Occurrences

Atharvaveda (Śaunaka)
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Rasaratnākara
Rasendracintāmaṇi
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā

Atharvaveda (Śaunaka)
AVŚ, 8, 7, 1.2 asiknīḥ kṛṣṇā oṣadhīḥ sarvā acchāvadāmasi //
AVŚ, 18, 4, 34.1 enīr dhānā hariṇīḥ śyenīr asya kṛṣṇā dhānā rohiṇīr dhenavas te /
Kāṭhakasaṃhitā
KS, 20, 2, 2.0 tisraḥ kṛṣṇās tuṣapakvāḥ //
KS, 20, 2, 3.0 yat kṛṣṇā eṣa hi taṃ varṇas sacate yaṃ nirṛtir gṛhṇāti //
Taittirīyasaṃhitā
TS, 5, 2, 4, 15.1 nairṛtīḥ kṛṣṇās tisras tuṣapakvā bhavanti //
Mahābhārata
MBh, 12, 26, 9.1 kālena kṛṣṇāśca sitāśca rātryaḥ kālena candraḥ paripūrṇabimbaḥ /
MBh, 13, 110, 35.1 kṛṣṇāḥ kanakagauryaśca nāryaḥ śyāmāstathāparāḥ /
Rāmāyaṇa
Rām, Su, 9, 31.1 śyāmāvadātāstatrānyāḥ kāścit kṛṣṇā varāṅganāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 36.1 raktāḥ śvetā bhṛśaṃ kṛṣṇāścapalāḥ sthūlapicchilāḥ /
AHS, Utt., 8, 6.2 kṛṣṇāḥ pittena bahvyo 'ntarvartma kumbhīkabījavat //
Matsyapurāṇa
MPur, 141, 24.1 kalāḥ kṣīyanti kṛṣṇāstāḥ śuklā hyāpyāyayanti ca /
MPur, 141, 27.2 tasmāddhrasanti vai kṛṣṇāḥ śuklā hyāpyāyayanti ca //
Rasaratnākara
RRĀ, V.kh., 3, 2.1 śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /
Rasendracintāmaṇi
RCint, 7, 50.1 śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /
Rājanighaṇṭu
RājNigh, 13, 183.1 sitaśoṇapītakṛṣṇāś chāyā nīle kramād imāḥ kathitāḥ /
Ānandakanda
ĀK, 1, 7, 105.2 na sarpanti caṇāstvetāḥ kṛṣṇāḥ syur nātra saṃśayaḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.2 śvetaraktapītakṛṣṇāścaturdhā vajrajātayaḥ /