Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Kumārasaṃbhava
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Haribhaktivilāsa
Sātvatatantra

Lalitavistara
LalVis, 7, 98.11 saṃgatamukhalalāṭaśca paripūrṇottamāṅgaśca asitakeśaśca sahitakeśaśca susaṃgatakeśaśca surabhikeśaśca aparuṣakeśaśca anākulakeśaśca anupūrvakeśaśca sukuñcitakeśaśca śrīvatsasvastikanandyāvartavardhamānasaṃsthānakeśaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 58, 50.4 śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatapūjitaḥ /
MBh, 3, 186, 86.1 atasīpuṣpavarṇābhaḥ śrīvatsakṛtalakṣaṇaḥ /
MBh, 3, 186, 87.2 śrīvatsadhārī dyutimān vākyaṃ śrutisukhāvaham //
MBh, 3, 186, 115.1 tenaiva bālaveṣeṇa śrīvatsakṛtalakṣaṇam /
MBh, 3, 186, 116.2 śrīvatsadhārī dyutimān pītavāsā mahādyutiḥ //
MBh, 3, 187, 53.2 śrīvatsavakṣā govindaḥ prajāpatipatiḥ prabhuḥ //
MBh, 5, 81, 36.1 taṃ sarvaguṇasampannaṃ śrīvatsakṛtalakṣaṇam /
MBh, 5, 99, 5.1 sarve hyete śriyā yuktāḥ sarve śrīvatsalakṣaṇāḥ /
MBh, 6, 62, 21.1 devaṃ carācarātmānaṃ śrīvatsāṅkaṃ suvarcasam /
MBh, 12, 330, 65.1 adya prabhṛti śrīvatsaḥ śūlāṅko 'yaṃ bhavatvayam /
MBh, 12, 331, 12.2 yaṃ dṛṣṭavantaste sākṣācchrīvatsāṅkavibhūṣaṇam //
MBh, 12, 331, 24.2 śrīvatsalakṣaṇau pūjyau jaṭāmaṇḍaladhāriṇau //
Rāmāyaṇa
Rām, Yu, 105, 24.1 agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇa /
Amarakośa
AKośa, 1, 34.1 cāpaḥ śārṅgaṃ murāres tu śrīvatso lāñchanaṃ smṛtam /
Kumārasaṃbhava
KumSaṃ, 7, 43.1 tam anvagacchat prathamo vidhātā śrīvatsalakṣmā puruṣaś ca sākṣāt /
Kūrmapurāṇa
KūPur, 1, 16, 42.1 caturbhujaṃ viśālākṣaṃ śrīvatsāṅkitavakṣasam /
KūPur, 1, 23, 77.2 asūta devakī kṛṣṇaṃ śrīvatsāṅkitavakṣasam //
KūPur, 1, 24, 4.2 śaṅkhacakragadāpāṇiḥ śrīvatsakṛtalakṣaṇaḥ //
KūPur, 1, 25, 3.2 kirīṭinaṃ śārṅgapāṇiṃ śrīvatsāṅkitavakṣasam //
KūPur, 1, 47, 46.2 supītavāsasaḥ sarve śrīvatsāṅkitavakṣasaḥ //
KūPur, 2, 1, 29.2 śrīvatsavakṣasaṃ devaṃ taptajāmbūnadaprabham //
KūPur, 2, 37, 68.2 eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 2, 46.2 śrīvatsasiṃhasaṃsthānāḥ kṣetrāḥ kena vadāhi me //
Liṅgapurāṇa
LiPur, 1, 29, 34.2 śrīvatsaś ca muneḥ pādapatanāttasya dhīmataḥ //
LiPur, 1, 31, 6.1 eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ /
