Occurrences

Matsyapurāṇa
Śatakatraya
Bhāratamañjarī
Dhanvantarinighaṇṭu
Gītagovinda
Hitopadeśa
Nighaṇṭuśeṣa
Rasamañjarī
Rasaratnākara
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Haribhaktivilāsa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Matsyapurāṇa
MPur, 83, 14.2 śrīkhaṇḍakhaṇḍairabhitaḥ pravālairlatānvitaḥ śuktiśilātalaḥ syāt //
Śatakatraya
ŚTr, 2, 86.2 apy ete navapāṭalāparimalaprāgbhārapāṭaccarā vāntiklāntivitānatānavakṛtaḥ śrīkhaṇḍaśailānilāḥ //
Bhāratamañjarī
BhāMañj, 1, 937.2 śrīkhaṇḍasalilaiḥ sikto viṣaiḥ paścādivokṣitaḥ //
BhāMañj, 13, 1787.2 vījyamānaścitāṃ prāpa śrīkhaṇḍāgurukalpitām //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 2.1 śrīkhaṇḍaṃ śītalaṃ svādu tiktaṃ pittavināśanam /
Gītagovinda
GītGov, 1, 54.1 adya utsaṅgavasadbhujaṅgakavalakleśāt iva īśācalam prāleyaplavanecchayā anusarati śrīkhaṇḍaśailānilaḥ /
GītGov, 9, 18.2 yuktam tat viparītakāriṇi tava śrīkhaṇḍacarcā viṣam śītāṃśuḥ tapanaḥ himam hutavahaḥ krīḍāmudaḥ yātanāḥ //
Hitopadeśa
Hitop, 1, 98.4 gharmārtaṃ na tathā suśītalajalaiḥ snānaṃ na muktāvalī na śrīkhaṇḍavilepanam sukhayati pratyaṅgam apy arpitam /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 6.2 śrīkhaṇḍe syānmalayajaṃ candanaṃ śvetacandanam //
Rasamañjarī
RMañj, 1, 32.1 śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ /
Rasaratnākara
RRĀ, R.kh., 2, 11.1 śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 28.1 śrīkhaṇḍaṃ devakāṣṭhaṃ ca kākajaṅghājayādravaiḥ /
Rasādhyāya
RAdhy, 1, 197.1 mahoḍākasya mūlānāṃ śrīkhaṇḍena ghaṭe tataḥ /
RAdhy, 1, 198.1 sacchidrāṃ ḍhaṅkaṇīṃ dattvā kumbhaṃ śrīkhaṇḍasaṃbhṛtam /
RAdhy, 1, 317.2 śrīkhaṇḍaṃ gharṣayet teṣāṃ sasardhena pralepayet //
RAdhy, 1, 318.2 kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet //
RAdhy, 1, 328.2 hemavallyāśca kandānāṃ śrīkhaṇḍena rasena vā //
RAdhy, 1, 441.1 kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ /
RAdhy, 1, 467.2 varuṇasya taror bhūtaśrīkhaṇḍasūkṣmakaṃ muhuḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 320.2, 1.0 ihāmukhā ulyāmūlāni tvaksaṃyuktānyeva samānīya teṣāṃ śrīkhaṇḍaśeṣādha kṣiptvā sā mūṣāgniṣṭake muktvāgninā dhmātvā thoharadugdhe ḍhālanīyā //
RAdhyṬ zu RAdhy, 334.2, 1.0 amalasārasya gandhakasya gadyāṇāḥ 20 tathā śuddhasūtasya gadyāṇāḥ 20 ekatra kharale mardayitvā sūkṣmāṃ kajjalīṃ kṛtvā vastreṇa gālayitvā tato hemavallyā gadyāṇaṃ kandānāṃ śrīkhaṇḍena vā rasena vā gāḍhaṃ sampiṣya pīṭhī kāryā evaṃ ca prakāradvayena gandhapīṭhī niṣpadyate //
RAdhyṬ zu RAdhy, 478.2, 12.0 tato varuṇavṛkṣasya mūlaṃ śrīkhaṇḍaṃ ghṛṣṭvā //
Rasārṇava
RArṇ, 17, 13.1 śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /
RArṇ, 18, 200.2 śrīkhaṇḍaṃ mṛganābhiśca kaṅkolaṃ jātikāphalam /
Rājanighaṇṭu
RājNigh, 12, 1.1 śrīkhaṇḍaṃ śabaraṃ pītaṃ pattrāṅgaṃ raktacandanam /
RājNigh, 12, 6.1 śrīkhaṇḍaṃ candanaṃ proktaṃ mahārhaṃ śvetacandanam /
RājNigh, 12, 8.1 śrīkhaṇḍaṃ kaṭutiktaśītalaguṇaṃ svāde kaṣāyaṃ kiyat pittabhrāntivamijvarakrimitṛṣāsaṃtāpaśāntipradam /
RājNigh, Miśrakādivarga, 20.1 śrīkhaṇḍāgurukarpūrakāśmīrais tu samāṃśakaiḥ /
Ānandakanda
ĀK, 1, 15, 377.2 śrīkhaṇḍacūrṇaṃ ca palaṃ caitatsarvasamā sitā //
ĀK, 1, 15, 555.1 śrīkhaṇḍatilayaṣṭyāhvaiḥ piṣṭaistaṃ parilepayet /
ĀK, 1, 19, 106.2 śrīkhaṇḍacandrakastūrīpaṅkacarcitavigrahaḥ //
ĀK, 1, 26, 146.1 vinyasya tasmin śrīkhaṇḍakṛṣṇāgarumadhuplutam /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 11.1 śrīkhaṇḍaṃ candanaṃ na strī bhadraśrīstailaparṇikaḥ /
Haribhaktivilāsa
HBhVil, 4, 231.2 śrīkhaṇḍe kva sa āmodaḥ svarovarṇaḥ kva tādṛśaḥ /
Rasasaṃketakalikā
RSK, 4, 119.2 snuhyarkadugdhaiḥ śrīkhaṇḍadvayapathyobhayārasaiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 39.2 samālabheta deveśaṃ śrīkhaṇḍāgurucandanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 62, 9.1 pañcāmṛtena saṃsnāpya śrīkhaṇḍena ca guṇṭhayet /
SkPur (Rkh), Revākhaṇḍa, 83, 93.1 śrīkhaṇḍena sugandhena guṇṭhayec ca maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 85, 66.2 śrīkhaṇḍena tato guṇṭhya puṣpadhūpādikaṃ dadet //
SkPur (Rkh), Revākhaṇḍa, 88, 3.1 śrīkhaṇḍena sugandhena guṇṭhayeta maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 90, 98.1 śrīkhaṇḍamurasi sthāpyaṃ tābhyāṃ caiva tu kāñcanam /
SkPur (Rkh), Revākhaṇḍa, 97, 146.2 śrīkhaṇḍena sugandhena guṇṭhayet parameśvaram //
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /