrṇavarāhatīrthamāhātmyavarṇanaṃ nāmaikonanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 190, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 190, 34.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe candrahāsyatīrthamahātmyavarṇanaṃ nāma navatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 191, 25.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe dvādaśādityatīrthamāhātmyavarṇanaṃ nāmaikanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 3.2 ko 'yaṃ śriyaḥ patirdevo devānāmadhipo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 96.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye śrīpatyutpattivarṇanaṃ nāma dvinavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 193, 7.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 193, 72.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma trinavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 194, 2.2 saṃtrasto vismitaścābhūdindro rājaśriyā vṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 15.2 tato gatvā hṛṣīkeśaḥ sāgarāntasthitāṃ śriyam /
SkPur (Rkh), Revākhaṇḍa, 194, 70.2 caturdhā tu sthito viṣṇuḥ śriyā devyāḥ priye rataḥ //
SkPur (Rkh), Revākhaṇḍa, 194, 81.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpativivāhavarṇanaṃ nāma caturnavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 17.1 upoṣyaikādaśīṃ bhaktyā pūjayed yaḥ śriyaḥ patim /
SkPur (Rkh), Revākhaṇḍa, 195, 24.2 yo 'rcayiṣyati tatraiva devatīrthe śriyaḥ patim //
SkPur (Rkh), Revākhaṇḍa, 195, 31.1 caturdhādhiṣṭhitaṃ paśyecchriyaṃ trailokyamātaram /
SkPur (Rkh), Revākhaṇḍa, 195, 33.2 āyuḥśrīvardhanaṃ puṃsāṃ cakṣuṣām api pūrakam //
SkPur (Rkh), Revākhaṇḍa, 195, 37.2 dīpaprajvalanaṃ yasya nityamagre śriyaḥ pateḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīpatimāhātmyavarṇanaṃ nāma pañcanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 196, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe haṃsatīrthamāhātmyavarṇanaṃ nāma ṣaṇṇavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 197, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 197, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mūlasthānatīrthamāhātmyavarṇanaṃ nāma saptanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 22.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 46.1 śrīśūlapāṇir uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 57.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 110.1 mattulyā sā bhavedrājñāṃ tejasā śrīrivāmalā /
SkPur (Rkh), Revākhaṇḍa, 198, 111.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 198, 118.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śūleśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭanavatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 199, 15.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe āśvinatīrthamāhātmyavarṇanaṃ nāmaikonadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 200, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 200, 3.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 200, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe sāvitrītīrthamāhātmyavarṇanaṃ nāma dviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 201, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 201, 5.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe devatīrthamāhātmyavarṇanaṃ nāmaikottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 202, 8.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śikhitīrthamāhātmyavarṇanaṃ nāma dvyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 203, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 203, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāma tryuttaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 204, 10.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 204, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe paitāmahatīrthamāhātmyavarṇanaṃ nāma caturadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 205, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 205, 6.