Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 35.2 ṛte 'mṛtāpaṭolībhyāṃ śuṇṭhīkṛṣṇārasonataḥ //
AHS, Cikitsitasthāna, 1, 120.2 kalkitair mustamadanakṛṣṇāmadhukavatsakaiḥ //
AHS, Cikitsitasthāna, 1, 161.1 manohvā saindhavaṃ kṛṣṇā tailena nayanāñjanam /
AHS, Cikitsitasthāna, 3, 15.2 tadvat sakṛṣṇāṃ śuṇṭhīṃ ca sabhārgīṃ tadvad eva ca //
AHS, Cikitsitasthāna, 3, 16.1 pibecca kṛṣṇāṃ koṣṇena salilena sasaindhavām /
AHS, Cikitsitasthāna, 4, 34.1 utkārikā tugākṛṣṇāmadhūlīghṛtanāgaraiḥ /
AHS, Cikitsitasthāna, 4, 40.2 gairikāñjanakṛṣṇā vā svarasaṃ vā kapitthajam //
AHS, Cikitsitasthāna, 4, 44.2 karkaṭākhyāśaṭhīkṛṣṇānāgakesaracorakam //
AHS, Cikitsitasthāna, 5, 16.2 puṣkarāhvaṃ śaṭhīṃ kṛṣṇāṃ vyāghrīṃ gokṣurakaṃ balām //
AHS, Cikitsitasthāna, 5, 50.2 hareṇukṛṣṇākṛmijiddrākṣāsaindhavanāgarāt //
AHS, Cikitsitasthāna, 5, 54.1 elātvaṅnāgakusumatīkṣṇakṛṣṇāmahauṣadham /
AHS, Cikitsitasthāna, 6, 17.2 kaphajāyāṃ vamen nimbakṛṣṇāpiṇḍītasarṣapaiḥ //
AHS, Cikitsitasthāna, 6, 20.1 līḍhaṃ manaḥśilākṛṣṇāmaricaṃ bījapūrakāt /
AHS, Cikitsitasthāna, 7, 105.2 mṛṇālabisakṛṣṇā vā lihyāt kṣaudreṇa sābhayāḥ //
AHS, Cikitsitasthāna, 8, 22.1 kṛkavākuśakṛtkṛṣṇāniśāguñjāphalais tathā /
AHS, Cikitsitasthāna, 8, 65.2 viśālāṃ lodhramaricakṛṣṇāvellailavālukam //
AHS, Cikitsitasthāna, 8, 71.2 limpet kumbhaṃ tu phalinīkṛṣṇācavyājyamākṣikaiḥ //
AHS, Cikitsitasthāna, 8, 159.1 pathyānāgarakṛṣṇākarañjavellāgnibhiḥ sitātulyaiḥ /
AHS, Cikitsitasthāna, 8, 160.1 kaliṅgalāṅgalīkṛṣṇāvahnyapāmārgataṇḍulaiḥ /
AHS, Cikitsitasthāna, 9, 15.2 kṛṣṇāviḍaṅgatriphalākaṣāyais taṃ virecayet //
AHS, Cikitsitasthāna, 9, 111.2 vṛṣāmladhātakīkṛṣṇābilvadāḍimadīpyakaiḥ //
AHS, Cikitsitasthāna, 10, 16.2 kṛṣṇātanmūlayor dve dve pale śuṇṭhīpalatrayam //
AHS, Cikitsitasthāna, 13, 43.2 āvaped dvipalāṃśaṃ ca kṛṣṇātanmūlasaindhavam //
AHS, Cikitsitasthāna, 14, 121.2 bhārgīkṛṣṇākarañjatvaggranthikāmaradārujam //
AHS, Cikitsitasthāna, 15, 129.2 sakṛṣṇāmākṣikaṃ chidre vyoṣavat salilodare //
AHS, Cikitsitasthāna, 17, 35.1 kṛṣṇāpurāṇapiṇyākaśigrutvaksikatātasīḥ /
AHS, Cikitsitasthāna, 19, 35.2 varāviḍaṅgakṛṣṇā vā lihyāt tailājyamākṣikaiḥ //
AHS, Cikitsitasthāna, 20, 25.1 viḍaṅgakṛṣṇāmaricapippalīmūlaśigrubhiḥ /
AHS, Kalpasiddhisthāna, 4, 6.1 priyaṅgukṛṣṇāghanakalkayuktaḥ satailasarpirmadhusaindhavaśca /
AHS, Kalpasiddhisthāna, 4, 26.1 ekaikaḥ prasṛto vastiḥ kṛṣṇākalko vṛṣatvakṛt /
AHS, Kalpasiddhisthāna, 4, 60.1 śatāhvarṣabhakau kṛṣṇāṃ kākanāsāṃ śatāvarīm /
AHS, Kalpasiddhisthāna, 6, 6.2 ṛte guḍaghṛtakṣaudradhānyakṛṣṇāviḍaṅgataḥ //
AHS, Utt., 9, 25.1 pītvā dhātrī vamet kṛṣṇāyaṣṭīsarṣapasaindhavaiḥ /
AHS, Utt., 9, 26.1 mustādvirajanīkṛṣṇākalkenālepayet stanau /
AHS, Utt., 9, 29.2 sindhūtthakṛṣṇāpāmārgabījājyastanyamākṣikam //
AHS, Utt., 13, 12.2 yaṣṭīmadhudvikākolīvyāghrīkṛṣṇāmṛtotpalaiḥ //
AHS, Utt., 13, 69.1 kvāthaṃ pūgābhayāśuṇṭhīkṛṣṇākumbhanikumbhajam /
AHS, Utt., 13, 69.2 hrīveradārudviniśākṛṣṇākalkaiḥ payo'nvitaiḥ //
AHS, Utt., 13, 82.2 guḍaḥ pheno 'ñjanaṃ kṛṣṇā maricaṃ kuṅkumād rajaḥ //
AHS, Utt., 13, 86.2 ajāmūtreṇa vā kauntīkṛṣṇāsrotojasaindhavaiḥ //
AHS, Utt., 16, 34.2 tāmre ghṛṣṭo gavyadadhnaḥ saro vā yuktaḥ kṛṣṇāsaindhavābhyāṃ variṣṭhaḥ //
AHS, Utt., 16, 54.2 saindhavatriphalākṛṣṇākaṭukāśaṅkhanābhayaḥ //
AHS, Utt., 22, 68.2 sādhitaṃ pāyayet tailaṃ sakṛṣṇādevadārubhiḥ //
AHS, Utt., 22, 75.1 mukhapāke 'nilāt kṛṣṇāpaṭvelāḥ pratisāraṇam /
AHS, Utt., 34, 30.1 vacopakuñcikājājīkṛṣṇāvṛṣakasaindhavam /
AHS, Utt., 34, 32.2 piben madyaiḥ salavaṇaistathā kṛṣṇopakuñcike //
AHS, Utt., 34, 42.2 kṣīre caturguṇe kṛṣṇākākanāsāsitānvitaiḥ //
AHS, Utt., 37, 38.1 tasya pathyāniśākṛṣṇāmañjiṣṭhātiviṣoṣaṇam /
AHS, Utt., 39, 146.1 guḍena madhunā śuṇṭhyā kṛṣṇayā lavaṇena vā /
AHS, Utt., 40, 27.1 kṛṣṇādhātrīphalarajaḥ svarasena subhāvitam /