Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 60.1 nūnam etat pariṇatam adhunā kṛṣṇapūjanāt /
MPur, 15, 10.2 kṛṣṇo gauraḥ prabhuḥ śambhur bhaviṣyanti ca te sutāḥ //
MPur, 23, 14.2 kṣīyate vardhate caiva śukle kṛṣṇe ca sarvadā //
MPur, 44, 84.2 sudaṃṣṭraśca sunābhaśca kṛṣṇa ityandhakā matāḥ //
MPur, 45, 21.2 tathā padmāvatī caiva tāśca kṛṣṇāya so 'dadāt //
MPur, 45, 34.1 imāṃ mithyābhiśastiṃ yo veda kṛṣṇādapohitām /
MPur, 46, 14.2 tasyāṃ jajñe mahābāhuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ //
MPur, 46, 25.1 karūṣāyānapatyāya kṛṣṇastuṣṭaḥ sutaṃ dadau /
MPur, 46, 29.1 kṛṣṇasya janmābhyudayaṃ yaḥ kīrtayati nityaśaḥ /
MPur, 47, 1.2 atha devo mahādevaḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ /
MPur, 49, 68.2 sarve yathocitaṃ kṛtvā jagmuste kṛṣṇamavyayam //
MPur, 53, 34.2 sāvarṇinā nāradāya kṛṣṇamāhātmyamuttamam //
MPur, 53, 53.2 adhikṛtyābravītkṛṣṇo gāruḍaṃ tadihocyate //
MPur, 54, 26.2 śayyā mamāpy aśūnyāstu kṛṣṇa janmani janmani //
MPur, 57, 23.1 yathā na rohiṇī kṛṣṇa śayyāṃ saṃtyajya gacchati /
MPur, 60, 4.1 spardhāyāṃ ca pravṛttāyāṃ kamalāsanakṛṣṇayoḥ /
MPur, 69, 22.2 kṛṣṇāya pādau sampūjya śiraḥ sarvātmane namaḥ //
MPur, 70, 12.2 hṛtāsu kṛṣṇapatnīṣu dāsabhogyāsu cāmbudhau //
MPur, 76, 4.2 dattvā kuryātphalayutaṃ yāvatsyātkṛṣṇesaptamī //
MPur, 102, 11.1 uddhṛtāsi varāheṇa kṛṣṇena śatabāhunā /
MPur, 103, 10.1 kathaṃ pṛcchāmi vai kṛṣṇaṃ yenedaṃ kārito'smyaham /
MPur, 112, 3.1 kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ /
MPur, 123, 33.2 udaye'stamaye cendoḥ pakṣayoḥ śuklakṛṣṇayoḥ //
MPur, 126, 36.2 śukle ca kṛṣṇe tadahaḥkrameṇa kālakṣaye caiva surāḥ pibanti //
MPur, 126, 57.2 tasmāddhrasanti vai kṛṣṇe śukle hyāpyāyayanti ca //
MPur, 126, 62.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai //
MPur, 126, 64.2 ityevaṃ pīyamānasya kṛṣṇe vardhanti tāḥ kalāḥ //
MPur, 126, 65.1 kṣīyante ca tāḥ śuklāḥ kṛṣṇā hyāpyāyayanti ca /
MPur, 141, 28.2 samṛddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ //
MPur, 141, 78.2 kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī //
MPur, 142, 6.2 kṛṣṇapakṣas tvahasteṣāṃ śuklaḥ svapnāya śarvarī //
MPur, 155, 8.2 yastvaṃ māmāha kṛṣṇeti mahākāleti viśrutaḥ //
MPur, 166, 14.1 sahasravṛṣṭiḥ śatadhā bhūtvā kṛṣṇo mahābalaḥ /
MPur, 171, 67.2 prasādayati yaḥ kṛṣṇaṃ taṃ kṛṣṇo'nuprasīdati //
MPur, 171, 67.2 prasādayati yaḥ kṛṣṇaṃ taṃ kṛṣṇo'nuprasīdati //
MPur, 172, 1.3 vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca //
MPur, 172, 21.2 tejasā vapuṣā caiva kṛṣṇaṃ kṛṣṇamivācalam //