Occurrences

Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Suśrutasaṃhitā

Kāṭhakasaṃhitā
KS, 10, 6, 17.0 so 'gnaye rudravate 'ṣṭākapālaṃ niravapat kṛṣṇānāṃ vrīhīṇām //
KS, 10, 6, 26.0 agnaye rudravate 'ṣṭākapālaṃ nirvapet kṛṣṇānāṃ vrīhīṇām abhicaran //
KS, 10, 6, 29.0 kṛṣṇānāṃ vrīhīṇāṃ bhavati //
KS, 11, 5, 50.0 saumāraudraṃ caruṃ nirvapet kṛṣṇānāṃ vrīhīṇām abhicaran //
KS, 11, 5, 54.0 kṛṣṇānāṃ vrīhīṇāṃ bhavati //
KS, 11, 5, 64.0 ardhaṃ śuklānāṃ vrīhīṇāṃ syād ardhaṃ kṛṣṇānām ardhaṃ śaramayaṃ barhiṣo 'rdhaṃ darbhamayam ardhaṃ vaibhītakam idhmasyārdham anyasya vṛkṣasya //
KS, 11, 6, 82.0 yat kṛṣṇānāṃ vāruṇam //
KS, 15, 4, 7.0 nairṛtaś caruḥ kṛṣṇānāṃ vrīhīṇāṃ nakhanirbhinnānāṃ parivṛktyā gṛhe //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 6, 1.0 saumāraudraṃ caruṃ nirvapet kṛṣṇānāṃ vrīhīṇām abhicaran //
Taittirīyabrāhmaṇa
TB, 3, 1, 5, 9.3 sa etaṃ varuṇāya śatabhiṣaje bheṣajebhyaḥ puroḍāśaṃ daśakapālaṃ niravapat kṛṣṇānāṃ vrīhīṇām /
TB, 3, 1, 6, 2.6 śuklānāṃ ca kṛṣṇānāṃ ca /
Taittirīyasaṃhitā
TS, 1, 8, 9, 8.1 kṛṣṇānāṃ vrīhīṇāṃ nakhanirbhinnaṃ kṛṣṇā kūṭā dakṣiṇā //
TS, 1, 8, 10, 1.1 agnaye gṛhapataye puroḍāśam aṣṭākapālaṃ nirvapati kṛṣṇānāṃ vrīhīṇām //
Āpastambaśrautasūtra
ĀpŚS, 19, 20, 19.1 avagataḥ kṛṣṇānāṃ vrīhīṇāṃ vāruṇaṃ caruṃ nirvapati //
ĀpŚS, 19, 26, 13.0 yadi na varṣec chvo bhūte dhāmacchadādīni trīṇi havīṃṣi nirvapati kṛṣṇānāṃ vrīhīṇām //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
Carakasaṃhitā
Ca, Indr., 5, 38.2 kṛṣṇānāṃ raktanetrāṇāṃ svapne necchanti darśanam //
Mahābhārata
MBh, 8, 29, 35.1 kṛṣṇānāṃ śvetavatsānāṃ sahasrāṇi caturdaśa /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 58.1 raktākṣāṇāṃ ca kṛṣṇānāṃ darśanaṃ jātu neṣyate /
AHS, Cikitsitasthāna, 9, 92.2 kalkastilānāṃ kṛṣṇānāṃ śarkarāpāñcabhāgikaḥ //
Divyāvadāna
Divyāv, 1, 530.0 iti bhikṣava ekāntakṛṣṇānāmekāntakṛṣṇo vipākaḥ ekāntaśuklānāṃ dharmāṇāmekāntaśuklo vipākaḥ vyatimiśrāṇāṃ vyatimiśraḥ //
Suśrutasaṃhitā
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Cik., 1, 94.2 durūḍhatvāttu kṛṣṇānāṃ pāṇḍukarma hitaṃ bhavet //