Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 42.0 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 42.0 tathā madhurasyāvāntarāsvādabhede 'pi madhuratvajātyanatikramaḥ kṛṣṇavarṇāvāntarabhede yathā kṛṣṇatvānatikramaḥ //
ĀVDīp zu Ca, Sū., 26, 13, 4.0 dravyaguṇaprabhāvād yathā kṛṣṇājinasyoparīti atrāpi kṛṣṇatvaṃ guṇo'jinaṃ ca dravyamabhipretaṃ yathā vā maṇḍalair jātarūpasya tasyā eva payaḥ śṛtam tatra maṇḍalaguṇayuktasyaiva jātarūpasya kārmukatvam //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 13.0 tilaguṇo yadyapi viśeṣeṇa noktaḥ tathāpi pradhāne kṛṣṇatile jñeyaḥ uktaṃ hi suśrute tileṣu sarveṣvasitaḥ pradhāno madhyaḥ sito hīnatarās tato'nye iti //
ĀVDīp zu Ca, Sū., 27, 34.2, 14.1 vividhāḥ śimbījātaya iti kṛṣṇapītaraktaśvetakuśimbībhedā ityarthaḥ /