Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 42, 25.0 sā yā lohitakulyāsa tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 44, 3.0 sā yā lohitakulyābhūt tāṃ kṛṣṇo nagnaḥ puruṣo musalī jugopa //
JB, 1, 44, 7.0 atha ya enāṃ kṛṣṇo nagnaḥ puruṣo musaly ajūgupat krodhaḥ sa tasyo tad evānnam iti //
JB, 1, 81, 1.0 sa yat prathamam apāhan sā kṛṣṇāvirabhavat //
JB, 1, 81, 4.0 sa yaṃ kāmayeta pāpīyān syād iti kṛṣṇam asya pavitre 'pyasyet pāpīyān eva bhavati //
JB, 1, 160, 26.0 te nānārūpā abhavañchveto rohitaḥ kṛṣṇaḥ //
JB, 1, 249, 11.0 atha ha smāha śvetaketur āruṇeyo yathāśvasya śvetasya kṛṣṇakarṇasyetthādānītasya rūpaṃ syād evam evāham etasya stomasya rūpaṃ veda tāvaddṛśenyaṃ tāvadvapuṣeṇyam //
JB, 1, 278, 5.0 atha yasmāt pṛṣṭhokthair nānārūpāsu nānādevatyāsu stuvate tasmād u prajā nānārūpāś śveto rohitaḥ kṛṣṇaḥ //
JB, 1, 324, 7.0 traiṣṭubho vā asāv ādityaś śuklaṃ kṛṣṇaṃ puruṣaḥ //
JB, 1, 324, 8.0 traiṣṭubham idaṃ cakṣuś śuklaṃ kṛṣṇaṃ puruṣaḥ //
JB, 3, 346, 4.0 tad yat parjanyasya varṣiṣyataḥ kṛṣṇaṃ tannīlam //