Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 2, 40.1 kṛṣṇabhasma bhavettacca punarmardyaṃ triyāmakaiḥ /
RRĀ, R.kh., 2, 46.1 śvetaṃ pītaṃ tathā raktaṃ kṛṣṇaṃ ceti caturvidham /
RRĀ, R.kh., 5, 16.1 śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /
RRĀ, R.kh., 5, 18.1 kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /
RRĀ, R.kh., 5, 44.1 kṛṣṇakarkaṭamāṃsena piṣṭitaṃ veṣṭayed bahiḥ /
RRĀ, R.kh., 6, 2.1 kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane /
RRĀ, R.kh., 7, 28.1 bhaṅge suvarṇasaṃkāśo 'ntaḥ kṛṣṇo bahiśchaviḥ /
RRĀ, R.kh., 10, 44.2 kṛṣṇā śūdrasya dṛśyeta eteṣāṃ ca bhiṣagvaraiḥ //
RRĀ, R.kh., 10, 46.1 śuklaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ ceti caturvidham /
RRĀ, R.kh., 10, 47.2 śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ coṣṇalameva ca //
RRĀ, Ras.kh., 3, 153.1 palāśapuṣpacūrṇaṃ tu tilāḥ kṛṣṇāḥ saśarkarāḥ /
RRĀ, Ras.kh., 3, 170.1 kṛṣṇābhrakasya sattvaṃ tu kāntamākṣīkakāñcanam /
RRĀ, Ras.kh., 3, 194.2 raktakṛṣṇamukhe devi rasasiddhiṃ dadasva me //
RRĀ, Ras.kh., 4, 103.2 āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim //
RRĀ, Ras.kh., 5, 22.1 triphalā lohacūrṇaṃ tu kṛṣṇamṛdbhṛṅgajadravam /
RRĀ, Ras.kh., 5, 24.2 bhṛṅgarājarasaprasthaṃ tailaṃ kṛṣṇatilodbhavam //
RRĀ, Ras.kh., 5, 27.1 śatapuṣpā kākamācī tilāḥ kṛṣṇāśca rocanam /
RRĀ, Ras.kh., 5, 35.1 kākamācīyabījāni samāḥ kṛṣṇatilāstathā /
RRĀ, Ras.kh., 5, 50.1 taddrutaṃ jāyate kṛṣṇaṃ karṣaikaṃ śirasi kṣipet /
RRĀ, Ras.kh., 5, 51.2 nīlīpattraṃ bhṛṅgarājaṃ triphalā kṛṣṇamāyasam //
RRĀ, Ras.kh., 5, 55.2 kṛṣṇavarṇaṃ tadā siddhaṃ pātre kṛṣṇāyase kṣipet //
RRĀ, Ras.kh., 7, 17.1 ḍuṇḍubho nāma yaḥ sarpaḥ kṛṣṇavarṇastamāharet /
RRĀ, Ras.kh., 8, 27.1 kṣīramadhye kṣipettān vai kṣīraṃ kṛṣṇaṃ prajāyate /
RRĀ, Ras.kh., 8, 32.1 gacchetkharjūravṛkṣo vai dṛśyate kṛṣṇavarṇakaḥ /
RRĀ, Ras.kh., 8, 73.1 śuddhapāradakarṣaikaṃ tattulyaṃ kṛṣṇamabhrakam /
RRĀ, Ras.kh., 8, 175.1 dhātrīphalāni kṛṣṇāni vidyante tāni bhakṣayet /
RRĀ, V.kh., 2, 18.1 kukkuṭī kṛṣṇatulasī puṅkhā śvetāparājitā /
RRĀ, V.kh., 3, 2.1 śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /
RRĀ, V.kh., 3, 7.1 mīnākṣī kṛṣṇadhattūro balā nāgavallī jayā /
RRĀ, V.kh., 3, 22.2 gajāśvānāṃ malaṃ dagdhaṃ yāvattat kṛṣṇatāṃ gatam //
RRĀ, V.kh., 3, 23.1 pāṣāṇabhedīpatrāṇi kṛṣṇā mṛc ca samaṃ samam /
RRĀ, V.kh., 3, 79.2 kṛṣṇāguru ca kastūrī vandhyākarkoṭakī samam //
RRĀ, V.kh., 6, 6.2 raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam //
RRĀ, V.kh., 6, 72.2 palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //
RRĀ, V.kh., 6, 90.2 kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt //
RRĀ, V.kh., 6, 91.2 dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //
RRĀ, V.kh., 7, 43.1 drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam /
RRĀ, V.kh., 7, 43.2 bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam //
RRĀ, V.kh., 7, 54.2 sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //
RRĀ, V.kh., 7, 85.2 kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //
RRĀ, V.kh., 7, 91.3 kṛṣṇābhrakasya sattvaṃ ca samaṃ ruddhvā dhamed dṛḍham //
RRĀ, V.kh., 7, 97.1 kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam /
RRĀ, V.kh., 8, 83.2 kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //
RRĀ, V.kh., 8, 119.1 cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /
RRĀ, V.kh., 11, 14.0 meṣaśṛṅgī kṛṣṇadhūrto balā śvetāparājitā //
RRĀ, V.kh., 12, 62.1 kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet /
RRĀ, V.kh., 12, 82.2 kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi //
RRĀ, V.kh., 12, 85.1 proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /
RRĀ, V.kh., 14, 44.1 yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam /
RRĀ, V.kh., 15, 44.2 cūrṇaṃ yāvad bhavetkṛṣṇaṃ kṣālayeduṣṇakāṃjikaiḥ //
RRĀ, V.kh., 16, 64.1 kṛṣṇavarṇaṃ tu vaikrāṃtaṃ vyāghrīkaṃdodare kṣipet /
RRĀ, V.kh., 16, 90.1 raktā pītā sitā kṛṣṇā capalā tu caturvidhā /
RRĀ, V.kh., 17, 2.1 śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet /
RRĀ, V.kh., 18, 7.1 kṛṣṇāguru sitā hiṅgu kastūrībrahmabījakam /
RRĀ, V.kh., 18, 9.1 kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /
RRĀ, V.kh., 19, 26.1 sthūlasya kṛṣṇamatsyasya ekakaṇṭasya codarāt /
RRĀ, V.kh., 19, 120.2 nakhamāṃsī sarjarasamustā kṛṣṇāguruḥ sitā //
RRĀ, V.kh., 19, 136.1 kṛṣṇacitrakamūlaṃ tu kṣiptaṃ yasmin suvastuni /
RRĀ, V.kh., 20, 34.1 kṛṣṇābhrakasya satvaṃ ca tīkṣṇaṃ kāṃtaṃ ca hāṭakam /
RRĀ, V.kh., 20, 89.1 kṛṣṇāyā vātha pītāyā devadālyā phaladravam /
RRĀ, V.kh., 20, 134.1 pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi /