Occurrences

Mahābhārata
Viṣṇupurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 219, 3.1 taṃ dāvaṃ samudīkṣantaḥ kṛṣṇau cābhyudyatāyudhau /
MBh, 3, 13, 119.1 rāmakṛṣṇau vyapāśritya ajeyāḥ sma śucismite /
MBh, 3, 84, 4.1 ahaṃ hyetāvubhau brahman kṛṣṇāvarinighātinau /
MBh, 5, 22, 30.2 pravepate me hṛdayaṃ bhayena śrutvā kṛṣṇāvekarathe sametau //
MBh, 5, 48, 24.1 sanātanau mahātmānau kṛṣṇāvekarathe sthitau /
MBh, 6, 77, 38.2 chādyamānau bhṛśaṃ kṛṣṇau śarair dṛṣṭvā mahāraṇe //
MBh, 6, 77, 39.2 vismayaṃ paramaṃ jagmur dṛṣṭvā kṛṣṇau tathāgatau //
MBh, 7, 29, 15.2 kṛṣṇau saṃmohayanmāyāṃ vidadhe śakunistataḥ //
MBh, 7, 75, 34.2 śarārtāśca raṇe yodhā na kṛṣṇau śekur īkṣitum //
MBh, 7, 76, 29.1 iti kṛṣṇau maheṣvāsau yaśasā lokaviśrutau /
MBh, 7, 77, 34.2 vyetu vo bhīr ahaṃ kṛṣṇau preṣayiṣyāmi mṛtyave //
MBh, 7, 78, 24.1 tato duryodhanaḥ kṛṣṇau navabhir nataparvabhiḥ /
MBh, 7, 78, 46.1 atha kṛṣṇau mahābhāgau tāvakā dṛśya daṃśitau /
MBh, 7, 124, 1.3 paryaṣvajat tadā kṛṣṇāvānandāśrupariplutaḥ //
MBh, 7, 133, 32.3 yadā kṣipasi vai kṛṣṇau dharmarājaṃ ca pāṇḍavam //
MBh, 7, 145, 62.1 jahi kṛṣṇau mahābāho dharmarājaṃ ca mātula /
MBh, 8, 12, 17.2 aśvatthāmā susaṃyattaḥ kṛṣṇāv abhyadravad raṇe //
MBh, 8, 27, 22.1 yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat /
MBh, 8, 27, 47.1 vyāghraṃ tvaṃ manyase ''tmānaṃ yāvat kṛṣṇau na paśyasi /
MBh, 8, 28, 62.2 avadhyau vadatoḥ kṛṣṇau saṃnidhau vai mahīkṣitām //
MBh, 8, 29, 3.1 tau cāpradhṛṣyau śastrabhṛtāṃ variṣṭhau vyapetabhīr yodhayiṣyāmi kṛṣṇau /
MBh, 8, 40, 116.2 saṃjajñe yādṛśo drauṇeḥ kṛṣṇau saṃchādayiṣyataḥ //
MBh, 8, 45, 4.1 avacchannau tataḥ kṛṣṇau dṛṣṭvā tatra mahārathāḥ /
MBh, 8, 45, 17.1 sa saṃgṛhya svayaṃ vāhān kṛṣṇau prācchādayaccharaiḥ /
MBh, 8, 45, 71.2 mudābhyupagatau kṛṣṇāv aśvināv iva vāsavam //
MBh, 8, 57, 25.1 tvaṃ hi kṛṣṇau raṇe śaktaḥ saṃsādhayitum āhave /
MBh, 8, 57, 35.1 kṛṣṇau ca puruṣavyāghrau tac ca satyaṃ bravīmi te /
MBh, 8, 57, 48.3 bhayaṃ me vai jāyate sādhvasaṃ ca dṛṣṭvā kṛṣṇāv ekarathe sametau //
MBh, 8, 69, 39.1 stuvantaḥ stavayuktābhir vāgbhiḥ kṛṣṇau paraṃtapau /
MBh, 9, 6, 2.2 yāvetau manyase kṛṣṇau rathasthau rathināṃ varau /
Viṣṇupurāṇa
ViPur, 5, 18, 43.1 balakṛṣṇau tathākrūraḥ pratyabhijñāya vismitaḥ /
ViPur, 5, 18, 45.2 rāmakṛṣṇau yathāpūrvaṃ manuṣyavapuṣānvitau //
ViPur, 5, 19, 4.1 rāmakṛṣṇau ca dadṛśe yathāpūrvaṃ rathe sthitau /
Bhāratamañjarī
BhāMañj, 5, 217.1 kṛṣṇāvekarathe ko nu draṣṭumutsahate pumān /
BhāMañj, 7, 335.1 te kṛṣṇāvavahanvāhā jātadviguṇaraṃhasaḥ /
BhāMañj, 7, 552.1 kṛṣṇāvatha pariṣvajya mānandaṃ dharmanandanaḥ /
BhāMañj, 7, 795.2 dhiyā rudraṃ namaskṛtya devau kṛṣṇāvamanyata //