Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Bhāratamañjarī
Rasādhyāya

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 14.10 brahmeva loke kṣatram iva śriyāṃ bhūyāsam /
Aitareyabrāhmaṇa
AB, 3, 7, 11.0 yaṃ kāmayeta śreyān syād iti śanaistarām asya ṛcam uktvoccaistarāṃ vaṣaṭkuryāc chriya evainaṃ tacchriyām ādadhāti //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
Atharvaprāyaścittāni
AVPr, 6, 1, 10.2 śriyāṃ tiṣṭha pratiṣṭhitā /
Atharvaveda (Śaunaka)
AVŚ, 12, 1, 63.2 saṃvidānā divā kave śriyāṃ mā dhehi bhūtyām //
Pañcaviṃśabrāhmaṇa
PB, 15, 4, 4.0 śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tacchriyāṃ pratiṣṭhāpayati //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 6, 16.6 śriyāṃ haitad rātryāṃ sarvāṇi bhūtāni saṃvasanti /
Mahābhārata
MBh, 1, 50, 15.2 śriyāṃ nivāso 'si yathā vasūnāṃ nidhānabhūto 'si tathā kratūnām //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 97.2 yo vidyādhararājānāṃ rājā sphītaśriyām iti //
Kirātārjunīya
Kir, 2, 39.1 kva cirāya parigrahaḥ śriyāṃ kva ca duṣṭendriyavājivaśyatā /
Kir, 17, 55.2 tejaḥśriyām āśrayam uttamāsiṃ sākṣād ahaṃkāram ivālalambe //
Bhāratamañjarī
BhāMañj, 1, 929.1 tasyāṃ gatāyāṃ nṛpatinetrapadmadinaśriyi /
Rasādhyāya
RAdhy, 1, 1.1 siddhiḥ śrīnāmato yeṣāṃ bhavetsarvepsitaṃ śriyām /