Occurrences

Mahābhārata
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaratnākara
Rasendracūḍāmaṇi
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 12, 330, 65.2 mama pāṇyaṅkitaścāpi śrīkaṇṭhastvaṃ bhaviṣyasi //
MBh, 12, 337, 62.1 umāpatir bhūtapatiḥ śrīkaṇṭho brahmaṇaḥ sutaḥ /
MBh, 13, 128, 8.2 dagdhvā kaṇṭhaṃ tu tad yātaṃ tena śrīkaṇṭhatā mama //
Amarakośa
AKośa, 1, 38.2 ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt //
Liṅgapurāṇa
LiPur, 1, 18, 36.2 namaḥ śrīkaṇṭhanāthāya namo likucapāṇaye //
LiPur, 1, 32, 3.2 nityaṃ nīlaśikhaṇḍāya śrīkaṇṭhāya namonamaḥ //
LiPur, 1, 50, 17.2 śrīkaṇṭhādriguhāvāsī sarvāvāsaḥ sahomayā //
LiPur, 1, 50, 18.1 śrīkaṇṭhasyādhipatyaṃ vai sarvadeveśvarasya ca /
LiPur, 1, 50, 18.2 aṇḍasyāsya pravṛttistu śrīkaṇṭhena na saṃśayaḥ //
LiPur, 1, 50, 20.1 śrīkaṇṭhādhiṣṭhitānyatra sthānāni ca samāsataḥ /
LiPur, 1, 50, 21.1 śrīkaṇṭhādhiṣṭhitaṃ viśvaṃ carācaramidaṃ jagat /
LiPur, 1, 52, 7.1 yojanānāṃ mahāmeruḥ śrīkaṇṭhākrīḍakomalaḥ /
LiPur, 1, 72, 144.2 namastrimūrtaye tubhyaṃ śrīkaṇṭhāya śikhaṇḍine //
LiPur, 1, 82, 11.2 śrīkaṇṭhaḥ śrīpatiḥ śrīmāñśivadhyānarataḥ sadā //
LiPur, 1, 95, 45.1 hiraṇyāya maheśāya śrīkaṇṭhāya namonamaḥ /
LiPur, 1, 96, 79.2 ekāya nīlakaṇṭhāya śrīkaṇṭhāya pinākine //
LiPur, 1, 98, 37.2 kuberabandhuḥ śrīkaṇṭho lokavarṇottamottamaḥ //
LiPur, 2, 27, 102.2 śrīkaṇṭho'ntaśca sūkṣmaśca trimūrtiḥ śaśakastathā //
Matsyapurāṇa
MPur, 60, 26.2 namaḥ śrīkaṇṭhanāthāyai śivakeśāṃstato'rcayet /
MPur, 60, 46.2 karoti sapta cāṣṭau vā śrīkaṇṭhabhavane'maraiḥ /
MPur, 95, 10.1 mukham indumukhāyeti śrīkaṇṭhāyeti kaṃdharām /
Abhidhānacintāmaṇi
AbhCint, 2, 109.2 kaṇṭhekālaḥ śaṃkaro nīlakaṇṭhaḥ śrīkaṇṭhograu dhūrjaṭirbhīmabhargau //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 393.2 ugraḥ kapardī śrīkaṇṭhaḥ śitikaṇṭhaḥ kapālabhṛt //
Bhāratamañjarī
BhāMañj, 7, 262.2 namaḥ śivāya bhīmāya śrīkaṇṭhāya kapāline //
BhāMañj, 13, 1355.2 śrīkaṇṭhaṃ na hyanārādhya labhyate 'bhimataṃ kvacit //
BhāMañj, 13, 1427.1 vyomaśrīmauktikalatā śrīkaṇṭhottaṃsamālikā /
BhāMañj, 14, 118.1 sa gatvā sānujaḥ śailaṃ śrīkaṇṭhadayitaṃ śanaiḥ /
Kathāsaritsāgara
KSS, 3, 6, 33.2 ādityaprabhasaṃjñasya rāṣṭraṃ śrīkaṇṭhadeśagam //
KSS, 3, 6, 39.2 durdaśā iva samprāpa śrīkaṇṭhaviṣayaṃ ca saḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 4.1 śrīkaṇṭhaśca śikhaṇḍī ca rājarājeśvareśvarāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 25.2, 2.0 tatra maṇḍalino 'ṣṭau vakṣyamāṇāḥ krodhādyāś cāṣṭāv eva rudrāṇāṃ ca brahmāṇḍadhārakāṇāṃ śataṃ śrīkaṇṭhavīrabhadrau cety evam aṣṭādaśottaraṃ śataṃ prāgvan mantreśvaratve śivena niyuktam ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 4.0 ekenaivāmunā sūtreṇa saṃhṛtya saṃgṛhya punar vistareṇaitad eva prameyaṃ jagatpatiḥ śrīkaṇṭhanāthaḥ prāha //