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe kurkurītīrthamāhātmyavarṇanaṃ nāma pañcādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 206, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 206, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe daśakanyātīrthamāhātmyavarṇanaṃ nāma ṣaḍuttaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 207, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 207, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe suvarṇabindutīrthamāhātmyavarṇanaṃ nāma saptādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 208, 10.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ṛṇamocanatīrthamāhātmyavarṇanaṃ nāmāṣṭottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 209, 5.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 209, 167.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 209, 174.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 209, 187.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhārabhūtitīrthamāhātmyavarṇanaṃ nāma navādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 210, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 210, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe puṅkhilatīrthamāhātmyavarṇanaṃ nāma daśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 211, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 211, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe muṇḍitīrthamāhātmyavarṇanaṃ nāmaikādaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 212, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 212, 11.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe ekaśālaḍiṇḍimeśvaratīrthamāhātmyavarṇanaṃ nāma dvādaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 213, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 213, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe āmaleśvaratīrthamāhātmyavarṇanaṃ nāma trayodaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 214, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 214, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śrīkapālatīrthamāhātmyavarṇanaṃ nāma caturdaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 215, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 215, 3.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe śṛṅgitīrthamāhātmyavarṇanaṃ nāma pañcadaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 216, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 216, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe aṣāḍhītīrthamāhātmyavarṇanaṃ nāma ṣoḍaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 217, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 217, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe eraṇḍītīrthamāhātmyavarṇanaṃ nāma saptadaśottaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 218, 4.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 218, 12.1 tatkṣaṇād eva sampannaṃ śriyā paramayā vṛtam /
SkPur (Rkh), Revākhaṇḍa, 218, 58.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe jāmadagnyatīrthamāhātmyavarṇanaṃ nāmāṣṭādaśādhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 219, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 219, 7.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭitīrthamāhātmyavarṇanaṃ nāmaikonaviṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 220, 8.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 220, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe loṭaṇeśvaratīrthamāhātmyavarṇanaṃ nāma viṃśatyuttaradviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 221, 10.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 221, 17.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 221, 28.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe haṃseśvaratīrthamāhātmyavarṇanaṃ nāmaikaviṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 222, 17.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tilādeśvaratīrthamāhātmyavarṇanaṃ nāma dvāviṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 12.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vāsaveśvaratīrthamāhātmyavarṇanaṃ nāma trayoviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 13.