Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 6, 6.2 hrasvo 'timātraḥ kṛṣṇāṅgo niṣīdeti tato 'bruvan //
GarPur, 1, 8, 11.1 kṛṣṇavarṇena rajasā caturaśraṃ prapūrayet /
GarPur, 1, 8, 12.1 sitā raktā tathā pītā kṛṣṇā caiva yathākramam /
GarPur, 1, 35, 9.1 śvetaṃ vidyutprabhaṃ tāraṃ kṛṣṇaṃ raktaṃ krameṇa tat /
GarPur, 1, 36, 11.2 kṛṣṇā sarasvatī jñeyā saṃdhyātrayamudāhṛtam //
GarPur, 1, 38, 7.1 oṃ namo bhagavati cāmuṇḍe śmaśānavāsini kapālahaste mahāpretasamārūḍhe mahāvimānamālākule kālarātri bahugaṇaparivṛte mahāmukhe bahubhuje sughaṇṭāḍamarukiṅkiṇīke aṭṭāṭṭahāse kilikili huṃ sarvanādaśabdabahule gajacarmaprāvṛtaśarīre rudhiramāṃsadigdhe lolagrajihve mahārākṣasi raudradaṃṣṭrākarāle bhīmāṭṭāṭṭahāse sphuritavidyutsamaprabhe cala cala karālanetre hilihili lalajjihve hraiṃ hrīṃ bhṛkuṭimukhi oṃ kārabhadrāsane kapālamālāveṣṭite jaṭāmukuṭaśaśāṅkadhāriṇi aṭṭāṭṭahāse kilikili huṃhuṃ daṃṣṭrāghorāndhakāriṇi sarvavighnavināśini idaṃ karma sādhaya sādhaya śīghraṃ kuru kuru kaha kaha aṅkuśe samanupraveśaya vargaṃ vargaṃ kampaya kampaya cala cala cālaya cālaya rudhiramāṃsamadyapriye hana hana kuṭṭa kuṭṭa chinda chinda māraya māraya anubūma anubūma vajraśarīraṃ sādhaya sādhaya trailokyagatamapi duṣṭamaduṣṭaṃ vā gṛhītamagṛhītam āveśaya āveśaya krāmaya krāmaya nṛtya nṛtya bandha bandha valga valga koṭarākṣi ūrdhvakeśi ulūkavadane karakiṅkiṇi karaṅkamālādhāriṇi daha daha paca paca gṛhṇa gṛhṇa maṇḍalamadhye praveśaya praveśaya kiṃ vilambasi brahmasatyena viṣṇusatyena ṛṣisatyena rudrasatyena āveśaya āveśaya kilikili khili khili mili mili cili cili vikṛtarūpadhāriṇi kṛṣṇabhujaṅga veṣṭitaśarīra sarvagrahāveśini pralambhoṣṭhi bhrūmagnanāsike vikaṭamukhi kapilajaṭe brāhmi bhañja bhañja jvala jvala kālamukhi khala khala kharakharaḥ pātaya pātaya raktākṣi dhūrṇāpaya dhūrṇāpaya bhūmiṃ pātaya pātaya śiro gṛhṇa gṛhṇa cakṣur mīlaya mīlaya bhañja bhañja pādau gṛhṇa gṛhṇa mudrāṃ sphoṭaya sphoṭaya huṃ hūṃ phaṭ vidāraya vidāraya triśūlena bhedaya bhedaya vajreṇa /
GarPur, 1, 39, 12.2 śanaiścaraṃ kṛṣṇavarṇaṃ nairṛtyāṃ diśi pūjayet //
GarPur, 1, 48, 15.1 yāmyāṃ vai kṛṣṇarūpā tu nairṛtyā śyāmalā bhavet /
GarPur, 1, 50, 20.2 dhyātvā raktāṃ sitāṃ kṛṣṇāṃ gāyattrīṃ vai japedbudhaḥ //
