Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 12.0 yastu malarūpeṇa kṛṣṇavarṇenāṃśena viśiṣṭo gacchati sa malaga ityucyate //
RRSṬīkā zu RRS, 5, 8.2, 5.1 dhūsaro bakule puṣpe kṛṣṇaḥ syād atasīsume /
RRSṬīkā zu RRS, 5, 8.2, 6.1 kṛṣṇamiśre lohite syād aruṇaḥ śvetaraktake /
RRSṬīkā zu RRS, 5, 8.2, 6.2 pāṭalo'tho markaṭe tu kapiśaḥ kṛṣṇalohite //
RRSṬīkā zu RRS, 5, 178.2, 6.0 tena vidhinā nāgabhasma raktavarṇaṃ kapotacchāyaṃ kṛṣṇamiśraraktavarṇaṃ vā bhavet //
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 87.2, 7.3 kṛṣṇāṃ raktāṃ pītāṃ sītāṃ tathā saṃkarairmiśrām //
RRSṬīkā zu RRS, 9, 73.2, 8.0 uktavidhānena hatāni patrāṇi kṛṣṇāni bhavanti //
RRSṬīkā zu RRS, 10, 14.3, 4.0 te ca pratyekaṃ caturthāṃśamitāstairyuktā yā kṛṣṇavarṇā mṛttatkṛtā mūṣā śāstre gāramūṣeti parikīrtitā //
RRSṬīkā zu RRS, 10, 32.2, 5.3 ajāśvānāṃ malaṃ dagdhaṃ yāvat tat kṛṣṇatāṃ gatam //
RRSṬīkā zu RRS, 10, 32.2, 6.1 pāṣāṇabhedapatrāṇi kṛṣṇā mṛcca samaṃ samam /
RRSṬīkā zu RRS, 11, 24.2, 8.0 andhakārī kṛṣṇatvakarī //
RRSṬīkā zu RRS, 11, 81.2, 2.0 abhraṃ kṛṣṇavajrābhrasattvam //