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe koṭīśvaratīrthamāhātmyavarṇanaṃ nāma caturviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 225, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāsāgarasaṅgame 'likeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 24.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe vimaleśvaratīrthamāhātmyavarṇanaṃ nāma ṣaḍviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 227, 15.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 227, 68.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthayātrādividhānaviśeṣakathanaṃ nāma saptaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 228, 19.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe parārthatīrthayātrāphalakathanaṃ nāmāṣṭaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 1.1 śrīmārkaṇḍeya uvāca /
SkPur (Rkh), Revākhaṇḍa, 229, 29.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe mārkaṇḍeyayudhiṣṭhirasaṃvāde revākhaṇḍapaṭhanaśravaṇadānādiphalaśrutivarṇanaṃ nāmaikonatriṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 55.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe tīrthasaṃkhyāparigaṇanavarṇanaṃ nāmaikatriṃśadadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 33.2 śriyaṃ saukhyaṃ svargavāsaṃ janma caivottame kule //
SkPur (Rkh), Revākhaṇḍa, 232, 56.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revākhaṇḍasamāptirevākhaṇḍapustakadānādimāhātmyavarṇanaṃ nāma dvātriṃśadadhikadviśatatamo 'dhyāyaḥ //
Sātvatatantra
SātT, 1, 1.1 śrīsūta uvāca /
SātT, 1, 3.2 śrīkṛṣṇasyāprameyasya nānā līlātanūr vibhoḥ //
SātT, 1, 6.1 śrīśiva uvāca /
SātT, 1, 7.1 śrīviṣṇor avatārāṇāṃ virājaś ca mahāmate /
SātT, 1, 52.1 iti śrīsātvatatantre śivanāradasaṃvāde prathamaḥ paṭalaḥ //
SātT, 2, 1.1 śrīśiva uvāca /
SātT, 2, 10.1 siddheśvaraś ca samabhūt kapilākhya īśaḥ śrīdevahūtitanayo vitatāna tasyai /
SātT, 2, 18.2 śrīkāmadevavapuṣā hy avatīrya devo devyomayā madanakelibhir ārarāma //
SātT, 2, 21.2 śrīsatyasena iti durjanayakṣarakṣān yas tān apāharad asau suranāthamitraḥ //
SātT, 2, 33.1 vṛndārakaiḥ pariniṣevitapādapadmaḥ śrīrāmacandra iti sūryakulābdhijātaḥ /
SātT, 2, 35.1 tīrtvā gāṅgapayo 'nujānugamanāc chrīcitrakūṭaṃ giriṃ tyaktvā duṣṭavirādharādhadamano dhāvan dhanur dhārayan /
SātT, 2, 39.1 tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm /
SātT, 2, 40.1 śrīlakṣmaṇas tadavaro vanam etya rāmaṃ sītāṃ niṣecya bahukaṣṭa āsīt /
SātT, 2, 48.2 jāto bhaviṣyati yaśo vipulaṃ prakartuṃ śrīkṛṣṇa ity abhihito 'khilaśaktipūrṇaḥ //
SātT, 2, 54.2 śrīrukmiṇīprabhṛtidāraśataṃ vivāhya tābhyaḥ sutān daśadaśānu janiṣyati sma //
SātT, 2, 66.2 sākṣād bhaviṣyati sarasvatisaṃjñitāyāṃ śrīsārvabhauma iti vedagupo dvijāgryāt //
SātT, 2, 67.1 kṛtvā puraṃdaraśriyaṃ balaye 'tidāsyan goptāṣṭame manuyuge viditānubhāvaḥ /
SātT, 2, 69.2 manvantaraikadaśame 'rthakariprapautraḥ śrīdharmasetur iti viśruta ādidevaḥ //
SātT, 2, 71.2 bhāvye trayodaśayuge bhavitādidevaḥ śrīdevahotratanayo bhagavān bṛhatyām //
SātT, 3, 1.1 śrīnārada uvāca /
SātT, 3, 3.1 śrīśiva uvāca /
SātT, 3, 7.1 aiśvaryajñānadharmāś ca vairāgyaṃ śrīr yaśas tathā /
SātT, 3, 10.1 ato jñānasya dharmasya vairāgyaiśvaryayoḥ śriyaḥ /
SātT, 3, 16.1 gṛhā bhūr astraśastre ca durgādyāḥ śriya īritāḥ /
SātT, 3, 27.1 nārāyaṇasya śuddhasya śrīkṛṣṇasya mahātmanaḥ /
SātT, 3, 32.2 jñānāṃśayuktāḥ śrīviṣṇor avatārā mahātmanaḥ //
SātT, 3, 35.1 na brahmaṇo bhidā vipra śrīkṛṣṇasya ca sattama /
SātT, 3, 36.1 śrīnārada uvāca /
SātT, 3, 37.1 kiṃ vā vaikuṇṭhalokeśaḥ śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 3, 38.1 śrīśiva uvāca //
SātT, 3, 40.2 śrīkṛṣṇabrahmapuruṣaiḥ saṃjñābhir dīyate pṛthak //
SātT, 3, 41.2 tathā śrīkṛṣṇadevasya brahmaṇaḥ puruṣasya ca //
SātT, 3, 42.2 śrīkṛṣṇākhyaṃ paraṃ dhāma paramānandam uttamam //
SātT, 3, 51.1 ataḥ sarvam etenāpi śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 4, 1.1 śrīnārada uvāca /
SātT, 4, 4.1 śrīśiva uvāca /
SātT, 4, 12.1 ekaiva bhaktiḥ śrīviṣṇoḥ prītir ity ucyate budhaiḥ /
SātT, 4, 24.1 śrīguror upadeśena bhagavadbhaktitatparaiḥ /
SātT, 4, 34.1 caturvidhānāṃ śrīviṣṇoḥ karmaṇāṃ śravaṇaṃ satām /