GarPur, 1, 64, 5.2 raktābhiḥ sukhamāpnoti kṛṣṇābhiḥ preṣyatāṃ vrajet //
GarPur, 1, 65, 70.1 syāt kṛṣṇatārakākṣāṇām akṣṇām utpāṭanaṃ kila /
GarPur, 1, 65, 83.2 kṛṣṇairākuñcitaiḥ keśaiḥ snigdhairekaikasambhavaiḥ //
GarPur, 1, 65, 119.1 cauryāya kṛṣṇamāṃsāśca dīrghā bhartuśca mṛtyave /
GarPur, 1, 84, 39.2 dṛṣṭvākāśe sitaṃ raktaṃ kṛṣṇaṃ puruṣamabravīt //
GarPur, 1, 84, 41.2 ayaṃ pitāmahaḥ kṛṣṇa ṛṣayo 'nena ghātitāḥ //
GarPur, 1, 89, 33.1 ye khaḍgamāṃsena surairabhīṣṭaiḥ kṛṣṇaistilair divyamanoharaiśca /
GarPur, 1, 93, 3.2 yasmindeśe mṛgaḥ kṛṣṇastasmindharmānnibodhata /
GarPur, 1, 101, 4.2 kṛṣṇaḥ kṛṣṇaḥ kramādvarṇā dravyāṇi munayastataḥ //
GarPur, 1, 101, 4.2 kṛṣṇaḥ kṛṣṇaḥ kramādvarṇā dravyāṇi munayastataḥ //
GarPur, 1, 101, 12.2 kṛṣṇā gaurāyasaṃ chāga etā vai dakṣiṇāḥ kramāt /
GarPur, 1, 108, 27.1 vyālīkaṇṭhapradeśā hyapi ca phaṇabhṛdbhāṣaṇā yā ca raudrī yā kṛṣṇā vyākulāgī rudhiranayanasaṃvyākulā vyāghrakalpā /
GarPur, 1, 124, 2.2 māghaphālgunayormadhye kṛṣṇā yā tu caturdaśī /
GarPur, 1, 155, 24.2 aruṇaṃ nīlakṛṣṇaṃ vā sampraviśyan viśettamaḥ //
GarPur, 1, 156, 34.1 kṛṣṇatvagbaddhaviṇmūtranetravaktraśca jāyate /
GarPur, 1, 160, 10.2 kṛṣṇasphoṭāvṛtaśyāmastīvradāharujājvaraḥ //
GarPur, 1, 160, 26.1 kṛṣṇaḥ sphoṭāvṛtaḥ piṇḍoṃ vṛddhiliṅgaśca raktataḥ /
GarPur, 1, 160, 32.2 rūkṣakṛṣṇāruṇaśirā ūrṇāvṛtagavākṣavat //
GarPur, 1, 160, 43.1 rūkṣakṛṣṇatvagāditvaṃ calatvādanilasyaca /
GarPur, 1, 160, 46.2 pīnasālasyahṛllāsau śuklakṛṣṇatvagāditā //
GarPur, 1, 161, 15.1 satodabhedamudaraṃ nīlakṛṣṇaśirātatam /
GarPur, 1, 161, 19.2 udaraṃ timiraṃ snigdhaṃ śuklakṛṣṇaśirāvṛtam //
GarPur, 1, 162, 10.1 kṛṣṇekṣaṇaṃ kṛṣṇaśirānakhaviṇmūtranetratā /
GarPur, 1, 162, 10.1 kṛṣṇekṣaṇaṃ kṛṣṇaśirānakhaviṇmūtranetratā /
GarPur, 1, 164, 13.2 kṛṣṇāruṇakapālābhaṃ yadrūkṣaṃ paruṣaṃ tanu //
GarPur, 1, 164, 29.1 pūrvaraktaṃ ca kṛṣṇaṃ ca kākaṇaṃ triphalopamam /
GarPur, 1, 164, 29.2 kṛṣṇaliṅgairyutaiḥ sarvaiḥ svasvakāraṇato bhavet //
GarPur, 1, 166, 36.1 rūkṣaḥ savedanaḥ kṛṣṇaḥ so 'sādhyaḥ syācchirograhaḥ /
GarPur, 1, 167, 12.2 śothasya raukṣyaṃ kṛṣṇatvaṃ śyāvatā vṛddhihānayaḥ //
GarPur, 1, 168, 55.2 kṛṣṇau sthānacyutau coṣṭhau kṛṣṇāsyaṃ yasya taṃ tyajet //
GarPur, 1, 168, 55.2 kṛṣṇau sthānacyutau coṣṭhau kṛṣṇāsyaṃ yasya taṃ tyajet //