LiPur, 1, 37, 29.1 śrīvatsalakṣaṇaṃ devaṃ prasannāsyaṃ janārdanam /
LiPur, 1, 69, 51.2 caturbhujaṃ viśālākṣaṃ śrīvatsakṛtalāñchanam //
LiPur, 2, 5, 25.1 śrīvatsavakṣasaṃ devaṃ puruṣaṃ puruṣottamam /
Matsyapurāṇa
MPur, 47, 3.1 śrīvatsalakṣaṇaṃ devaṃ dṛṣṭvā divyaiśca lakṣaṇaiḥ /
MPur, 69, 23.1 vaikuṇṭhāyeti vaikuṇṭhamuraḥ śrīvatsadhāriṇe /
MPur, 71, 6.1 śrīvatsadhāriñchrīkānta śrīdhāmañchrīpate'vyaya /
Viṣṇupurāṇa
ViPur, 1, 22, 67.1 śrīvatsasaṃsthānadharam anante ca samāśritam /
ViPur, 5, 3, 8.2 śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ //
ViPur, 5, 17, 20.1 praspaṣṭapadmapatrākṣaṃ śrīvatsāṅkitavakṣasam /
ViPur, 5, 18, 41.1 śrīvatsavakṣasaṃ cārukeyūramukuṭojjvalam /
ViPur, 5, 20, 44.1 śrīvatsāṅkaṃ mahaddhāma bālasyaitadvilokyatām /
ViPur, 5, 34, 17.2 vakṣaḥsthale kṛtaṃ cāsya śrīvatsaṃ dadṛśe hariḥ //
ViPur, 6, 7, 81.2 kambugrīvaṃ suvistīrṇaśrīvatsāṅkitavakṣasam //
Viṣṇusmṛti
ViSmṛ, 97, 10.1 tatrāpyasamartho bhagavantaṃ vāsudevaṃ kirīṭinaṃ kuṇḍalinam aṅgadinaṃ śrīvatsāṅkaṃ vanamālāvibhūṣitoraskaṃ saumyarūpaṃ caturbhujaṃ śaṅkhacakragadāpadmadharaṃ caraṇamadhyagatabhuvaṃ dhyāyet //
Abhidhānacintāmaṇi
AbhCint, 1, 47.2 makaraḥ śrīvatsaḥ khaḍgī mahiṣaḥ sūkarastathā //
AbhCint, 2, 132.1 śrīvatso devakīsūnur gopendro viṣṭaraśravāḥ /
AbhCint, 2, 133.1 yadunātho gadāśārṅgacakraśrīvatsaśaṅkhabhṛt /
AbhCint, 2, 136.1 śaṅkho 'sya pāñcajanyo 'ṅkaḥ śrīvatso 'sistu nandakaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 28.2 hāreṇa cānantadhanena vatsa śrīvatsavakṣaḥsthalavallabhena //
BhāgPur, 3, 16, 21.2 sa tvaṃ dvijānupathapuṇyarajaḥpunītaḥ śrīvatsalakṣma kim agā bhagabhājanas tvam //
BhāgPur, 3, 19, 34.2 upaśrutya bhaven modaḥ śrīvatsāṅkasya kiṃ punaḥ //
BhāgPur, 3, 28, 14.2 śrīvatsavakṣasaṃ bhrājatkaustubhāmuktakaṃdharam //
BhāgPur, 4, 8, 47.1 śrīvatsāṅkaṃ ghanaśyāmaṃ puruṣaṃ vanamālinam /
BhāgPur, 10, 3, 9.2 śrīvatsalakṣmaṃ galaśobhikaustubhaṃ pītāmbaraṃ sāndrapayodasaubhagam //
BhāgPur, 11, 5, 27.2 śrīvatsādibhir aṅkaiś ca lakṣaṇair upalakṣitaḥ //
BhāgPur, 11, 14, 39.2 hemāmbaraṃ ghanaśyāmaṃ śrīvatsaśrīniketanam //
BhāgPur, 11, 15, 30.1 madvibhūtīr abhidhyāyan śrīvatsāstravibhūṣitāḥ /
Bhāratamañjarī