SātT, 4, 37.1 tasyāśu bhaktiḥ śrīkṛṣṇe jāyate sadbhir ādṛtā /
SātT, 4, 43.2 śrīnārada uvāca /
SātT, 4, 45.1 śrīśiva uvāca /
SātT, 4, 56.1 śrīnārada uvāca /
SātT, 4, 57.1 śrīśiva uvāca /
SātT, 4, 65.1 śrīnārada uvāca /
SātT, 4, 66.1 śrīśiva uvāca /
SātT, 5, 1.1 śrīnārada uvāca /
SātT, 5, 2.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //
SātT, 5, 4.1 śrīśiva uvāca /
SātT, 5, 52.2 tasmāt sarvātmanā vipra kuru śrīkṛṣṇakīrtanam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 4.1 tathāpi mukhyaṃ vakṣyāmi śrīviṣṇoḥ paramādbhutam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 9.1 brahmādidevagaṇavanditapādapadyaṃ śrīsevitaṃ sakalasundarasaṃniveśam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 11.1 oṃ śrīkṛṣṇaḥ śrīpatiḥ śrīmān śrīdharaḥ śrīsukhāśrayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 11.2 śrīdātā śrīkaraḥ śrīśaḥ śrīsevyaḥ śrīvibhāvanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 11.2 śrīdātā śrīkaraḥ śrīśaḥ śrīsevyaḥ śrīvibhāvanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 36.1 śrīnārado devaṛṣiḥ karmākarmapravartakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 54.1 śrīkāmadevaḥ kamalākāmakelivinodakṛt /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 100.1 vaṭapattrapuṭasthāyī śrīmukundo 'khilāśrayaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 200.1 śrībuddho duṣṭabuddhighno daityavedabahiṣkaraḥ /
SātT, 7, 1.1 śrīśiva uvāca /
SātT, 7, 16.1 śrīnārada uvāca /
SātT, 7, 17.1 śrīśiva uvāca /
SātT, 7, 28.1 śrīnārada uvāca /
SātT, 7, 29.1 śrīśiva uvāca /
SātT, 7, 41.2 śrīnārada uvāca //
SātT, 7, 44.1 śrīśiva uvāca /
SātT, 7, 49.2 śrīnārada uvāca /
SātT, 7, 50.1 śrīśiva uvāca /
SātT, 8, 1.1 śrīśiva uvāca /
SātT, 8, 3.1 śaraṇaṃ me jagannāthaḥ śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 8, 16.2 tato 'dhiko 'sti ko devaḥ śrīkṛṣṇāt puruṣottamāt //
SātT, 9, 1.1 śrīnārada uvāca /
SātT, 9, 2.1 śrīśiva uvāca /
SātT, 9, 22.1 dṛṣṭvā tatpadapaṅkajaṃ hṛdi dadhe govindadāmodaraśrīkṛṣṇeti mukhair vadan trijagato bhartur mudāhaṃ tadā /
SātT, 9, 32.1 śrīnārada uvāca /
SātT, 9, 35.1 śrīśiva uvāca /
SātT, 9, 53.2 avatārāś ca śrīviṣṇoḥ sampūrṇāṃśakalā bhidā //
SātT, 9, 54.2 yugānurūpaṃ śrīviṣṇoḥ sevayā mokṣasādhanam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 7.1 śrīr īśvara uvāca /
UḍḍT, 1, 53.1 uoṃ namo bhagavate śrīuḍḍāmareśvarāya amukam uccāṭaya uccāṭaya vidveṣaya vidveṣaya svāhā /
UḍḍT, 2, 26.1 uoṃ namo bhagavate mahākālarudrāya tripuravināśanakāraṇāya daha daha dhama dhama paca paca matha matha mohaya mohaya unmādaya unmādaya ucchedaya ucchedaya śrīmahārudra ājñāpayati śabdakarī mohinī bhagavatī kheṃ kheṃ huṃ phaṭ svāhā /
UḍḍT, 7, 4.3 tripattrī śrīśākamaricasahitā duṣṭāṃ camūṃ vaśam ānayati catuṣpattrī ca kandusahitā mattaduṣṭagajaṃ vaśam ānayati /
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /
UḍḍT, 12, 1.3 śrīpārvaty uvāca /
UḍḍT, 12, 2.1 śrīśvara uvāca /
UḍḍT, 12, 22.2 māsenaikena deveśi śrīlābhaś ca bhaved dhruvam //
UḍḍT, 12, 40.8 anena mantreṇa siddhārthakaṃ ghṛtamiśritaṃ hunet aṣṭottaraśate na annapānavimiśritaṃ sahasreṇa hunet manasaḥ prārthitaṃ labhet ayutaṃ hunecchrīsumanā bhavet lakṣaṃ huned grāmaśataṃ labhet //
UḍḍT, 12, 43.2 anena mantreṇa rājikālavaṇatuṣakaṇṭakaśivanirmālyaṃ tailena yutaṃ hunet samastaśrībhājanaṃ bhavati //
Yogaratnākara
YRā, Dh., 310.1 vajraṃ samīrakaphapittagadān nihanti vajropamaṃ ca kurute vapur uttamaśri /
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 5.0 gataśriyaḥ śuśruvān brāhmaṇo grāmaṇī rājanyaḥ //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 1, 10.0 bhargaṃ me voco bhadraṃ me voco bhūtiṃ me vocaḥ śriyaṃ me voco yaśo me voco mayi bhargo mayi bhadraṃ mayi bhūtir mayi śrīr mayi yaśa iti vṛto japitvā kaccin nāhīnānudeśyanyastārtvijyanītadakṣiṇānām anyatama iti pṛṣṭvā pratiśṛṇoti pratyācaṣṭe vā //
ŚāṅkhŚS, 5, 10, 11.0 ā sute siñcata śriyam ā nūnam aśvinor ṛṣir ity āsicyamānayoḥ //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān vā u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //
ŚāṅkhŚS, 16, 30, 10.0 uttarottariṇīm eva tacchriyaṃ virājam annādyamāpnoti ya evaṃ veda ya evaṃ veda //