Rasaratnākara
RRĀ, Ras.kh., 2, 85.1 rasaḥ śrīkaṇṭhanāmāyaṃ khecaratvaṃ prayacchati /
RRĀ, Ras.kh., 3, 188.2 guṭikārbudavedhī yā sā śrīkaṇṭhapadapradā //
RRĀ, V.kh., 1, 1.1 yena sṛṣṭaṃ vidā cidātmasvamaruttejojalorvīgaṇāḥ satsaṃvicchivaśaktibhairavakalāḥ śrīkaṇṭhapañcānanaḥ /
Rasendracūḍāmaṇi
RCūM, 7, 1.2 śrīkaṇṭhāgamanirdiṣṭā viśiṣṭā rasasādhane //
Rājanighaṇṭu
RājNigh, 0, 1.1 śrīkaṇṭhācalamekhalāpariṇamatkumbhīndrabuddhyā radaprāntottambhitasaṃbhṛtābdagalitaiḥ śītair apāṃ śīkaraiḥ /
RājNigh, Miśrakādivarga, 70.2 madhvājyaṃ ca yutaṃ tadardhamilitaṃ saṃśodhitair yojitā bhāṇḍe syāddhimavāsite śikhariṇī śrīkaṇṭhabhogyā guṇaiḥ //
Tantrasāra
TantraS, 6, 41.0 śrīkaṇṭhanāthaś ca tadā saṃhartā //
TantraS, 6, 44.0 yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate //
Tantrāloka
TĀ, 1, 9.1 jayati gurureka eva śrīśrīkaṇṭho bhuvi prathitaḥ /
TĀ, 5, 40.2 iti māṅgalaśāstre tu śrīśrīkaṇṭho nyarūpayat //
TĀ, 6, 149.1 tadā śrīkaṇṭha eva syātsākṣātsaṃhārakṛtprabhuḥ /
TĀ, 6, 150.1 avyaktākhye hyāviriñcācchrīkaṇṭhena sahāsate /
TĀ, 6, 152.1 sāṃkhyavedādisaṃsiddhāñchrīkaṇṭhas tadaharmukhe /
TĀ, 6, 153.2 śrīkaṇṭhasyāyuretacca dinaṃ kañcukavāsinām //
TĀ, 6, 171.2 śrīkaṇṭho mūla ekatra sṛṣṭisaṃhārakārakaḥ //
TĀ, 8, 31.2 pratilokaṃ niyuktātmā śrīkaṇṭho haṭhato bahūḥ //
TĀ, 8, 47.1 jyotiṣkaśikharaṃ śaṃbhoḥ śrīkaṇṭhāṃśaśca sa prabhuḥ /
TĀ, 8, 158.2 tatsthāḥ sarve śivaṃ yānti rudrāḥ śrīkaṇṭhadīkṣitāḥ //
TĀ, 8, 183.1 śrīkaṇṭhādhiṣṭhitāste ca sṛjanti saṃharanti ca /
TĀ, 8, 238.2 tato māyāpuraṃ bhūyaḥ śrīkaṇṭhasya ca kathyate //
TĀ, 8, 241.1 śrīkaṇṭha eva parayā mūrtyomāpatirucyate /
TĀ, 8, 246.1 śrīkaṇṭhaḥ sphaṭikādrau sā vyāptā tanvaṣṭakairjagat /
TĀ, 8, 267.2 sakalajagadekamāturbhartuḥ śrīkaṇṭhanāthasya //
TĀ, 8, 448.2 vīraśikhīśaśrīkaṇṭhasaṃjñametattrayaṃ ca kāle syāt //
TĀ, 16, 122.1 ekavīraśikheśaśrīkaṇṭhāḥ kāle trayastraye /
Ānandakanda
ĀK, 1, 2, 160.1 śrīkaṇṭhamamṛtāṃśuṃ ca bhairavaṃ bhāskaraṃ tathā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 9.1 purataḥ pañcaśakticatuḥśrīkaṇṭhamelanarūpaṃ bhūsadanatrayavalitrayabhūpapatradikpatrabhuvanāradruhiṇāravidhikoṇadikkoṇatrikoṇabinducakramayaṃ mahācakrarājaṃ sindūrakuṅkumalikhitaṃ cāmīkarakaladhautapañcaloharatnasphaṭikādyutkīrṇaṃ vā niveśya //
Paraśurāmakalpasūtra, 3, 15.1 binduyukśrīkaṇṭhānantatārtīyaiḥ madhyamāditalaparyantaṃ kṛtakaraśuddhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 13.1 śrīkaṇṭhaḥ sagaṇaḥ sarvabhūtasaṅghairniṣevitaḥ /