BhāMañj, 5, 322.1 āyāntaṃ puṇḍarīkākṣaṃ dṛṣṭvā śrīvatsavakṣasam /
BhāMañj, 5, 384.2 bhānti meruprabhāḥ sarve narāḥ śrīvatsalāñchanāḥ //
BhāMañj, 13, 1195.2 viṣṇudhyānaparāñśubhrānpaśya śrīvatsalakṣaṇān //
Garuḍapurāṇa
GarPur, 1, 7, 6.37 oṃ saṃ daṃ laṃ śrīvatsāya namaḥ /
GarPur, 1, 11, 42.2 cakraṃ sūryasahasrābhaṃ śrīvatsaḥ kundasannibhaḥ //
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 13, 8.2 vaijayantīṃ sma pragṛhya śrīvatsaṃ kaṇṭhabhūṣaṇam //
GarPur, 1, 15, 76.2 cakrapāṇiḥ kuṇḍalī ca śrīvatsāṅkastathaiva ca //
GarPur, 1, 28, 12.2 khaḍgaṃ pāśāṅkuśaṃ prācyāṃ śrīvatsaṃ kaustubhaṃ yajet //
GarPur, 1, 30, 9.12 oṃ śrīvatsāya namaḥ /
GarPur, 1, 31, 10.1 śrīvatsakaustubhayutaṃ vanamālāsamanvitam /
GarPur, 1, 31, 22.12 oṃ śrīvatsāya namaḥ /
GarPur, 1, 34, 42.1 śrīvatsaṃ kaustubhaṃ mālāṃ tathā pītāmbaraṃ śubham /
GarPur, 1, 44, 12.2 śrīvatsakaustubhayuto vanamālāśriyā yutaḥ //
GarPur, 1, 47, 25.2 nandivardhanasaṃjñaśca śrīvatsaśca navetyamī //
GarPur, 1, 92, 9.1 śrīvatsakaustubhayuto lakṣmīvandyekṣaṇānvitaḥ /
GarPur, 1, 127, 15.2 nābhiṃ gaṃbhīraghoṣayā uraḥ śrīvatsadhāriṇe //
GarPur, 1, 131, 15.1 śrīvatsāṅkaṃ jagaddhāma śrīpatiṃ śrīdharaṃ harim /
Skandapurāṇa
SkPur, 23, 20.1 svastikaṃ vardhamānaṃ ca śrīvatsaṃ caiva kāñcanam /
Āryāsaptaśatī
Āsapt, 1, 14.1 romāvalī murāreḥ śrīvatsaniṣevitāgrabhāgā vaḥ /
Śukasaptati
Śusa, 21, 2.8 sā śrīvatsāya vaṇije kāntipurīsamāgatāya dattā /
Haribhaktivilāsa
HBhVil, 2, 213.2 śrīvatsaṃ kaustubhaṃ caiva devasya purato 'rcayet //
HBhVil, 3, 113.1 phullendīvarakāntim induvadanaṃ barhāvataṃsapriyaṃ śrīvatsāṅkam udārakaustubhadharaṃ pītāmbaraṃ sundaram /
HBhVil, 4, 176.1 oṃ śrīkirīṭakeyūrahāramakarakuṇḍalacakraśaṅkhagadāpadmahastapītāmbaradhara śrīvatsāṅkitavakṣaḥsthala śrībhūmisahitasvātmajyotir dīptikarāya sahasrādityatejase namo namaḥ //
HBhVil, 5, 167.2 śrīvatsākhyāṃ kaustubhākhyāṃ bilvākhyāṃ ca manoramām //
HBhVil, 5, 180.1 śrīvatsalakṣaṇasulakṣitam unnatāṃsaājānupīnaparivṛttasujātabāhum /
HBhVil, 5, 208.2 śrīvatsavakṣasaṃ cārunūpurādyupaśobhitam //
HBhVil, 5, 239.2 dakṣastanordhve śrīvatsaṃ savye tatraiva kaustubham //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 115.2 śrīvatsalakṣmyālakṣyāṅgaḥ sarvalakṣaṇalakṣaṇaḥ //